________________ अणुग्धाइय ३६५-अभियानराजेन्द्रः - भाग 1 अणुग्धाइय उग्घायहेउं संकप्पाण अणुग्घातियाणं तिहि वि इमं वक्खाणं / उग्घातियं पायच्छित्तं वहंतस्स पायच्छित्तमावण्णस्स जाव मणालोइयं ताव हेउं भण्णति, आलोइए अ सुद्धदिणे तुज्झे य पच्छित्तं विच्छिहिति त्ति संकप्पियं भणति, एयं पुण दुविधं पि दुविहं वहति- सुद्धतवेण वा परिहारतवेण या हत्तविसुद्धस्स तवस्स वा परिहारतवस्स वा संकप्पियं पिसुद्धतवेण वा परिहारतवेण अणुग्घायहेयहेउं संकप्पाण अणुग्घातियाण तिण्ह इमं वक्खाणं। अणुधातियं वहते, आवण्णुग्धातहेउगे होति। अणुधातियसंकप्पिय-सुद्धे परिहारियं तहेव // 261 / / पूर्ववत्, णवरं, अणुग्घातिए त्ति वत्तव्वं, जे सगच्छे सुद्ध-परिहारतवाण अरुह ते णज्जति चेव। जे परगच्छातो आगता ते पुच्छिचंति। को भंते! परियाओ, सुत्तत्थअभिग्गहो तवो कम्मा। कक्खडमक्खडएसुय, सुद्धतवे मंडवादो ति॥२६२। इमा पढमा पुच्छा। गीयमगीओ गीओ,महत्तिकं वत्थु कस्स वसि जोग्गो? अग्गीउ त्तिय भणिते, थिरमथिरतवे य कयजोग्गो॥२६॥ सो पुच्छिज्जति-किं तुमं गीयत्थो अगीयत्थो ? जदि सो भणतिगीतोऽहमिति, तो पुणो पुच्छिन्नति-किं आयरिओ? उवज्झाओ? पव्वत्तो ? थेरो ? गण वच्छेओ ? नेता? वसभो? एतेसिं एगंतरे अक्खाए पुच्छिज्जति-कयमस्स तवजोग्गा सुद्धस्स परिहारस्स, अह सो अगीतोऽहमिति भणिज्जति, तओ पुच्छिज्जति-थिरो अथिरो त्ति / थिरो दढो तवकरणे बलवानित्यर्थः / अथिरो अन्तर एव भजते, नान्तं नयतीत्यर्थः / पुण थिरो अथिरो वा पुच्छिज्जति-ताव कयजोग्गो तवकारणेनाऽभ्यस्ततवो। सगणम्मि नत्थि पुच्छा, अण्णगणादागयं च जं जाणे। परियायजम्मदिक्खा, उणतीसा वीसकोडी वा // 26 // सगणे एया उणत्थि पुच्छा उ, जओ सगणवासिणो सव्ये णज्जंति / जो जारिसो अन्नगणागतं पि जं जाणे तं नो पुच्छेअ भंते ! आमंतणवयणं परियाए त्ति / परियाओ दुविहो-जम्मपरियाओ, पव्वजापरियाओ य।जम्मपरियाओजहन्नेण जस्सएगूणतीस वीसा, कहं ? जम्मट्ठवरिसो पव्वति। तोणवमवरिसोपव्वति, तो णवमवरिसे पव्वति, तोतेणवमवरिसे पव्यतीओ विसतिवरिसस्स वरिसेण सम्मत्तो।एवं वरिसेण सम्मत्तो। एवं वरिसेण समत्ती। एते अउणतीसंवीसो उक्कोसेण देसूणा पुवकोडी पव्वजा उणवीसस्स दिट्ठिवातो उद्दिट्टो वरिसेण सम्मत्तो / एते वीसं उक्कोसेण देसूणा पुवकोडी। इदाणिं सुतत्थमितिनवमस्स ततियवत्थू, जहण्णउक्कोसनूणग दसत्तं। सुत्तत्थअभिगहे पुण, दव्वादितवो रयणमादी॥२६॥ णवमस्स पुवजहण्णेणं ततिआयारवत्थूकाले णाणं वणिज्जति, जाहे तं अधीयं उक्कोसेण जाहे ऊणगा दसपुव्वा अधीता संमत्तदसपुविणो परिहारतवोण दिजंति, सुत्तत्थस्स एयं पमाणं (अभिगहे ति) अभिग्गहा दव्वक्खेत्ते कालभावे हि तयो तवोकम्म पुण(रयणमादित्ति) रयणायली आदिसरातो कणगावली, 'सीहविक्कीलियं जवमज्झं वइरमज्झं चंदाणयं' कक्खडेसु य पच्छद्धं / अस्य व्याख्या-सुद्धपरिहारतवाणं कतमो कक्खडो, कयमो वा अक्खडो ? एत्थ सेलए मंडवेडिं दिलुतो कजति। जं मायति तं छुमति, सेलमए मंडवे ण एरंडे। उभयपलियम्मि एवं, परिहारो दुब्बले सुद्धो // 266 / / / सेलमंडवे जं मायइतं छुब्भति, ण सो भजति, एरंडमए पुण जावतियं छुल्भति, एवं उभयवलिए लिविधे संघयंणोवजुत्तोजं आवजति इमेरिसाणं सव्वकालं सुद्धतवो तं परिहारतवेण दिजति, सो पुण वित्तिसंघयणे हि दुब्बलोऽतिहीणो तस्स सुद्धतवो वा हीणतरं पि दिजति। सीसो पुच्छति किं सुद्धपरिहारतवाण एगावली उत भिण्णा ? उच्यते - अविसिट्ठा आवत्ती, सुद्धतवे संहयणपरिहारे। वत्थु पुण आसज्जा, दिज्जत्ते तत्थ एगतरो॥२६७।। सुद्धपरिहारतवाण अविसेसी आवत्ती आरियादिवत्ती। संघयणोवजुत्तं जाणिऊणं परिहारतवो दिज्जति, इतरो वा सुद्धतवो एगं एगतरा दिजति, इमेरिसाणं सव्वकालं सुद्धतवो दिज्जति। सुद्धतवो अजाणं, अगियत्थे दुब्बले असंघयणे। धितियबलिए समंत्ता-गएय सव्वेसि परिहारो॥२६८।। अजाणं गीयत्थस्स बितीयदुब्बलस्स संघयणहीणे, एतेसिं सुद्धतवो दिजति, धितिबलजुत्तो संघयणसमण्णिए य पुरिसे परिहारे तवं पडिवज्जते / इमो विहीविउसग्गो जाणट्ठा, ववणाभीए य दोसु दी तेसु / आगम यदीयराया, दिटुंतो भीय आसत्थे।।२६६॥ परिहारतवं पडिवजंते दव्वादि अप्पसत्थवजेत्ता पसत्थेसु दट्वादिसु काउस्सग्गो कीरइ, सेससाहू जाणणट्ठा आलावणादिपदाण पट्ठवणा ठविज्ञति, तेसु अठविएसुजदि भीता, तो आसासो कीरइ ति, इमेहिं से बीहे पायच्छित्तं सुज्झति, महती य णिज्जरा भवति, कप्पट्ठियअणुपरिहारिया य दो सहाया ठवित्ता इमेहिं अगडतिराइदिटुंतेहिं भीतस्स आसासो कीरइ, अगडे पडियस्स आसासो कीरति, एस जणोधावति, रजआ णिज्जति अथिरा उत्तारेज्जसि, मा विसादं गेण्हसु, एवं जतिणा सासिज्जति, तो कयातिभाएण तत्थ चेव मारेज, णदीपूरगेण हीरमाणो भणति-तडं अवलवाहिए सत्तारगो दतिगादिघेत्तुमतरिओ मुत्तारेहिसि, मा विसादं गेण्हसु। रायगहिओ वि भण्णति-एस राया जदि विदुट्टो तहवि विण्णविजंतो पुरिमादिएसु आयारं पस्सति, अइडंड न करेति, एवं आसासिज्जंतो आससत्ति, दढवेत्तोय भवति। काउस्सग्गो य किं कारणं कीरइ ? उच्यते - नीरुवसग्गणिमित्तं, भयजणणट्ठाय सेसगाणं तु। तस्सऽप्पणो य गुरुणो, पसाहए होति पडिवत्ती॥२७०।। / साहुस्स णिरुवसग्गणिमित्तं सेससाण य भयाजणणट्ठा