SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ अणायार 314 - अभिधानराजेन्द्रः - भाग 1 अणायार आदरिसपडिहया ओवलभंति रस्सी सरूवमन्नेसिं। तं तुम जुञ्जति जम्हा, पस्सति अत्ता ण रस्सीओ॥६२॥ / आत्मनः शरीरस्य या रश्मयः षड्दिशं विनिर्गताः तासां या आदर्श अधःकृता प्रतिहता रश्मयः, ता रश्मयो बिम्बादिस्वरूपमुपलभन्ते। एषोऽभिप्रायोऽन्येषां परतन्त्राणाम्। जैनतन्त्रव्यवस्थिता आहुःन युज्यते एतत्, यस्मात् सर्वप्रमाणानि आत्माधीनानि / तस्मादात्मा पश्यति, न रश्मयः / इदानीं पराभिप्राये तिरस्कृते स्वपक्षः स्थाप्यते'उज्जोयफुडम्मि त्ति' गाहा। एषोऽर्थस्तस्याऽर्थस्य स्थिरीकरणार्थं पुनरप्याहजुञ्जति हु पगासफुडे, पडिबिंबं दप्पणम्मि पस्संतो। जस्सेव जया चरणं, सो छाया होति बिंबं वा // 63 / / जुजते घटते फुडप्पगासे दप्पणे अप्पाणं पलोएतो पडिबिंब प्रतिरूपं णिव्वंजितावयवंपस्सतितिंच पस्संतस्स जया अब्भादीहिं अप्पगासीभूतं भवति, तदा तमेव बिंब च्छाया दीसति (बिंब ति) यं वा पेक्खंतस्स अब्भादी आवरणावगमे तमेव छायं बिंब पस्सति णिव्वंजितावयवं प्रतिरूपमित्यर्थः / सीसो पुच्छति- कम्हा सव्वे देहावयया आदरिसे ण पेच्छति ? अतो भन्नतिजे आदरिसंवत्ता, देहावयवा हवंतिणयणादी। तेसिं तत्थुवलद्धी, पगासजोगा ण इतरेसिं॥६४|| छद्दिसि सरीरतेयरस्सिसु पधावितासु जं दिसि आदरिसो ठितो ततो जे णयणहत्थादी सरीरावयवादी। जे य आदरिसे ण वडिया तेसिं तम्मि आदरिसे ण उवलद्धी भवति। जदिय आदरिसो अब्भावगो सव्यागासेण संजुतो, न अंधकारव्यवस्थित इत्यर्थः / (इतरेसिं ति) जे आदरिसेण सहन संजुत्ता, तेन तत्रोपलभ्यन्ते। एमेव य परबिंब, जं आदरिसे ण होइ संजुत्तं / तत्थ विहो उवलद्धी, पगासजोगा अदिढे वि॥६५॥ एवमित्यवधारणे / किम्हं अवधारयितव्यम् ?, यदेतदुपलब्धिकारणमुक्तम् / अनेन उपलब्धिकारणेन यद् व्यज्यते घटादिरूपप्रतिबिम्बमादर्श संयुज्यते।तत्राऽनुपलब्धि-भवत्यात्मनोऽपश्यतोऽपि घटादिकम् / एवं मणिमादिसु विभावेयव्वं, णवरं, तेल्लजलादिसु जारिसं बिंबं आगासमंतरेति तारिसमेव दीसते। एएसामण्णतरे, अप्पाणं जे उ देहते भिक्खू। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 66|| दप्पणमणिमादीयाणं अण्णयरे जो अप्पाणं जोएति, तस्स आणादिया य दोसा, चउलहुं वा से पच्छित्तं / आयसंजमं विराहणा य भवति, इमे य अण्णे य दोसा। गमणादीया रूवमरूवं तु कुजा णिदाणमादीणि। वाउस-गारवकरणं, खित्तादि निरत्थगुड्डाहो॥६७।। आदरिसादिसुअप्पाणंरूववतंदळुविसए मुंजामि त्ति पडिगमणं करेति, अण्णतित्थिएसु वा पविसति।, सिद्धपुत्तो भवति, सिद्धपुत्तिं वा सेवति, सलिंगेण वा संजतिं पडिसेवति। विरूवं वा अप्पाणंदटुंणियाणं करेजा। आदिसहातो देवतारोहणादि वसीकरण जोगादि वा अधिज्जेज, सरीरपाउसत्तं वा करेजा। आदरिसे वा अप्पणो रूवं दट्टुं सोभामि त्ति गारवं करेज्जा रूवेण हरिसिउं, विरूवो वा विसादेण खित्तादिचित्तो भवेज, ] तं कम्मखवणवेजियं निरत्थकं सागारियं दिटे उड्डाहो,ण एस तवस्सी, कामी एस अजिइंदिउत्ति उड्डाहं करेजा। बितीयगाहाबितियपदमणप्पज्झो, सेहो अवि कोवितो च अप्पज्झो। विस आयंका मजण-मोहतिगिच्छाए नाणमवि॥६८|| अणपज्झो पराधीणत्तणं ते, सेहो अवि कोवितो अजाणतणतो जो पुण अप्पज्झो जाणगो, से इमेहिं कारणेहिं अप्पाणं आदरिसे देहति, सप्पादिविसेण अभिभूतेजालागद्दभलूतातके वा उवहिते आदरिसविजाए मज्झियव्यं, तत्थ आदरिसे अप्पणो पडिबिंब गिलाणस्स चाउ मज्जति, ततो पण्णप्पति मोहतिगिच्छाए वा देहति / अहवा इमे कारणापुप्फग गलगंडं वा, मंडल दंतरोय जीह उट्टे य। अचक्खुट्विसयट्ठिय वुड्डिहाणि जाणट्ट वा पेहो॥६६॥ अक्खिम्मि फुल्लग, गले वा गंडं पसुत्ति मंडलं वा दंते वा कोतिधुणदंतगादिरोगो, अहवा जिब्भाए उढेवा किंचि उट्ठियं पिलगादि। एवमादि अचक्खुविसयट्टियं अपिक्खंतो तिगिच्छाणिमित्तं वुड्डिहाणि, जाणनिमित्तं वा अद्याए देहति अप्पसागारिए, ण दोसो। नि०चू०१३ उ०। उपानहादिधारणम् - पाणहाओ य छत्तं च, णालीअंबालवीअणं / परकिरियं अन्नमन्नं च, तं विजं परिजाणिआ |11|| सूत्र०१ श्रु०६ अ०॥('धम्म शब्देऽस्या व्याख्या') कपाटोद्धाटनादिकरणम् - णोप्पिहे ण याऽवपंगुणे, दारं सुण्णघरस्स संजए। पुढेण उदाहरे वयं,ण समुत्थे णो संथरे तणं // 13 // सूत्र०१ श्रु०२ अ०२ उ०। ('ठाणट्ठिय' शब्दे व्याख्याऽस्या वक्ष्यते) (अचित्तप्रतिष्ठतं सचित्तप्रतिष्ठितं वा गंधं जिघ्रति इति 'गंध' शब्दे वक्ष्यते)। যানুসনানি जे भिक्खू लहुसयं सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पायाणिवा कण्णाणि वा अच्छीणि दंताणिनहाणि मुहाणि वा, उच्छोलेज वा पटोलेज वा, उच्छोलंतं वा पधोलंतं वा साइजइ // 20 // लहुसं स्तोकं याव तिन्नि य सती सीतोदकं सीतलं उसिणोदगं उण्ह, वियड पयगतजीवं। एत्थ सीतोदगवियडेहिं सपडिवक्खेहिं चउभंगेसु, ते य पढमततिया भंगा गहिया, दो हत्था, हत्थाणि वा / दो पादा, पादाणि वा / बत्तीसं दंता, दंताणि वा / आसए पोसए य अण्णे य इंदियमुहा, मुहाणि वा / उच्छोलणं, धोवणं / तं पुण दोसे सव्वे य णिज्जुत्तिवित्थारो इमो तिण्णि य सतीय लहुसं, वियड पुण होति विगतजीवं तु / उच्छोलणा तु तेणं, देसे सव्वे य णायव्वा ||8|| गतार्था। आइण्णमणाइण्णा, दुविधा देसम्मि होति णायव्दा। आयण्णं विय दुविहा, णिक्कारणया य कारणया।॥८१| देसे उच्छोलणा दुविहा-आइण्णा अणाइण्णा य। साधुभिराचर्यते यां सा आचीर्णा, इतरा तद्विपरीता ! अणाइण्णा दुविहा- कारणे णिक्कारणे य।जा कारणे, सा दुविधा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy