SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अणगार 276 - अभिधानराजेन्द्रः - भाग 1 अणगार जणवयवग्गं, नो खलु एस महं वीरियलद्धी वेउब्वियलद्धी विमंगनाणलद्धी इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमण्णागए, सेसे दंसणे विवच्चासे भवइ,से तेणद्वे णं जाव पासइ। अणगारेणं मंते ! भावियप्पा अमायी सम्मदिट्ठी वीरियलद्धीए देउव्वियलद्धीए ओहिनाणलद्धीए रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नयरीए रूवाइं जाणइ पासइ ? हंता! जाणइपासइ। सेमंते ! किंतहाभावं जाणइ पासइ, अण्णहामावं जाणइपासइ? गोयमा! तहामावं जाणइ पासइ, नो अण्णहामावं जाणइ पासइ।से केणटेणं मंते ! एवं वुच्चइ? गोयमा ! तस्स णं एवं भवइ, एवं खलु अहं रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नगरीए रूवाइं जाणामि पासामि / सेसे दंसणे अविपञ्चासे मवइ, से तेणद्वे णं गोयमा ! एवं वुच्चइ / बीओ वि आलावगो एवं चेव, णवरं वाणारसीए नयरीए समोहणा णेयव्वो। रायगिहे नयरे रूवाइं जाणइ पासइ। अणगारेणं मंते ! भावियप्पा अमायी सम्मदिट्ठी वीरियलद्धीए वेउव्वियलद्धीए ओहिनाणलद्धीए रायगिहे वाणारसिं नगरिं च अंतरा एगं महं जणवयवग्गं समोहए समोहएत्ता रायगिह नगरं वाणारसिंचनगरि तं च अंतरा एणं महंजणवयवम्गं जाणइ पासइ ? हंता ! जाणइ पासइ / से मंते ! किं तहामावं जाणइ पासइ, अण्णहामावं जाणइपासइ? गोयमा! तहामावं जाणइपासइ, नो अण्णहामावं जाणइ पासइ से केणटेणं? गोयमा ! तस्स णं एवं भवइ, नो खलु एस रायगिहे णो खलु एस वाणारसी नगरी नो खलु एस अंतरा एगे जणवयवग्गे एस खलु ममं वीरियलद्धी वेउब्वियलद्धी ओहिणाणलद्धी इवी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमण्णागए सेसे दंसणे अविवच्चासे भवइ, से तेणडे णं गोयमा! एवं वुचइ, तहामावं जाणइ पासइ, नो अण्णहाभावं जाणइपासइ। अणगारे णं मंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पमू ! एणं महंगामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुवित्तए ? गोयमा ! णो इणढे समढे / एवं बितिओ वि आलावओ, नवरं बाहिरए पोग्गले परियाइत्ता। पमू ! अणगारे णं भंते ! केवइयाइं पमू ! गामरूवाइं विकुवित्तए ? गोयमा ! से जहानामए जुवई जुवाणे हत्थेण हत्थे गेण्हेज्जा, तं चेव जाव विकुट्विति वा 3 / एवं जाव सण्णिवेसरूवं वा 3 / (असिचम्मपायं गहाए त्ति) असिचर्मपात्रं स्फुरकः। अथवा असिश्च खड्गः, चर्मपात्रं च स्फुरकः, खड्गकोशको वा, असिचर्मपात्रं तद् गृहीत्वा। (असिचम्मपायहत्थकिचगएणं अप्पाणेणं ति) असिचर्मपात्र हस्ते यस्य स तथा कृत्यं संघादिप्रयोजनं गत आश्रितः कृत्यगतः, ततः कर्मधारयः। अतस्तेन आत्मना। अथवा असिचर्मपात्रं कृत्यं हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्यकृतः, तेन, प्राकृतत्वाच्चैवं समासः / अथवा असिचर्मपात्रस्य हस्तकृत्य हस्तकरणं गतः प्राप्तोः यः स तथा, तेन। (पलियंक ति) आसनविशेषः प्रतीतश्च (विग त्ति) वृकः / (दीविय त्ति) चतुष्पद विशेषः। (अच्छत्ति) ऋक्षः। (तरच्छत्ति)व्याघ्रविशेषः। (परासर त्ति) शरभः / तथाऽन्यान्यपि शृगाला-दिपदानि वाचनान्तरे दृश्यन्ते / (अभिजुंजित्ताए त्ति) अभियोक्तुं विद्याऽऽदिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं यच्च स्वस्या-नुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विना न स्यादिति कृत्वोच्यते (नो बाहिरए पोग्गले अपरियाइत्तए त्ति) (अणगारे णं से ति) अनगार एवासौ तत्त्वतोऽनगारस्यैवा-ऽश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात् (मायी अभिजुंजइ त्ति) कषायवानभियुक्त इत्यर्थः / अधिकृतवाचनायां 'मायी विउव्वइत्ति' दृश्यते। तत्रचाभियोगोऽपि विकुर्वणेतिमन्तव्यम्, विक्रियारूपत्वात्तस्येति / (अन्नयरेसु ति) आभियोगिकदेवा अच्युतान्ता भवन्तीति कृत्वा अन्यतरेष्वित्युक्तम्, केषुचिदित्यर्थः। व्युत्पद्यते चाभियोगभावनायुक्तः साधुराभियोगिक देवेषु, करोति च विद्यादिलब्ध्युपजीवकोऽभियोगभावनाम् / यदाह - 'मंता जोगं काउं, भूईकम्मं तुजे पउंजंति। साइरसइड्डिहेउं, अभिओगंभावणं कुणइ॥१॥" इत्थीत्यादिसङ् गृहगाथा गतार्था (इति तृतीयशतके पञ्चमः) विकुर्वणाधिकारसम्बद्ध एव षष्ठ उद्देशकः, तस्य चायसूत्रम्। (अणगारे णमित्यादि) अनगारो गृहवासत्या-गाद्भावितात्मा। स्वसमयानुसारिप्रशमादिभिर्मायीत्युपलक्षणत्वात् कषायवान् / सम्यग्दृष्टिरप्येवं स्यादित्याह-मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थः / वीर्यलब्ध्यादिभिः / करणभूताभिर्वाराणसी नगरी (संमोहए त्ति) विकुर्वितवान् राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभङ्ग ज्ञानलब्ध्या (नो तहाभावं त्ति) यथा वस्तु तथा भावोऽभिसंधिर्यत्र ज्ञाने तत्तथाभावम् / अथवा यथैव संवेद्यते तथैव भावो बाह्य वस्तु यत्र तत्तथाभावम्, अन्यथा भावो यत्र तदन्यथा-भावम्। क्रियाविशेषणे चेमे। स हिमन्यतेऽहं राजगृहं नगरं समवहतो वाराणस्या रूपाणि जानामि पश्यामीत्येवम् / (से त्ति) तस्याऽनगारस्य (से ति) असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणा-मन्यदीयतया विकल्पितत्वात् / दिङ मोहादिव पूर्वामपि पश्चिमा मन्यमानस्येति क्वचित् (सेसे दंसणे वियरीए विवचासे त्ति) दृश्यते तत्रच तस्य तद्दर्शनं विपरीतं क्षेत्रव्यत्ययेनेति कृत्वा विपर्यासो मिथ्येत्यर्थः। एवं द्वितीयसूत्रमपि। तृतीये तु (वाणारसी नगरी रायगिहं नयरं अंतराए एगं महंजणवयग्गं समोहएत्ति) वाराणसी राजगृहं तयोरेव चान्तरालवर्त्तिनं जनपदवर्ग देशसमूहंसमवहतो विकुर्वितवान्, तथैव च तानि विभङ्ग तो जानाति पश्यति केवलं नो तथाभावम्, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति (जस्से ति) यशोहेतुत्वाद्यशः (नगररूवं वा) इह यावत्करणादिदं दृश्यम् -निगमरूवं वा, रायहाणिरुवं वा, खेडरूवं वा, कवडरूवं वा, मडंबरूवं वा, दोणमुहरूवं वा, पट्टणरूवं वा आगररूवंवा,आसमरूवं वा, संवाहरूवंव त्ति / भ०३ श०६ उ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy