SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ अणगार 273 - अभिधानराजेन्द्रः - भाग 1 तेणद्वेणं गोयमा ! जाव नो संपराइया किरिया कज्जइ। म०७ श०७ उ०॥ (11) अनगारस्यगत्युपपादौ - रायगिहे जाव एवं वयासी-अणगारेणं मंते ! भावियप्पा चरम देवावासं वीइकते परमं देवावासं असंपत्ते एत्थ णं अंतरालं कालं करेजा, तस्स णं भंते ! कहिं गई कहिं उववाए पन्नत्ते ? गोयमा! जे से तत्थ परिस्सओतल्लेस्सादेवावासातहिं तस्स गई, तहिं तस्स उववाए पण्णते / से य तत्थ गए विराहेजा, कम्मलेस्सामेव पडिवडइ, से यतत्थ गए नो विराहेजा, तामेव लेस्सं उवसंपजित्ताणं विहरइ। (चरमं देवावासं वीइक्कं ते परमं देवावासं असंपत्ते ति) चरममर्वाग्भागवर्तिनं स्थित्यादिभिर्देवावासं सौधर्मादिदेवलोकं व्यतिक्रान्तो लड्वितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया परमं परभागवर्तिनं स्थित्यादिभिरेव देवावासं सनत्कुमारादिदेवलोकमसंप्राप्तोऽप्राप्तस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव / इदमुक्तं भवति प्रशस्तेष्वध्यवसायस्थानेषूत्तरोत्तरेषु वर्तमान आराद् भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रान्तः परभागवर्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः (एत्थ णं अंतर त्ति) इहावसरे (कालं करेजत्ति) मियते यस्तस्य क्वोत्पाद इति प्रश्नः ? उत्तरं तु- (जे से तत्थ ति) अथ ये तत्रेति तयोश्चरमदेवावासपरमदेवावासयोः परि पार्वतः समीपे सौधर्मादरासन्नाः सनत्कुमारादे आसन्नास्तयोर्मध्यभागे ईशानादौ इत्यर्थः / (तल्लेस्सा देवावास त्ति) यस्यां लेश्यायां वर्तमानः साधुर्मृतः सालेश्या येषु ते तल्लेश्या देवावासाः (तहिं ति) तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति, यत उच्यते'जल्लेस्से मरइ जिए, तल्लेस्से चेव उववजे' इति / (से य त्ति) स पुनरनगारस्तत्र मध्यभागवर्तिनि देवावासे गतः (विराहेजत्ति) येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत् तदा (कम्मलेस्सामेव त्ति) कर्मणः सकाशाद्या लेश्या जीवपरिणतिः सा कर्मलेश्या, भावलेश्येत्यर्थः / तामेव प्रतिपतति,तस्या एव प्रतिपतति अशुभतरतां याति, नतुद्रव्यलेश्यायाः प्रतिपतति। सा हि प्राक्तन्येवास्ते द्रव्यतोऽवस्थितलेश्यात्वाद् देवानामिति पक्षान्तरमाह (से य | तत्थेत्यादि) सोऽनगारस्तत्र मध्यमदेवावासे गतः सन् यदिन विराधयेत् | तं परिणाम, तदा तामेव लेश्यां ययोत्पन्न उपसंपद्याश्रित्य विहरत्यास्त इति / इदं सामान्यं देवावासमाश्रित्योक्तम्। अथ विशेषितं तमेवाश्रित्याहअणगारेण भंते! भावियप्पा चरमं असुरकुमारावासं वीइकते, परमं असुर० एवं चेव० एवं जाव थणियकु मारावास जोइसियावासं एवं वेमाणियावासं जाव विहरति। ननु यो भावितात्माऽनगारः स कथमसुरकु मारेषूत्पत्स्यते, विराधितसंयमानां तत्रोत्पादादिति ? उच्यते- पूर्वकालापेक्षया भावितात्मत्वमन्तकाले च संयमविराधनासद्भावादसुरकुमारा दितयोपपाद इति न दोष : बालतपस्वी वाऽयं भावितात्माद्रष्टव्य इति / भ०१४श०१उन (12) असंवृतस्यानगारस्य विकुवर्णा - असंवुडे णं मंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पम् एगवण्णं एगरूवं विउव्वित्तए ? गोयमा ! णो इणढे समहे / असंवुडे णं मंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पमू! . एगवण्णं एगरूवंजाव ।हंता! पा से मंते ! किं इह गए पोग्गले परियाइत्ता विउव्वइ, तत्थ गए पोम्गले परियाइत्ता विउव्वइ, अण्णत्थ गए पोग्गले परियाइत्ता विउव्वइ ? गोयमा ! इह गए पोग्गले परि-याइत्ता विउव्वइ, नो तत्थ गए पोग्गले परियाइत्ता विउव्वइ, नो अण्णत्थ गए पोग्गले जाव विउव्वइ, एवं एगवण्णं अणेगरूवं चउमंगो, जहा-छट्ठसए नवमे उद्देसए तहा इहावि भाणियव्वं,नवरं अणगारे इहगएयपोग्गले परियाइत्ता विउव्वइ, सेसंतं चेव जाव लुक्खपोग्गलं णिद्धपोगलत्ताए परिणामेत्ताए ? हंता ! पभू / से भंते ! किं इह गए पोग्गले परियाइत्ता जाव नो अण्णत्थ गए पोग्गले परियाइत्ता विउव्वइ। असंवृतः प्रमत्तः (इह गए त्ति) इह पृच्छको गौतमः, तदेपक्षया इहशब्दवाच्यो मनुष्यलोकस्ततश्च इहगतान् नरलोकव्यव- स्थितान् (तत्थ गए त्ति) वैक्रियं कृत्वा तत्र यास्यति तत्र व्यव-स्थितानित्यर्थः। (अन्नत्थगए त्ति) उक्तस्थानद्वयव्यति-रिक्तस्थानाश्रितानित्यर्थः। (नवरं ति) अयं विशेषः - (इह इति) इह शते, अनगार इति, इहगतान् पुद्गलानिति च वाच्यम्, तत्र तु देव इति, तत्र गतानिति चोक्तमिति। भ० ७श०६उन (13) केयाघटिकालक्षणकृत्यादिविकुर्वणारायगिहे जाव एवं वयासी-से जहाणामए केइ पुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा केयाघडिया किचहत्थगएणं अप्पाणेणं उल्लु वेहासं उप्पएज्जा? हंतागोयमा ! जाव समुप्पएज्जा / अणगारे णं मंते ! मावियप्पा केवइयाई पभू ! केयाघडियं किचहत्थगयाइं रूवाइं विउव्वित्तए ? गोयमा ! से जहाणामए जुवतिं जुवाणे हत्थेणं हत्थं एवं जहा तइयसए पंचमोद्देसए जाव णो चेव णं संपत्तीए विउव्विसु वा विउव्विंति वा विउव्विस्संति वा से जहाणामए केइ पुरिसे हिरण्णपेडिं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हिरण्णपेडिं हत्थकिचगएणं अप्पाणेणं सेसं तं चेव / एवं सुवण्णपेडिं एवं रयणपेडिं वयरपेडिं वत्थपेडिं आमरणपेडिं, एवं वियलकिडं सुंवकिडं चम्मकिडं कंबलक्डिं, एवं अयभारं तंबमारं तउयभारंसीसगमारं हिरण्णमारं सुवण्णमारं वइरमारं, से जहाणामए वग्गुली सिया दोवि पाए उलंबिय उलंबिय उड्ढ पाया अहो सिरा चिद्वेजा, एवामेव अणगारे विभावियप्पा वगुली किच्चगएणं अप्पाणेणं उर्ल्ड वेहासं / एवं जण्णोवइयवत्तव्वया माणियव्वा जाव विउव्विस्संतिवा।से जहाणामए जलोयासिया
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy