SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ अणवठ्ठप्प २९४-अभिधानराजेन्द्रः - भाग 1 अणवट्ठप्प मूलं वा जणमज्झे, वोच्छेद पसज्जणा सेसे॥ क्व गतः ? शैक्षो भणति- स मम कार्ये बुभुक्षितस्य पिपासितस्य वा एवं तेन साधुनास्तैन्येन वस्त्रेषु गृहीतेषु यद्यप्यसौ श्राद्धोऽनुग्रहं मन्यते- भक्तपानाऽर्थं पर्यटति। यथापि तथापि ददामीति साधव इति, तथापि चतुर्लघवः / मज्झमिणमण्णपाणं, उवजीवऽणुकंपणा य सुद्धो उ। अथवाऽप्रीतिकं करोति, ततश्चतुर्गुरवः प्रायश्चित्तं कर्तव्याः / अथासौ पुट्ठमपुढे कहणा, एमेव य इहरहा दोसो।। स्तेनोऽयमिति शब्दं जनमध्ये विस्तारयति, तदा मूलम्।यच्च शेषद्रव्याणां ततः स साधुर्मदीयमिदमन्नपानमुपजीव भुक्ष्वेति कुर्वाणो यदि शेषसाधूनां वा व्यवच्छेदं (पसज्जण त्ति) प्रसंगतः करोति, तन्निष्पन्नं साधर्मिकोऽयमित्यनुकम्पया ददाति, तदाशुद्धः। शैक्षण पृष्टो अपृष्टो वा प्रायश्चित्तम्। यद्ययमेवानुकम्पया धर्मकथां करोति, तदाशुद्धः। इतरथा अपहरणार्थ अथ सतीं ध्यामनां दर्शयति भक्तपानं ददतो, धर्म च कथयतो दोषः। चतुर्गुरुकं प्रायश्चित्तम् / अपहरणप्रयोगानेवदर्शयतिसुव्वत्तझामिओऽवधिपेसण गहिते य अंतरा लुद्धो। भत्ते पण्णवण निगूहणा य वावार झंपणा चेव। लहुगो अत गुरुगा, अणवट्ठप्पो य आदेसे॥ पत्थावण सयंहरणा, सेहे अव्वत्त वत्ते य॥ अथसुव्यक्तं सत्यमेवध्यामितोपधिर्गुरुभिस्तथैव प्रेषणं कृतम्, प्रेषितश्च अपहरणार्थ भक्तपानं ददाति, धर्म वा तस्य पुरतः प्रज्ञापयति / तत्र स सन् येनाचार्या निमन्त्रितास्तस्मादन्यस्माद्वा श्रावकाद्वस्त्रादिकमुपधिं शैक्ष आदृतः सन् भणति- भवत एव सकाशेऽहं प्रव्रजामीति किन्तु न गृहीत्वा अन्तरा लुब्धो लोभाऽभिभूतो यदि गृह्णाति, तदालघुको मासः। शक्नोमि येनानीतस्तत्पुरतः स्थातुं ततो मां गुपिले प्रदेशे आगते यदि गुरूणां न प्रयच्छति, तदा चतुर्गुरवः / तेऽत्राऽऽदेशा निगूहतु / ततोऽसौ तं व्यापारयति- अमुकत्र निलीय तिष्ठति / ततस्तं अनवस्थाप्या भवन्ति / गतं ध्यामना-द्वारम्, अथ प्रस्थापनाद्वारमाह तत्र निलीनं साधुः पलालादिना झम्पयति, स्थगयतीत्यर्थः / अन्यैः उक्कोस सनिजोगो, पडिग्गहो अंतरा गहण लुद्धो। सार्धमन्यं ग्राम प्रस्थापयति, एकाकिनं वा प्रेषयति, अमुकत्र ग्रामादौ लहुगा अति गुरुगा, अणवठ्ठप्पो व आदेसा / / व्रज, अहमग्रेऽमुष्मिन् दिवसे तत्राऽऽगमिष्यामि। अथवा स्वयमेव गृहीत्वा केनाप्याचार्येण कस्यापि संयतस्य हस्ते अपराऽऽचार्यस्य ढौकनहेतोः तमपहरति, एतानिषट्पदानि भवन्ति। तद्यथा- भक्तप्रदानं 1, धर्मकथा प्रतिग्रहः प्रेषितः / स चोत्कृष्ट उत्कृष्टोपधिरूपः, यद्वावृत्तसमचतुर- 2, निगूहना वचनं 3, व्यापारणं 4, झम्पनं 5, प्रस्थानं स्वयं हरणं 6 त्रवर्णाव्यतादिगुणोपेतः, तथा सह निर्योगेन पात्रकबन्धादिना यः स येति। एतेषु षट्सु शैक्षे व्यक्तेऽव्यक्ते च प्राचश्चित्तमिदं भवति - सनिर्योगः / एवंविधस्य प्रतिग्रहस्याऽन्तराल एवाऽसौ लुब्धो ग्रहणं गुरु चउलहु चउगुरु छलहु छगुरुगमेव छेदा य। स्वीकरणं करोति, तत्र चतुर्लघु / तत्र मतस्तेषां सूरीणां तं प्रतिग्रहं न मिक्खुगणायरियाणं, मूलं अणवट्ठ पारंची / / प्रयच्छति, तदाचतुर्गुरवः। तत्रादेशेन वा अनवस्थाप्योऽसौ द्रष्टव्यः / गतं भिक्षुर्यद्यव्यक्तशैक्षस्याऽपहरणार्थ भक्तं ददाति, तदा मासगुरु, प्रस्थापनाद्वारम्। धर्मप्रज्ञापनायां चतुर्लघु, निगृहनवचने चतुर्गुरु, व्यापारणेषड्लघु, झम्पने अथ शैक्षद्वारमाह षड्गुरु, प्रस्थापने स्वयं हरणे वा छेदः / एवमव्यक्त शैक्षे पव्वावणिज बार्हि,ठवेत्तु भिक्खुस्स अतिगते संते। भणितम् / अव्यक्तो नाम- यस्याद्यापि श्मश्रु न संजातम् / यस्तु व्यक्तः सेहस्स आसियावण, अभिधारेंते य पावयणी॥ संजातश्मश्रुः, तस्य चतुर्लघुकादारब्धं मूलं यावत् भिक्षोः प्रायश्चित्तम् , कोऽपि साधुः प्रव्राजनीयं सशिखाकं शैक्षं गृहीत्या प्रस्थितः, तं गणिन उपाध्यायस्य चतुर्लघुकादारब्धमनवस्थाप्यं तिष्ठति। आचार्यस्य भिक्षाकाले क्वापिग्रामे बहिःस्थापयित्वा भैक्षार्थमतिगतः प्रविष्टः, प्रविष्ट चतुर्गुरुकादारब्धं पाराञ्चिकं पर्यवस्यति। एवं ससहाये शैक्षे भणितम्। यः पुनरसहायोऽभिधारयन् व्रजति, तत्र विधिमाहचसति तस्मिन्परः साधुस्तं शैक्षं दृष्ट्वा विप्रतार्य च तस्य 'आसियावणं' अपहरणं करोति, साधुविरहितो वा एकाकी कमपि साधुमभिधारयन् अभिधारं पवयंतो, पुच्छो पव्वामहं अमुगकुलं / पण्णवणभत्तदाणे, तहेव सेसा पदाणत्थी॥ शैक्षो व्रजेत् , तमपरः साधुर्विप्रतार्य प्रव्राजयेत् , एतौ द्वावपि यदा प्रावचनिको जातौ,तदाद्वावपि शैक्षौस्वयमेवात्मनो दिक्परिच्छेदं कुरुत कोऽपि शैक्ष एकाकी कमप्याचार्यमभिधारयन् प्रव्रज्याभिमुखो व्रजति, तेन क्वचिद्ग्रामे पथिवा साधुं दृष्ट्वा वन्दनकं कृतम्। साधुना पृष्टः - क्व इति संग्रहगाथासमासाऽर्थः। गच्छसि? सप्राह-अमुकस्याऽऽचार्यस्य पादमूले प्रव्रजनाऽथ व्रजामि। अथैनामेव विवृणोति एवमुक्ते यदि भिक्षुरव्यक्त-शैक्षकस्य भक्तदानं करोति, तदा मासगुरु, सण्णादिगओ अद्धाणिओ व वणदणग पुच्छ से होमि। धर्मप्रज्ञापनायां चतुर्लघु, व्यक्तशैक्षस्य भक्तदाने चतुर्लधु, धर्मकथायां सो कत्थ मज्झ कजे,छातपिवासिस्स वा अडति / / चतुर्गुरु, उपाध्यायाऽऽचार्ययोर्यथाक्रमं षट् गुरुकं च भवति / संज्ञाभूमिगत आदिशब्दाद्भक्तादिपरिष्ठापनिकार्थ निर्गतः कोऽपि साधुः अधस्तनमेकैकं पदं हसतीति भावः / शेषाणां तु निगूहनव्यापारणशैक्षं दृष्टवान्, अथवा अध्वनिकः पथिकोऽसौ साधुः, ततः पथि गच्छन् झम्पनादीनि पदानि न सन्ति, असहायत्वात्। तदभावात् प्रायश्चितमपि शैक्षं दृष्टवान्। तेन च वन्दनके कृते सति, साधुः पृच्छति-कोऽसि त्वं, नाऽस्तीति। एते चाऽपरे दोषाः - कुत आगतः, क्व वा प्रस्थितः ? शैक्षः प्राह- अमुकेन साधुना सार्द्ध आणादणंतसंसारियत्तं बोहियदुल्लमत्तं वा। प्रस्थितःप्रव्रजितुकामः, शैक्षोऽस्म्यहम्। साधुः पृच्छति-ससाधुः संप्रति / साहम्मियतेपणम्मी, पमत्त छलणाऽधिकरणं च / /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy