SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ अणुओग 345 - अभिधानराजेन्द्रः - भाग 1 अणुओग न च महत्त्वमेकान्तेनाऽर्थस्येत्यादि, तदप्यपरिभावितपरिभाषितम् / यदुत्क्षिप्तज्ञातादिषु सत्त्वाऽनुकम्पादिकोऽर्थः, तावन्मात्रस्य सूत्रस्य, अशेषस्य तु शेषोऽर्थः / उक्तोऽनुयोगः / बृ०१ उ०। स्वाभिधायकसूत्रेण सहाऽर्थस्याऽनुगीयतेऽनूकुलो वा योगोऽस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रति पादनमनुयोगः, सूत्राऽर्थकथनमित्यर्थः / अथवा एकस्याऽपि सूत्रस्याऽनन्तोऽर्थ इत्यर्थो / महान्, सूत्रत्वणु, ततश्वाऽणुना सूत्रेण सहाऽर्थस्ययोगोऽणुयोगः। तदुक्तम्निययाऽणुकूलजोगो, सुत्तस्सऽत्थेण जोय अणुओगो। सुत्तं च अणुं तेन, जोगो अत्थस्स अणुओगो।।१।। अनु० दशला नं०। आ० म०प्र०ा जं०1 आचा। (13) अधुना विधिद्वाराऽवसरः, तत्र येन विधिनाऽनुयोगः कर्त्तव्यस्तमाहसुत्तत्थो खलु पढमो, बिइओ निजत्तिमीसिओ भणिओ। तइओ य निरवसेसो, एस विही भणिय अणुओगे।। प्रथमस्य श्रोतुःप्रथमंतावत् सूत्राऽर्थः कथनीयः - यथा नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा आमे तालपलंबे अभिन्ने, पडिगाहित्ताए। अस्याऽर्थः - नो इति प्रतिषेधे, न कल्पते, न वर्तत इत्यर्थः। नैषांग्रन्थो विद्यते इति निर्गन्थाः, तेषां, वा विभाषायाम्, निर्गन्थीनां वा, आममपक्वं , तालो वृक्षस्तालभवं तालं, तालफलमित्यर्थः / प्रलम्बं मूलं, तदपि तस्यैव तालवृक्षस्य प्रतिपत्तव्यम् / ततः समाहारः / अभिन्नमव्यपगतजीव, प्रतिग्रहीतुमिति / एवं तावत् कथयितव्यं यावद्ध्ययनपरिसमाप्तिस्ततो द्वितीयस्यां परिपाट्यां नियुक्तिमिश्रितः पीठिकया सूत्रस्पर्शिकनियुक्त्या च समन्वितः, सोऽपि यावदध्ययनपरिसमाप्तिस्तावत्कथनीयः। तृतीयस्यां परिपाट्यामनुयोगो निरवशेषो वक्तव्यः, पदपदार्थचालना-प्रत्यवस्थानादिभिः सप्रपञ्च समस्तं कथयितव्यमिति भावः। एष विधिरनुयोगे ग्रहणधारणादिसमर्थान् शिष्यान् प्रतिवेदितव्यः। मन्दमतीन प्रति प्रकारान्तरेणाऽनुयोगविधिमाहमूर्य हुंकारं वा, बाढक्कार पडिपुच्छ मीमंसा। तत्तो पसंग पारायणं च परिणि? सत्तमए।। प्रथमतः शृणुयात् / किमुक्तं भवति? प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत्, ततो द्वितीये श्रवणे हुंकारं दद्यात्, वन्दनं कुर्यादित्यर्थः / तृतीये बाढङ्कारं कुर्यात्, बाढमेवमेतद् नाऽन्यथेति प्रशंसेदित्यर्थः / चतुर्थे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रति-पृच्छां कुर्यात्, यथा कथमेतदिति ? पञ्चमे मीमांसां प्रमाणजिज्ञासा कुर्यात् / षष्ठे तदुत्तरोत्तरगुणे प्रसङ्गः, पारगमनं चाऽस्य भवति / ततः सप्तमे परिनिष्ठां गुरुवदनुभाषत इत्यर्थः / यत एवं मन्दमेधसां श्रवणपरिपाट्या विवक्षिताऽध्ययनाऽर्थावगमः, ततस्तान् प्रति सप्त वारान अनुयोगो यथाप्रतिपत्ति कर्तव्यः / अत्र परावकाशमाहचोइए रागदोसा, समत्थ परिणामगे परूवणया। एएसिं नाणत्तं, वोच्छामि अहाणुपुव्वीए। शिष्ये नोदयति प्रश्नयति समर्थे ग्रहणधारणासमर्थे, तथा परिणामके। उपलक्षणमेलत्-ग्रहणधारणासमर्थेऽतिपरिणामके च या प्ररूपणा तया युष्माकं रागद्वेषौ प्रसज्यतः। तथाहितिसृभिः परिपाटीभिरेकान् ग्राहयतो रागोऽपरान् सप्तभिः परिपाटीभिर्दाहयतो द्वेषः / तथा परिणामकान् ग्राहयतो रागः, इतरानतिपरिणामकान् परिहरतश्च द्वेषः / एतेषां ग्रहणधारणा-समर्थाऽसमर्थानां परिणामकादीनां च यथानुपूर्व्या क्रमेण नानात्वं वक्ष्ये, तत्र प्रतिज्ञातमेव निर्वाहयेत्। प्रथमतो ग्रहणधारणासमर्थाऽसमर्थान् प्रति रागद्वेषावाह-- मच्छरया अविमुत्ती, पूया सक्कार गच्छइ अखिन्नो। दोसा गहणसमत्थे, इयरे रागो उ वुच्छेयो / / ग्रहणधारणासमर्थं शिष्यं तिसृभिः परिपाटीभिग्रहियत, एतावन्ति कारणानि स्युः एष बहुशिक्षितो मम प्रसन्नो भविष्यति, ततो मत्सरतया परिवारत्वेन वर्तत इत्यविमुक्तिकारणम् / अथवागृहीतसूत्रार्थस्याऽस्य पूजा सत्कारो भविष्यति / खिन्नो वा परिश्रान्तोऽन्यगणं गमिष्यति ।(वुच्छे यत्तिमद्वसतौ वाऽनुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याऽभावात् / एवं कारणानि संभाव्य ग्रहणधारणासमर्थे तिसृभिः परिपाटीभिरनुयोगं वदतो द्वेषः / इतरस्मिन् जडे रागः, यथातदवबोधमनुयोगस्य प्रवर्तनात्। अत्राऽऽचार्य आहनिरवयवो नहु सक्को समं, पयासो उ संपयंसेउं / कुंभजले विहु तुरि उज्झियम्मि नहु तिण्ण पडिल // नहुनैव सूत्रस्य प्रकाशोऽर्थः सकृदेकया परिपाट्या निरवयवः समस्तः संप्रदर्शयितुं शक्यः, तस्य ग्रहणधारणासमर्थो नैकया परिपाट्याऽवधारयितुमीश इति तिसृभिः परिपाटीभिरनुयोगकथनमित्यदोषः / सांप्रतमतिपरिणामकानपरिणामकान परिहरतो द्वेषाऽभावमाहसुत्तत्थे कहयंतो, पारोक्खी सिस्सभावमुवलभई। अणुकंपाइ अपत्ते, निजूहइ मा विणिसिज्जा।। पारोक्षी परोक्षज्ञानोपेतः शिष्येभ्यः सूत्रार्थो कथयन् विनयाऽविनयकरणादिना तेषां शिष्याणां भावमाभिप्रायमुपलभ्य, अपात्राणि अपात्रभूतान् शिष्यान् अनुकम्पया नियूहयति अपवदति। न तेभ्यः सूत्रार्थी कथयति / श्रुताऽऽशातनादिना मा विनश्येयुरिति कृत्वा / अत्रैवाऽर्थे दृष्टान्तमाहदारुं धाउं वाहीबीए कंकडुय लक्खणं सुविणं / एगतेण अजोग्गे, एवमाई उ उदाहरणा।। एकान्तेनाऽयोग्ये अपरिणामके च दारु धातुाधिबीजानि कांकडुको लक्षणं स्वप्न इत्येवमादीनि उदाहरणानि दृष्टान्ताः। तत्र दारुदृष्टान्तमाहको दोसो एरंडे, जं रहदारुं न कीरए तत्तो। को वा तिणिसे रागो, उवजुज्जइ जं रहंगेसु / / एरण्डे एरण्डद्रुमेको द्वेषः? यत् तस्मात्रथयोग्यं दारुन क्रियते ? को वा तिनिशे रागो ? यदुपयुज्यते, स रथाऽङ्गेषु? जं पिय दारुं जोग्गं, जस्स उ वत्थुस्स तं पि हुन सक्का। जोएउमणिम्मबिउं, तच्छणदलवेहकुस्सेहिं॥ यदपि वस्तुनोऽक्षादेयोग्यं दारुतदपि तक्षणदलवेधकुशीरैः, अनिर्माप्य योजयितुमशक्यम्, किंतु निर्माप्य, एवमिहापि योग्योऽपि यावदक्तिनैः सूत्रःन परिकर्मितस्तावन्न कल्पं व्यवहारं वाऽध्यापयितुं योग्यः / तत्र तक्षणं प्रतीतम, दलानि द्विधा त्रिधा वा काष्ठस्य पाटनं, वेधः प्रतीतः, कुशो यो वेधे प्रोतः प्रवेश्यते। संप्रति धातुदृष्टान्तमाहएमेव अधाउं उज्झिऊण कुणइ धाऊण आयाणं।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy