SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय 447 - अभिवानराजेन्द्रः - भाग 1 अण्णउत्थिय खंदए तहेव पव्वइए तहेव एक्कारस अंगाणि० जाव विहरइ, तए णं समणे भगवं महावीरे अण्णया कयाइं रायगिहाओ णयराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ / पडिनिक्खामइत्ता | बहिया जणवयविहारं विहरइ / ते णं काले णं ते णं समए णं रायगिहे नामं नगरे गुण सिलए नामं चेइए होत्था। तएणं समणे भगवं महावीरे अण्णया कयाइं जाव समोसड्ढे जाव पडिगया, ताए णं से कालोदाई अणगारे अण्णया कयाई जेणेव समणे भगवं महावीरं तेणेव उवागच्छइ। उवागच्छइत्ता समणं भगवं महावीरं वंदइ नमसइ / नमसइत्ता एवं वयासी(महाकहापडिवन्ने त्ति) महाकथाप्रबन्धेन महाजनस्य तत्त्वदेशना (एएसिणं ति) एतस्मिन्नुक्तस्वरूपे (चक्किया केइ त्ति) शक्नुयात्कश्चित्। (एयंसि णं भंते ! पोग्गलत्थिकायसीत्यादि) अयमस्य भावार्थः - जीवसंबन्धीनि पापकर्माणि अशुभ-स्वरूपफललक्षणविपाकदायीनि पुद्गलास्तिकायेन भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवास्तिकाये एव च तानि तथा भवन्ति / अनुभवयुक्तत्वात्तस्येति प्राक्कालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्ता ! अधुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पाप-फलविपाकादीनि भवन्ति / तथोपदर्शयिषुः अत्थि णं भंते ! जीवाणं पावा कम्मा पावफल-विवागसंजुत्ता कजंति? हंता ! अस्थि / कहं णं मंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति ? कालोदाई ! से जहा नामए केइ पुरिसे मणुण्णंथालीपागसुद्धं अट्ठारसवंजमाउलं विसमिस्सं भोयणं मुंजेजा, तस्स भोयणस्स आवाए भद्दए भवइ, तओ पच्छा परिणाममाणे परिणाममाणे दुरूवत्ताए दुग्गंधत्ताए जहा महस्सवए जाव भुजो भुजो परिणमइ, एवामेव कालोदाई ! जीवाणं पाणाइवाए जाव मिच्छादसण-सल्ले तस्स णं आवाए मद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे दुरुवत्ताए भुजो भुजो परिणमइ, एवं मुजो भुजो कालोदाई ! जीवाणं पावा कम्मा जाव कांति / अत्थि णं मंते ! जीवाणं कल्लाणकम्मा कल्लाणफलविवागसंजुत्ता कजंति? हंताअत्थि। कहं णं भंते ! जीवाणं कल्लाणकम्मा० जाव कजंति ? कालोदाई ! से जहा नामए केइ पुरिसे मणुण्णं थाली-पागसुद्धं अट्ठारसवंजणाउलं ओसहमिस्सं भोयणं मुंजेज्जा, तस्सणं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए सुवण्णत्ताए जाव सुहत्ताए नो दुक्खत्ताए मुजो मुजो परिणमइ, एवामेव कालोदाई ! जीवाणं पाणा-इवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाएनो भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए जाव नो दुक्खत्ताए भुजो भुजो परिणमइ। एवं खलु कालोदाई ! जीवाणं कल्लाणकम्मा० जाव कजंति। दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अण्णभण्णेणं सद्धिं अगणिकायं समारंभंति, तत्थ णं एगे पुरिसे अगाणिकायं उज्जालेइ, एगे पुरिसे अगणिकायं निव्वावेइ / एएसिंणं मंते ! दोण्हं पुरिसाणं कयरे पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणवराए चेव ? कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव, जे वा से पुरिसे अगणिकायं उज्जालेइ, जे वा से पुरिसे अगणिकायं निव्वावेइ ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उजालेइ, से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से पुरिसे अग-णिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए चेव० जाव अप्पवेयणतराए चेव। से केणढे णं भंते ! एवं वुचइ, तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव / कालोदाई! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ, से णं पुरिसे बहुतरायं पुढवीकार्य समारंभइ, बहुतरायं आउकायं समारंभइ, अप्पतरायं तेउकायं समारंभइ, बहुतरायं वाउकायं समारंभइ, बहुतरायं वणस्सइकायं समारंभइ, बहुतरायं तसकायं समारंभइ, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पतरायं पुढविकायं समारंभइ, अप्पतरायं आउकायं समारंभइ, बहुतरायं तेउकार्य समारंभइ, अप्पतरायं वाउकार्य समारंभइ, अप्पतरायं वणस्सइकायं समारंभइ, अप्पतरायं तसकायं समारंभइ, से तेणढे णं कालोदाई ! जाव अप्पवेयणतराए चेव। (अस्थि णमित्यादि) अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि, पापो यः फलरूपो विपाकः, तत्संयुक्तानि भवन्तीत्यर्थः / (थालीपागसुद्ध ति) स्थाल्याम्-उखायां, पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्वमपक्वं वा, न तथाविधं स्यादितीदं विशेषणं शुद्धं भक्तदोषवर्जितं ततः, कर्मधारयः / स्थालीपाके न वा शुद्धमिति विग्रहः / (अट्ठारसवंजणाउलं त्ति) अष्टादश-भिलॊकप्रतीतैर्व्यञ्जनैः शालानकैः तक्रादिभिर्वा, आकुलं सङ्कीर्ण यत्तत्तथा / अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति। अत्र भेदपदलोपेन समासः / अष्टादश भेदाश्चैते - "सूओ 1 दणो 2 जवण्णं 3, तिन्नि स मंसाइँ 6 गोरसो 7 जूसो 8 / भक्खा | गुल लावणिया 10, मूलफल 11 हरियगं 12 डागो 13 // 1 // होय रसालूय 14 तहा, पाणं 15 पाणीय 16 पाणगं चेव 17 / अट्ठारसमो सागो 18, निरुवहओ लोइओ पिंडो" // 2 // तत्र मांसत्रयं जलचलादिसत्कं, जूषो मुद्गतन्दुलजीरककटुभाण्डादिरसः,भक्ष्याणि खण्डखाद्या-दीनि, गुललावणिया गुलपर्पटिका लोकप्रसिद्धा, गुडधाना वा। मूलफलान्येकमेव पदं, हरितकं जीरकादि, डाको वास्तुकादि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy