________________ अणेगगुणजाणय 443 - अभिधानराजेन्द्रः - भाग 1 अणेगवालसयसंकणिज अणेयाउय-त्रि० (अनैयायिक) न्यायेन चरति नैयायिकः, न नैयायिक | | अणोज-त्रि० (अनवद्य) निर्दोष, ज्ञा०८ अ०। अनैयायिकः।असन्न्यायवृत्तिके, "अपडिपुण्णे अणेयाउए असंसुद्धे'। | अणोज्जंगी-स्त्री० (अनवद्याङ्गी) भगवतो महावीरस्वामिनो दुहितरि सूत्र०२ श्रु०२ अ०। जमालिगृहिण्याम्, आ० म० द्वि०। आ० चू०। अणेलिस-त्रि० (अनीदृश) नाऽन्यत्र ईदृशमस्तीति अनीदृशम्। आचा० अणोज्जा-स्त्री० (अनवद्या) महावीरस्य दुहितरि, कल्प० / 1 श्रु०६ अ०१ उ० / अनन्यसदृशे अद्वितीये, सूत्र० / 'जे धम्म आ० क० आचा०। सुद्धमक्खाति, पडिपुण्णमणेलिसं"। सूत्र०१ श्रु०११ अ०। अतुले। अणोत्तप्प-त्रि० (अनवत्राप्य) अविद्यमानमवत्राप्यभवत्रपणं लज्जनं यस्य सूत्र० 1 श्रु०६अ। सोऽयमनवत्राप्योऽलज्जनीयः। अहीनसर्वा-ङ्गत्वेनालज्जाकरे, प्रव०६४ अणेवंभूय-त्रि० (अनेवभूत)। एवंप्रकारमनापन्ने, "अणेवंभूयं पि वेयणं द्वा०ादशा०। वेदंति" यथा बद्धं कर्म नैवंभूताऽनेवंभूता अतस्ताम्, श्रूयन्ते ह्यागमे- अणोत्तप्पया-स्त्री० (अनवत्रप्यता) अलज्जनीयशरीरतायाम्, व्य०६ कर्मणः स्थितिघातादय इति। भ०५ श० 5 उ०। उ०। (विशेषार्थस्तु'अणवतप्पया' शब्देऽस्मिन्नेव भागे 302 पृष्ठे द्रष्टव्यः) अणेसणा-स्त्री० (अनेषणा) / ईषदर्थे नञ् / न एषणा अनेषणा। अणोद्धंसिज्जमाण-त्रि० (अनुपध्वस्यमान) माहात्म्या-दपात्यमाने, प्रमादादेषणायाम, ध०३ अधि०।"अणेसणाए पाणेसणाएपाणभायेणाए औ०। बीयभोयणाए अणेसणाए" / इदमुक्तं भवति "अणेसणाए अणन्तरेण अणोम-त्रि० (अनवम) मिथ्यादर्शनाऽविरत्यादिविपर्यस्ते, आचा०१ दोसेण संकिता अणेसणाए तुट्ठा महस्ससक्कारेण गहिता' आ० चू०४ श्रु०३ अ०२ उ०। अ०॥"से एसणं जाणमणेसणंच" एषणां गवेषणग्रहणैषणादिकांजानन् अणोमाणतर-त्रि० (अनवमानतर) अतिशयेनासङ्कीर्णे, भ० 13004 सम्यगवगच्छन्ननेषणां चोद्गमदोषादिकां तत्परिहारं विपाकं च उ०॥ सम्यगवगच्छन्। सूत्र०१ श्रु०१३ अ०। अणोरपार-त्रि० (अनर्वाक्पार) अगिभागपरभागवर्जिते, पञ्चा० अणेसणिज्ज-त्रि० (अनेषणीय) एष्यत इत्येषणीयं कल्प्यम्, 15 विव० / अलब्धाऽपरपर्यन्ते, संघा० / विस्तीर्णस्वरूपे, प्रश्न० तन्निषेधादनेषणीयम् भ०५ श०५ उ०। केनचिद्दोषेणाऽशुद्धे, सूत्र०१ 3 आश्र० द्वा० / "अणोरपारं आगासं चेव निरालंब" श्रु०६ अ०। आचा० / उत्त०। साधुनाऽग्राह्ये, उत्त०२० अ०। एष्यते महत्त्वादनर्वापारम् / प्रश्न०३ आश्र० द्वा० / "जह समिला पडभट्ठा, गयेष्यते उद्गमादिदोषविकलतया साधुभिर्यत् तदेषणीयं कल्प्यं, सागरसलिले अणोरपारम्मित्ति" अणोरपारमिति देशीयवचनं प्रचुरार्थे , तन्निषेधादनेषणीयम्।स्था० 3 ठा० 1 उ०। पिं० / 'पूर्य अणेसणिज्जं च, उपचाराद् आराद्भागपरभागरहिते, आ०म० द्वि०। तं विजं परिजाणिया''। सूत्र०१ श्रु०६ अ०।। अणोलय-देशी-क्षणरहिते, निरवसरे च। दे० ना०१ वर्ग। अनेषणीयपरिहारमधिकृत्याह अणोवणिहिया-स्त्री० (अनौपनिधिकी) न विद्यते वक्ष्यमाणभूयाइं च सहारन्म, तमुहिस्सा य जं कडं। पूर्वानुपूर्व्यादिक्रमेण विरचनं प्रयोजनं यस्य इत्यनौपपनिधिकी। तारिसंतुण गिण्हेजा, अन्नपाणं सुसंजए।।१।। द्रव्यानुपूर्विभेदे, यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिमेण विरचना न क्रियते अभूवन् भवन्ति भविष्यन्ति च प्राणिनस्तानि भूतानि प्राणिनः समारभ्य सा द्वयादिपरमाणु निष्पन्नस्कन्धविषया आनुपूर्त्या संरम्भसमारम्भारम्भैरुपतापयित्वा तं साधुमुद्दिश्य-साध्वर्थ यत्कृतं अनौपनिधिकीत्युच्यते / अनु०। तदकल्पितमाहारोपकरणादिकं तादृशमाधा-कर्मदोषदुष्टं सुसंयतः अणोवम-त्रि० (अनुपम) न विद्यते उपमा यस्यासावनुपमः / अतुले, सुतपस्वी तदन्नं पानकं वा न भुञ्जीत / तु शब्दस्यैवकारार्थत्वान्नै "अतुलसुहसागरगया अव्वाबाहं अणोवमं पत्ता"। औ०। स०। वाभ्यवहरेदेवं तेन मार्गोऽनुपालितो भवति / सूत्र०१ श्रु०८ अ०। अणोवमदंसि (ण)-पुं० (अनवमदर्शिन) अवमं हीनं मिथ्याअणेह-पुं० (अनेहस्) कालद्रव्ये, द्रव्या०१२ अध्या०। दर्शनाऽविरत्यादि, त विपर्यस्तमनवमं तद् द्रष्टुं शीलअणोउया-स्त्री० (अनृतुका) न विद्यते ऋतु रक्तरूपः, शास्त्र-प्रसिद्धो मस्येत्यनवमदर्शी / सम्यग्ज्ञानदर्शनचारित्रवति, आचा०१ श्रु०३ अ० वा यस्याः सा अनृतुका / अरजस्कायां स्त्रियाम, यस्या ऋतुकाले मासि 2 उ० / "अरतेपयासु अणोवमदंसी णिस्सण्णो पावेहिं कम्मेहि मासि रक्तं न प्रस्रवति एतादृशी स्त्री पुरुषेण सार्द्ध गर्भ न कोहाइमाणं हणिया य वीरे"। आचा०१ श्रु०३ अ०२ उ०। धरते। स्था०५ ठा। अणोवमसरीअ-त्रि० (अनुपमश्रीक) न० ब० / निरुपमानशोभे, अणोक्कंत- त्रि० (अनुपकान्त) अनिराकृते, औ०। "अणोवमसरीआ दासीदासपरिखुडा' / ज्ञा० 8 अ०। अणोग्घसिय-न० (अनवधर्षित) अव्य० स०अवघर्षण-मवघर्षितं. | अणोवमसुह-न० (अनुपमसुख) न विद्यते उपमा स्वाभाविकाभावे क्तः प्रत्ययः, तस्याऽभावोऽनवघर्षितम् / भूत्यादिनाऽनिर्मार्जने, | त्यन्तिकत्वेन सकलव्याबाधारहितत्वेन सर्वसुखातिशा-यित्वाद्यस्य जी० 3 प्रति० / रा०। "अणोग्घ (ह) सियणिम्मलाए छायाए स ततो चेव तत्सुखमानन्दस्वरूपं यस्मिंस्तत् / मोक्षसुखे, "ठाणमणोवमसमणुबद्धा" / अनवधर्षितेन निर्मला तया छायया समनुबद्धा युक्ताः। सुहमुवगयाणं" इति। सम्म०१ काण्ड। (आदर्शकाः) जी०३ प्रति०। अणोवयमाण-त्रि०(अनवपतत्) अनवतरति, "अणोवयमा