SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ अणुओग ३५३-अभिधानराजेन्द्रः-भाग 1 अणुओग ग्राहणाकुशलः प्रतिपादनशक्त्युपेतः, स्वसमयं परसमयं वेत्तीति स्वसमयपरसमयविदः, स च परेणाऽऽक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति / गम्भीरोऽतुच्छस्वभावः / दीप्तिमान् परवादिनामनुद्धर्षणीयः / शिवोऽकोपनः / यदि वा यत्र तत्र वा विहरन् कल्याणकरः। सोमः शान्तदृष्टिः / गुणा मूलगुणा उत्तरगुणाश्च, तेषां शतानि तैः कलितो गुणशतकलितः / युक्तः समीचीनप्रवचनस्य द्वादशाङ्गस्य सारमर्थ कथयितुम्। कस्माद् गुणशतकलित इष्यते? इतिचेदत आहगुणसुट्ठियस्स वयणं,घयपरिसित्तु व्व पावओ भाइ। गुणहीणस्सन सोहइ, नेहविहूणो जह पईवो॥ यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घृतपरिसिक्तपावक इव भाति दीप्यते। गुणहीनस्य तु न शोभते वचनम्, यथा स्नेहेन विहीनः प्रदीपः / उक्तंच-"आयारे वट्टतो, आयारपरूवणा-असंकंतो। आयारपरिभट्ठो, सुद्धचरणदेसणे भइओ॥" गतं केन चेति द्वारम्। (17) अधुना कस्येतिद्वारमाहजइ पवयणस्स सारो, अत्थो सो तेण कस्स कायव्वो। एवं गुणन्निएणं, सव्वसुयस्सा उदेसस्सा?|| यदि प्रवचनस्य सारोऽर्थस्तर्हि स तेनैवंगुणाऽन्वितेन कस्य कर्तव्यः? किं सर्वश्रुतस्य, उत देशस्य श्रुतस्कन्धादेरिति। अत्र सूरिराहको कल्लाणं नेच्छइ, सव्वस्स वि एरिसेण वत्तव्यो। कप्पच्ववहारेण उ, पगयं सिस्साण थिज्जत्थं / / को नाम जगति कल्याणं नेच्छति / ततः सर्वस्यापि श्रुतस्याऽनुयोग ईदृशेन वक्तव्यः, केवलं कल्पो व्यवहारश्वाऽपवादबहुलः, तेन तयोरनुयोरे विशेषत एतादृशेन प्रकृतमधिकारः, एवं गुणयुक्ते नैव कल्पव्यवहारयोरनुयोगः कर्तव्य इत्यर्थः / कस्मादेवमुच्यते ? शिष्याणां स्थिरीकरणार्थम्। तदेवं स्थिरीकरणं भावयतिएसुस्सग्गठियप्पा, जयणाऽणुन्ना तादरिसंयतो वि। तासुन वट्टइ नूणं, निच्छयओ ता वि अकरिजा / / यदा नाम यथोक्तगुणशतकलितः कल्पव्यवहास्योरनुयोगं करोति, तदा शिष्या एवमेव बुध्यन्ते- एष स्वयमुत्सर्गस्थिताऽऽत्मा, अथ च कल्पे व्यवहारे च यतनया पञ्चकादिपरिहाणिरूपया प्रतिसेवनाः अनुज्ञाताः प्रदर्शयति। ततः प्रतिसेवनायतनया अनुज्ञाता अपि प्रदर्शयन् स्वयं तासु न वर्तते, किंतु केवलमुत्सर्गमाचरति, तदेवं ज्ञायते नूनम, निश्चयेनैता यतनया अनुज्ञाता अपि प्रतिसेवना अकरणीया न समाचरितव्याः। ततः श्रुतस्कन्धे च एक कस्मिन् निक्षेपश्चतुर्विधो भवति इति वक्तव्यः / एष द्वारगाथासमासार्थः / साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुयोगे अङ्गादे, पृच्छामाहजइ कप्पाइऽणुओगो, किं सो अंग उयाहु सुयखंधो। अज्झयणं उद्देसो, पडिवक्खंगादिणो बहवो।। यदि कल्पादेरादिशब्दाद् व्यवहारस्य ग्रहणमनुयोगस्ततः किं सोऽङ्गमुताऽहो ! श्रुतस्कन्धोऽध्ययनमुद्देशो वा / अमीषां चाऽङ्गानां प्रतिपक्षा बहवोऽङ्गादयो द्रष्टव्याः / इयमत्र भावना- यदि नामैतादृशेनाऽऽचार्येणाऽनुयोगः कल्पस्य व्यवहारस्य च कर्त्तव्यः, स कल्पो व्यवहारो वा किमङ्गमङ्गानि, श्रुतस्कन्धः श्रुतस्कन्धाः, अध्ययनमध्ययनानि, उद्देश उद्देशाः। ___ अत्र सूरिराहसुयखंधो अज्झयणा, उद्देसा चेव हुंति निक्खिप्पा। सेसाणं पडिसेहो, पंचण्ह वि अंगमाईणं / / श्रुतस्कन्धोऽध्ययनानि उद्देशा एते त्रयः पक्षा भवन्ति निक्षेप्याः , स्थाप्या आदरणीया इत्यर्थः / शेषाणां पञ्चानामप्यङ्गादीनां प्रतिषेधः। तद्यथा-कल्पो व्यवहारोवा नाऽङ्ग नाऽङ्गानि। श्रुतस्कन्धो, नो श्रुतस्कन्धाः। अध्ययनं नाऽध्ययनानि।नो उद्देश, उद्देशाः। तम्हा उनिक्खिविस्सं, कप्प व्ववहार सो सुयक्खंधं / अज्झयणं उद्देशं, निक्खिवियव्वं तु जंजत्थ // यस्मादेवं तस्मात्कल्पं निक्षेप्स्यामि, व्यवहारं निक्षेप्स्यामि, स्कन्ध निक्षेप्स्यामि, अध्ययन निक्षेप्स्यामि, उद्देशं निक्षेप्स्यामि यच यत्र निक्षेप्तव्यं नामादिचतुःप्रकारं षट्प्रकारं च तत्र वक्ष्यामि, तत्र कल्पस्य षविधो नामादिको निक्षेपः / यत उक्तं प्राग-द्वारगाथायाम् - 'कप्पछक्कनिक्खेवो' व्यवहारस्य चतुर्विधो नामादिनिक्षेपः / एतयोः स्वस्थानमाहआइल्लाणं दुण्ह वि, सट्ठाणं होइ नामनिप्फन्ने। अज्झयणस्स चउविहे, उद्देसस्सऽणुगमे मणिओ॥ आद्ययोर्द्वयोः कल्पव्यवहारयोर्यथाक्रमं षट्कस्य चतुष्कस्य निक्षेपस्य स्थानं भवति नामनिष्पन्ने निक्षेपे, ततः स तत्र वक्तव्यः। तत्र कल्पस्य पञ्चकल्पे, व्यवहारस्य पीठिकाया अध्ययनस्य चतुष्प्रकारो निक्षेप ओघनिष्पन्ने निक्षेपेऽभिधास्यते / उद्देशस्य चाऽनुगमे उपोद्घाते निर्युक्यनुगमे भणितः। संप्रति 'सुयखंधे निक्खेवो' इत्यादिव्याख्यानार्थमाहनामसुयं ठवणसुयं, दव्वसुयं चेव होइ भावसुयं / एमेव होइ खंधे, पन्नवणा तेसिं पुव्वुत्ता। श्रुतस्य चतुष्प्रकारोनामादिको निक्षेपः। तद्यथा- नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भावश्रुतं च / एवमेव अनेनैव प्रकारेण, स्कन्धेऽपि चतुष्प्रकारो निक्षेपः / तद्यथा- नामस्कन्धः, स्थापनास्कन्धः, द्रव्यस्कन्धः, भावस्कन्धश्च / एतेषां प्रज्ञापना पूर्वमावश्यके उक्ताऽवधारणीया / गतं कस्येति द्वारम्! बृ०१ उ०। (18) इदमेव सप्तमं द्वारं चेतसि निधाय सूत्रकृदाहनाणं पंचविहं पण्णत्तं तंजहा-आमिणिबोहियनाणं सुयनाणं, ओहियणाणं, मणपञ्जवणाणं, केवलनाणं यदि नाम ज्ञानं पञ्चविधं प्रज्ञाप्तं, ततः किमित्याह किञ्च जो उत्तमेहिँ पहओ, मग्गो सो दुग्गमो न सेसाणं / आयरियम्मि जयंते, तदणुचरा केण सीइज्जा ?|| य उत्तमैर्गुरुभिः प्रहतः क्षुण्णो मार्गः पन्थाः , स शेषाणां दुर्गमो न भवति, किंतु सुगमः, तत्र आचार्ये यतमाने यथोक्तसूत्रनीत्या प्रयत्नवति, तदनुचरास्तदाश्रिताः शिष्याः केन हेतुना सीदेयुः ? नैव सीदेयुरिति भावः। तत एतेन कारणेन कल्पव्यवहारयोरनुयोगे विशेषत एतादृशेन प्रकृतम्। अणुओगम्मिय पुच्छा, अंगाइ अकप्पछक्कनिक्खेदो। सुयखंधे निक्खेवो, इक्केके चउविहो होई॥ अनुयोगे अङ्गादेः पृच्छा वक्तव्या, तदनन्तरं कल्पस्य षट्के निक्षेपः,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy