SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ अणुभाग ३९९-अभिधानराजेन्द्रः-भाग 1 अणुभागबंधट्ठाण नीचैर्गोत्रस्य तत्प्रभावात्, एष परत उदय उक्तः / स्वतस्तमाह - (तेसिं दाएणं ति) नीयागोयस्स णं भंते ! पुच्छा / गोयमा ! एवं चेव, नवरं तेषां वा अन्तराय-कर्मपुद्गलानामुदयेन अन्तरायकर्म फलं जातिविहीणता जाव इस्सरियविहीणता जं वेदेइ पोग्गलं वा दानान्तरायादिकं वेदयते। "एस णं" इत्याद्युपसंहारवाक्यम्। प्रज्ञा० पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, 23 पद। "तम्हा एएसिँ कम्माणं, अणुभागे वियाहिए। एएसिँ संवरे चेव, तेसिं वा उदएणं जाव अट्टविहे अणुभावे पण्णत्ते। खवणे य जए बुहे'' ||1|| उत्त० 33 अ०। कर्मणः स्वभावे, तदुक्तं प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - अष्टविधोऽनुभावः / तमेवाऽष्ट- कर्मप्रकृतिचूर्णी - 'अणुभागोत्ति सहाओ'' क० प्र०। (कर्मणां करणानां विधमनुभावं दर्शयति (जाइविहीणया इत्यादि) सुप्रतीतम् / (जं वेदेइ बन्धनसंक्रमादीनामनुभागबन्धादिभेदाः बन्धादिशब्देषु दृश्याः)। पुग्गलमिति) यं वेदयते पुद्गलं नीचकमसिवनरूपं, नीचपुरुषसम्बन्ध- अणु भागअप्पाबहुय-न०(अनुभागाऽल्पबहुत्व) अनुभाग लक्षणं वा / तथाहि- उत्तमजातिसम्पन्नोऽपि उत्तमकुलोत्पन्नोऽपि यदि प्रत्यल्पबहुत्वे, यथा "सव्वत्थोवाइं अणंतगुणवुद्धिवाणाणि, नीचैः कर्मवशाद् यथा जीविका-रूपमासेवते, चाण्डाली वा गच्छति, असंखेजगुणवुट्टिद्वाणाणि, असंखिज्जगुणाणि, संखिज-गुणवुड्डिट्ठाणाणि, तदा भवति चाण्डालादिरिव जनस्य निन्द्यः / बलहीनता, सुखशयनी असंखिजगुणाई जाव अणंतभागवुट्ठिाणाणि असंखिज्जगुणाणि" / यादिसम्बन्धात् / तपो-विहीनता पार्श्वस्थादिसंसर्गात, श्रुतविहीनता प्रदेशाऽल्पबहुत्वं यथा - "अट्ठविहबंधगस्स य आउयभागो थोवो, विकथाऽपर-साध्वाभासादिसंसर्गात्, लाभविहीनता देशकालानु नामगोयाणं तुल्लो विसेसाहिओ, नाणदंसणावरणंतरायाणं तुल्लो चितकु-क्रियाणां सम्पर्कतः, ऐश्वर्यविहीनता कुगृहकुकलत्रादिसम्पर्कत विसेसाहिओ, मोहस्स विसेसाहिओ, वेयणिज्जस्स विसेसाहिओ त्ति"। इति / (पुग्गले वा इति) यान् बहून् पुद्गलान् वेदयते, यथा स्था०४ ठा०२ उ० पुद्गलपरिणामं वृन्ताकीफलं ह्यभ्यवहृतकण्डूत्युत्पादनेन रूपविहीनतामापा-दयतीत्यादि / विस्रसया वा पुद्गलानां अणुभागउदीरणोवक्कम-पुं०(अनुभागोदीरणोपक्रम) प्राप्तो-दयेनरसेन परिणाममभिहृत-जलदागमविसंवादलक्षणं वेदयते, तत्प्रभावाद् सहाऽप्राप्तोदयस्य रसस्य वेदनाऽऽरम्भे, स्था०५ ठा०१ उ०। नीचैःकर्म वेदयते, नीचैःकर्मफलं जात्यादिविहीनतारूपंवेदयते इत्यर्थः / अणुभागकम्म-न०(अनुभागकर्मन) अनुभागरूपं कर्माऽनुभागकर्म / एतावता परत उदय उक्तः। सम्प्रति स्वत उदयमाह - (तेसिं वा उदएणं रसात्मके कर्मभेदे, भ०१श० 4 उ० ति) तेषां वा नीचे!त्रकर्मपुद्गलानामुदयेन जात्यादिविहीनता- | अणुभागणामनिहत्ताउय-न०(अनुभागनामनिधत्तायुष) अनु-भाग मनुभवति / “एस णं गोयमा!" इत्याधुप-संहारवाक्यम्। अन्तरायस्य- आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः, स एव, तस्य वा नाम अंतराइयस्स णं भंते ! क्रम्मस्स जीवेणं पुच्छा / गोयमा! परिणामोऽनुभागनाम, अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो अंतराइयस्स कम्मस्स जीवेणं बद्धस्स जाव पंचविहे अणुभावे भेदोऽनुभागनाम, तेन सह निधत्तमायुरनु-भागनामनिधत्तायुरिति / पण्णत्ते। तं जहा-दाणंतराए लामंतराए भोगंतराए उवभोगतराए आयुर्बन्धभेदे, स० भ०ा स्था०। वीरियंतराए / जं वेदेति पोग्गलं वा जाव वीससा वा, तेसिं वा अणुभाग(व)बंध-पुं० [अनुभाग(व)बन्ध] अनुभागो उदएणं अंतराइयं कम्मं वेदेइ। एसणं गोयमा! अंतराइए कम्मे। विपाकस्तीवादिभेदो रस इत्यर्थः, तस्य बन्धोऽनुभागबन्धः।बन्धभेदे, एस णं गोयम ! जाव पंचविहे अणुभावे पण्णत्ते। स्था० 4 ठा०२ उ०। ('बंध' शब्देऽस्य व्याख्या) प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - पञ्चविधोऽनुभायः प्रज्ञप्तः / तदेव अणुभागबंधज्झवसायट्ठाण-न०(अनुभागबन्धाऽध्यव-सायस्थान) पञ्चविधत्वं दर्शयति - (दाणंतराए इत्यादि) दानस्यान्तरायो विघ्नः कृष्णादिलेश्यापरिणामविशेषे, कर्म०१ कर्म० / सकषायोदया हि दानान्तरायः। एवं सर्वत्र भावनीयम्। तत्र दानान्तरायो दानान्तरायस्य कृष्णादिलेश्या परिणामविशेषाः अनुभाग-बन्धहेतव इतिवचनात्। क० कर्मणः फलम्। लाभान्तरायो लाभान्त-रायादिकर्मणामिति। (जं वेदेइ प्र०॥ पुग्गलं वा इत्यादि) यं वेदयते पुद्गलं विविध-विशिष्टरत्नादिसम्बन्धाद् दृश्यते, तद्विषये एव दानाऽन्तरायोदयः सन्धिच्छेदनाद्युपकरण अणुभाग(व)बंधट्ठाण-न०[अनुभाग(व) बन्धस्थान] | तिष्ठत्यस्मिन् सम्बन्धाल्लाभान्तरायकर्मोदयः, प्रति विशिष्टाहारसम्बन्धादनार्थ जीव इति स्थानम्, अनुभागबन्धस्य स्थान-मनुभागबन्धस्थानम्। एकेन सम्बन्धादा लोभतो भोगान्तरायोदयः। एवमुपभोगान्तरायकर्मोदयोऽपि काषायिकेणाऽध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितैकसमयभावनीयः / तथा लकुटाद्यभिघाताद् वीर्यान्तरायकर्मोदय इति / बद्धरससमुदायपरिणामे, तनिष्पादकेषु कषा-योदयरूपेषु पुद्गगलान् वा बहून् तथाविधान् यान् पुद्गलान् वेदयते, यं वा अध्यवसायविशेषेषु, / प्रव०१६२ द्वारा पुद्गलपरिणाम तथाविधाहारौषध्यादिपरिणामरूपम् / तथाहि-दृश्यते एगसमयम्मि लोए, सुहुमऽगणिजिया उजे उ पविसंति। तथाविधा-ऽऽहारौषधपरिणामाद् वीर्यान्तरायकर्मोदयः / ते हुंतऽसंखलोयप्पएसतुल्ला असंखेजा।। मन्त्रोपसिक्तवासादि-गन्धपुद्गलपरिणामाद् भोगान्तरायोदयः। यथा तत्तो असंखगुणिया, अगणिक्काया उ तेसिं कायठिई। सुबन्धुसचिवस्य विस्रसया वा पुद्गगलानां परिणाम चित्रं तत्तो संजमअणुभागबंधट्ठाणसंखाणि वा / / शीतादिलक्षणम् / तथाहि- दृश्यन्ते वस्त्रादिकं दातुकामा अपि लोके इह जगति एकस्मिन् समये पृथिवीकायिकादयो जीवाः शीतादिनिपतन्तमालोक्य दानान्तरायोदयात् तस्याऽदातारः, इति। | (सुहुमऽगणिजिया उ त्ति) सप्तम्यर्थत्वात्प्रथमायाः, सूक्ष्माऽग्नि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy