SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ अणुजाण 376 - अभिधानराजेन्द्रः - भाग 1 अणुट्ठाण तन्तुजाललूता-कोलिकादिषु सत्स, ते साधवो नोदयन्ति-यथा सांभोगिकानपि दृष्ट्वा दानश्राद्धकादिकुलानि वर्जयन्ति ते, शीलयत परिकर्मयत मङ्गफलकानीव मङ्गफलकानि। मनो नाम आधाकर्मादिदोषसंभवात्। शेषेषु कुलेषु पर्यटन्तो (दव्वादी पेहंत त्ति) चित्र-फलकव्यग्रहस्तस्तस्य च यदि फलकमुज्ज्वलं भवति, द्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो, यद्यपि किमपि ततो लोकः सर्वोऽपितं पूजयति। एवं यदि यूयमपि देवकुलानि स्थापनादिकं दोषं लगन्ति प्राप्नुवन्ति, तथा शुद्धाः भूयो भूयः संमार्जनादिना सम्यगुज्ज्वालयत, ततो भूयान् क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति / गतं लोको भवतां पूजासत्कारं कुर्यात् / अथ ते देवकुलिकाः परिहरणाऽनुयानद्वारम् / बृ०१ उ०। सवृत्तिकाचैत्यप्रतिबद्धगृहक्षेत्रादिवृत्तिभोगिनस्तत- अणुजाणण-न०(अनुज्ञापन) अनुमोदने, सूत्र०१ श्रु०६ अस्था० स्तानमियोजयन्ति निर्भर्त्सयन्ति-यथा एकं तावद्देवकुलानां अणुजाणावणा-स्त्री०(अनुज्ञापना) मुत्कलने, पञ्चा० 6 विव० / वृत्तिमुपजीवथ, द्वितीयमेतेषां संमार्जनादिसारामपिन कुरुथ। अणुजाणाहिगार-पुं०(अनुयानाधिकार) रथस्य पृष्ठतोऽनुव्रजनेन इत्थं युक्ता अपि यदि तन्तु-जालादीन्यपनेतुं नेच्छन्ति ततो प्रतिष्ठाधिकारे, जी०१ प्रतिका अदृश्यमानाः स्वयमेव स्फेटयन्ति, अपनयन्तीत्यर्थः। अणुजाणित्तए-अव्य०(अनुज्ञातुम्) तथैव सम्यगेतद्धारयाऽन्येषां च क्षुल्लकविपरिणामसंभवे यतनामाह प्रवेदयेत्येवमभिधातुमित्यर्थे, स्था० 2 ठा०१ उ०। उज्जलवेसे खुड्डे, करिति उव्वट्टणाइ चोक्खे य। अणुजात(य)-त्रि०(अनुयात) अनुगते, प्रश्न०२ आश्र० द्वा०1"सरिसे नो मुच्चंतऽसहाए, दिति मणुन्ने य आहारे॥ वसभाणुजाए" अनुजातशब्दः सदृशवचनः। वृषभस्य अनुजातः सदृशो क्षुल्लकान उज्ज्वलवेषान् पाण्डुरपट्टचोलपट्टधारिणः उद्वर्तन वृषभाऽनुजातः / सू० प्र० 12 पाहु०। अनुरूपः सम्पदा पितुस्तुल्यो प्रक्षालनादिना च चोक्षान् शुचिशरीरान् कुर्वन्ति / न च ते क्षुल्लका जातोऽनुयातः, अनुगतो वा पितृविभूत्या-ऽनुयातः। पितृसमे सुतभेदे, असहाया एकाकिनो मुच्यन्ते, वृषभाश्च तेषां मनोज्ञान् स्निग्ध यथा महायशाः, आदित्ययशसा पित्रा तुल्यत्वात्। स्था०४ ठा० 1 उ०) मधुरानाहारानानीय ददति / उरभ्रदृष्टान्तेन च प्रज्ञापयन्ति / बृ० अणुजुत्ति-स्त्री०(अनुयुक्ति) अनुगतयुक्तो, "सव्याहिं अणुजुत्तीहिं, 130 / (सच दृष्टान्तः 'उरडम' शब्दे द्वि० भा० 851 पृष्ठे वक्ष्यते) अचयंता जवित्तए'" सर्वाभिरर्थानुगताभिर्युक्तिभिः सर्वैरेव हेतुदृष्टान्तैः . अथ निर्द्धर्मकार्येषु यतनामाह प्रमाणभूतैरशक्नुवन्तः / सूत्र० 1 श्रु०३ अ०३ उ०) "सव्वाहिं न मिलंति लिंगिकजे, अत्थंति च मेलिया उदासीणा। अणुजुत्तीहिं, मतिमं पडिले हिया" सर्वा याः काश्वनाऽनुरूपाः बिंति य निब्बंधम्मि, करेसु तिव्वं खु मे दंडं। पृथिव्यादिजीवनिकायसाधनत्वेनाऽनुकूला युक्तयः साधनानि, यत्र लिङ्गिनामाकृष्टगृहधनादिकार्याण्युपढौकन्ते, तत्र प्रथमत एव न यदि वा सिद्धविरुद्धाऽनै कान्तिकपरिहारेण पक्षधर्मत्वमिलन्ति। अथ तैर्बला मोटिकया मील्यन्ते, ततो मेलिता अप्युदासीना सपक्षसत्त्यविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयस्ताभिर्मतिआसते / अथ ते ब्रवीरन-कुरुताऽस्मदीयस्य व्यवहारस्य परिच्छेदम्। मान् / सूत्र० 1 श्रु० 4 अ०१ उ०) तत एवं निर्बन्धे तैः क्रियमाणे साधयो ब्रुक्ते- यद्यस्माकं पार्थे अणुजेट्ठ-त्रि०(अनुज्येष्ठ) अनुगतो ज्येष्ठम् / प्रा०स०। ज्येष्ठानुरूपे व्यवहारपरिच्छेदं कारयिष्यथ, तत उभयेषामपि भवतां ज्येष्ठानतिक्रमे च / वाचला पञ्चा० जेष्ठसमीपे वर्तमाने, यथा- एको तीव्रदण्डमागमोक्तप्रायश्चित्तलक्षणं कुर्मः, करिष्याम इति।। द्विकस्य ज्येष्ठः, त्रिकस्याऽनुज्येष्ठः, चतुष्कादीनां तु ज्येष्ठाऽनु'अद्धाणनिग्गयादी' इति पदं व्याख्यानयति ज्येष्ठः। आ० म०प्र०। अनुग अद्धाणनिग्गयादी, ठाणुप्पाइयमहोसवो कुणगो। अणुञ्जया-स्त्री०(अनूद्यता) उद्देश्यतारूपे विषयताविशेषे, ध० गेलन्नसत्थवसगा, महानई तत्तिया वा वि॥ 1 अधिन अध्वनिर्गता अध्वानमतिलय सहसैव तत्र प्राप्ताः / आदि- | अणुजियत्त-न०(अनूर्जितत्व) वराकत्ये, बृ०३ उ०। शब्दादन्यदप्येवंविधं कारणं गृह्यते, स्थानोत्पातिकमहोत्सवं नाम अणुजुय-त्रि०(अनृजुक) असरले कथञ्चित् सरलं कर्तुमशक्ते, उत्त० तत्राऽपूर्वः कोऽप्युत्सवविशेषः, सहसैव श्राद्धैः कर्तुमारब्धः, तंवा श्रुत्वा, 34 अ०। वक्रे, प्रश्न०२ आश्र० द्वाof यदि वा क्षेत्रं प्रत्युपेक्षितुं प्रेष्यन्ते, तदानीं ग्लाना- अणुज्झाण-न०(अनुध्यान) चिन्तने, अष्ट०२४ अष्ट। ऽग्लानप्रतिचरणव्यापृता वा। अथवा सार्थवशगास्ते तत्र सार्थ-मन्तरेण अणुज्झावित्ता-अव्य०(अनुध्याय) चिन्तयित्वेत्यर्थे , “कम्मगन्तुं न शक्यन्ते / महानदी वा काचिदपान्तराले, तामभीक्ष्णमुत्तरतां गरसालाए अणुज्झावित्ता पडिमं ठित्तो" / आ० म० द्वि०) बहवो दोषाः, तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याऽप्यन्यत्र अणुट्ठाण-न०(अनुष्ठान) आचारे, स्था० 7 ठा०। चैत्यवन्दनादिके प्रेषणं न संगच्छते, अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न आचरणे, पञ्चा०३ विव० आचा० क्रियायाम्, पञ्चा० 16 विव० कश्चिद्दोषः। क्रियाकलापे, ग०१ अधिo कालाऽध्ययनादौ, भ०२ श०१ उ०! अत्र यतनामाह फलवद्-द्रुमसद्बीज-प्ररोहसदृशं तथा। समणुन्ना सह अन्ने, वि दहिउंदाणमाइ वजंति। साध्वनुष्ठानमित्युक्तं, साऽनुबन्धं महर्षिभिः॥२४३।। दव्वाई पेहंता, जइ लग्गंती तहवि सुद्धा / / फलवतः फलप्रारभारभाजो दूमस्य न्यग्रोधादेः सदवन्ध्यं यदि समनोज्ञाः सांभोगिकाः पूर्वप्रविष्टाः सन्ति, ततस्तैः सह यद्बीजं, तस्य यः प्ररोहोऽङ्कुरोद्भेदरूपस्तेन सदृशं समं यत्भिक्षामटन्ति / अथ न सन्ति समनोज्ञास्ततोऽन्यानप्यन्य तथा, तथेति वक्तव्याऽन्तरसमुच्चये, एतेषां योगाधिकारिणां, साधु
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy