SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ अणुओग 343 - अभिधानराजेन्द्रः - भाग 1 अणुओग भागेनाऽपहियन्त इत्येवं प्ररूपणा, स कालेनाऽनुयोग इति "तिविहं तिविहेणमिति' संग्रहमुक्त्वा पुनर्मणेणमित्यादिना तिविहेण त्ति कोट्याचार्यटीकायां विवृतम्। अन्यत्र त्यनुयोगद्वारादिषु वैक्रियशरीरिणो विवृतमिति क्रमभिन्नम्, क्रमेण हि तिविहमित्येतत् न करोमीत्यादिना वायवः क्षेत्रपल्योपमाऽसंख्येयभागप्रदेश-परिमाणा दृश्यन्ते / तत्त्वं तु विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति / अस्य च केवलिनो विदन्ति / शेषाणां तु पृथिव्यादिकायानां यथासंभवं क्रमभिन्नस्याऽनुयोगोऽयम्, यथा- क्रमविवरणे हि यथासंख्यं दोषः कालैरनुयोगः / तद्यथा- "पज्जत्तबायरानलअसंखया हों ति स्यादिति तत्परिहारार्थ क्रमो भेदः / तथाहिन करोमि मनसा, न आवलियवग्गत्ति"। कारयामि वाचा, कुर्वन्तं नाऽनुजानामि कायेनेति प्रसज्यते, अनिष्टं आवलिकायां यावन्तः समयास्तेषां वर्ग: क्रि यते, तथा- चैतत्, प्रत्येकपक्षस्यैवेष्टत्वात्। तथाहि-मनःप्रभृतिभिर्न करोमि, तैरेव विधेषु चाऽसंख्यातेषु वर्गेषु यावन्तः समयास्तत्प्रमाणाः बादर- नकारयामि, तैरेव नाऽनुजानामीति। तथाकालतो भेदोऽतीतादिनिर्देशे पर्याप्ततेजस्कायिका भवन्ति, तथा प्रत्युत्पन्नत्रसकायिका प्राप्ते वर्त-मानादिनिर्देशः। यथा- जम्बूद्वीपप्रज्ञप्त्यादिषु ऋषभस्वामिनअसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते / एवं पृथिव्यादिष्वपि माश्रित्य 'सक्के देविंदे देवराया वंदइ नमसइ ति' सूत्रे / तदनु. यथासंभवं वाच्यमिति। योगश्चाऽयं वर्तमाननिर्देशः, त्रिकालभाविष्यपि तीर्थकरेष्वेतत्अथ काले कालेषु चाऽनुयोगमाह न्यायप्रदर्शनार्थ इति / इदं च दोषादिसूत्रत्रयमन्यथापि विमर्शनीयं, कालम्मि बीयपोरिसि, समासु तिसु दोसु वा वि कालेसु। गम्भीरत्वादस्ये ति वागनुयोगतस्त्वर्थाऽनुयोगः प्रवर्तत इति / प्रथमपौरुष्यां किल सूत्रमध्ये तव्यम्, द्वितीयपौरुष्यां तु | स्था०१० ठा। तस्याऽनुयोगः प्रवर्तते, अत इह कालस्य प्राधान्येन विवक्षणात् काले (E) सम्प्रति भावाऽनुयोगं षट्प्रकारमाहद्वितीयपौरुषीलक्षणेऽनुयोगः कालानुयोग इत्युच्यते। तथा-ऽवसर्पिण्यां भावेण संगहाई-ण उन्नयरेणं दुगाइमावेहिं। सुषमदुःषमा-दुःषमसुषमा-दुःषमारूपासुतिसृषु (समासुत्ति) त्रिष्वरकेषु भावे खओवसमिए, भावेसु उ नत्थि अणुओगो।। अनुयोगः प्रवर्तते नाऽन्यत्र / उत्सर्पिण्यां तु दुःषमसुषमा- अहवा आयाराइसु, भावेसु वि एस होइ अणुओगो। सुषमदुःषमारूपयोर्द्वयोः समययोर्द्वयोरेकयोरनुयोगः प्रवर्तते नाऽन्यत्र / सामित्तं आसज्ज व, परिणामेसुं बहुविहेसुंवा॥ अयं च कालेष्वनुयोगः काला-ऽनुयोगोऽभिधीयते / तदेवं भणितः संग्रहादीनां पञ्चानामध्यवसायानामन्यतरेण चित्ताऽध्यवषड्विधः कालाऽनुयोगः। सायेन योऽनुयोगः क्रियते, स भावेनाऽनुयोगः / ते चाऽमी पञ्चा(८) संप्रति वचनस्य वचनानां चाऽनुयोगमाह ऽभिप्रायाः / यदाह स्थानाने - वयणस्सेगवयाई, वयणाणं सोलसण्हं तु / "पंचहिं ठाणे हिं सुयं वाएजा / तं जहा-संगहट्ठयाए (वयणस्सेत्यादि) इत्थंभूतमेकवचनं भवत्येवंभूतं या द्विव-चनमीदृशं उवग्गहट्ठयाए निज्जरठ्ठयाए सुयपज्जवजाएणं अव्वोच्छित्तीए"|| वा बहुवचनमेवस्वरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, सच अयमर्थः-कथं नुनामैते शिष्याः सूत्रार्थसंग्रहकाःसंपत्स्यन्ते ? तथा वचनस्यानुयोग उच्यते / वचनानां त्वनुयोगः षोडशवचनानुयोगः कथं नु नाम गीतार्थीभूत्वाऽमी वस्त्राद्युत्पादनेन गच्छ-स्योपग्रहकरा (षोडशवचनानि 'वयण' शब्दे वक्ष्यन्ते) वचनानामनुयोगः, भविष्यन्ति ? ममाऽप्येतां वाचयतः कर्मनिर्जरा भविष्यति ? तथा प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्येति वचनानामित्युक्तम्। श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममाऽपि वृद्धिं यास्यति ? श्रुतस्य अथवचनेन वचनैर्वचनेऽनुयोग इत्येतदाह वाऽव्यवच्छित्तिर्भविष्यतीत्येवं पञ्च-भिरभिप्रायैः श्रुतं सूत्रार्थतो वयणेणायरियाई, एक्केणुत्तो बहूहि वयणेहिं। वाचयेदिति / एषामेय संग्रहादिभावानां मध्याद् द्वित्र्यादिभिर्भावैः वयणे खओवसमिए, वयणे पुण नत्थि अणुओगो॥ सर्वाऽनुयोगं कुर्वतो भावैरनुयोगः 1 क्षायोपशमिके भावे स्थितस्य वचनेनाऽनुयोगो यथा- कश्चिदाचार्यादिः साध्यादिना सकृदेकेनापि व्याख्यां कुर्वतो भावानुयोगः / भावेषु पुनर्नाऽस्त्यनुयोगः, वचनेनाऽभ्यर्थितोऽनुयोगं करोति। वचनैस्त्वनुयोगो-यदास एवाऽसकृद् क्षायोपशमिकत्वेन तस्यैकत्वात्। अथवा एकोऽपि क्षायोपशमिको भाव बहुभिर्वचनैरभ्यर्थितस्तं करोति। क्षायोपशमिके वचने स्थितस्यानुयोगो आचारादिशास्त्रलक्षण-विषयभेदाद् भिद्यते, ततश्च आचारादिशास्त्रवचनाऽनुयोगः। वचनेषु पुनर्नास्त्यनुयोगः, वचनस्य क्षायोपशमिकत्ये- विषयभेदभिन्नेषु क्षायापशमिकभावेषु अप्येषु भवत्यनुयोगो न नैकत्यासंभवात्। अन्ये तुमन्यन्ते- व्यक्तिविवक्षया तेष्वेव क्षायोपशमिकेषु कश्चिद्विरोधः / वा इत्यथवा स्वामित्व-मासाद्यानुयोगकर्तुः स्वामिनो बहुषु वचनेष्वनुयोग इत्यप्यविरुद्धमेवेति। तदेवं पञ्चविधः षड्विधो या बहून् प्रतीत्य क्षायोपशमिकपरिणामेषु बहुष्वनुयोगप्रवृत्तेभविष्वनुयोगो निर्दिष्टो वचनाऽनुयोगः। बृ०1१3० न विहन्यते। इत्युक्तः षड्विधो भावानुयोग इति। शुद्धवागनुयोग: (10) एषां चाऽनुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समावेशो, दसविहे सुद्धावायाणुजोगे पण्णत्ते / तं जहा- चंकारे मंकारे पिंकारे भजना, वा तदेवाऽऽहसेयंकारे सायंकारे एगत्ते बहुत्ते संजूहे संकामिए भिन्ने। दव्वे नियमा मावो, न विणा ते यावि खेत्तकालेहि। शुद्धा अनपेक्षितवाक्यार्था, या वाक् वचनं, सूत्रमित्यर्थः, तस्था खेत्ते तिण्ण वि भयणा, कालो भयणाइ तीसुपि।। अनुयोगो विचारः शुद्धवागनुयोगः: सूत्रे चाऽपुंवद्भावः प्राकृतत्वात्, तत्र द्रव्ये तावन्नियमाद्भावः पर्यायोऽस्ति,पर्यायविरहितस्य द्रव्यस्य क्याऽपि चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः। (तत्र कदाचिदप्यभायात् / तौ चाऽपि द्रव्यभावी क्षेत्रकालाभ्यां विना न संभवतः / चकारादीनां व्याख्या स्वस्वस्थाने वक्ष्यते) (मिन्नमिति) द्रव्यभावयोर्हि नियमवान् सहभावो दर्शित एव, द्रव्यं चाऽऽवश्यकं क्वचित् क्रमकालभेदादिभिभिन्नं विसदृशम् / तदनुयोगो यथा क्षेत्रेऽवगाड्मन्यतरस्थितिमदेव भवति, अतः सिद्धमिदं द्रव्यभावावपि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy