SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अणगार 268- अभिधानराजेन्द्रः - भाग 1 अणगार कषायमोहनीयं हि कर्म। नच कर्मणः स्थित्यादिभूयस्त्वे विरतिसम्भवः / यत आगमः - सत्तण्हं पयडीयं, अभितरओ य कोडकोडीए / काऊण सागराणं, जइ लहइ चउणहमण्णयरं / / 1 / / इत्यादि। उत्त०१अ० (1) एतन्निक्षेपः - अणगारे निक्खेवो, चउव्विहो दुविहो होइदव्वम्मि। आगम नोआगमतो, आगमतो होइसो तिविहो / जाणगसरीरभविए, तव्वइरित्ते य णिण्हवाईसु / भावे सम्मदिट्ठी, अगारवासा विणिम्मुक्को। उत्त०नि०। स्पष्टमिदं गाथाद्वयम् , नवरं तद्व्यतिरिक्तश्च निवादिषु, आदिशब्दादन्येष्वपि चारित्रपरिणामं विना गृहाभाववत् / निर्धारणे सप्तमी। ततश्च यस्तेषु मध्ये अनगारत्वेन लोके रूढ इत्युपस्कारः स तद्व्यतिरिक्तो द्रव्यानगारो, भावे सम्यग्दृष्टिः सम्यग्दर्शनवान्, निश्चयतो यत्सम्यक्त्वं तन्मौनमिति / चारित्री च अगार-वासेनानगारवासेन या, प्राकृतत्वात् तृतीयार्थे पञ्चमी। विशेषेण तत्प्रतिबन्धपरित्यागरूपेण निर्मुक्तस्त्यक्तः, विनिर्मुक्तोऽनगार इति प्रक्रमः / उत्त०३४ अ०भ०। प्रज्ञा० स०। सूत्र। नि० चू०। द्वा०ा सू०प्र०ा रा०ा जंगआचा०ा परित्यक्तद्रव्य- भावगृहे, नं० / सामान्यसाधौ, भ०१५ श०१ उ०। गृहरहिते, सूत्र०२ श्रु०१० त्यक्तगृहव्यापारे, आचा०२ श्रु०६अ०२ उ०॥ द्वा०ा पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहिते, आचा०१ श्रु०२ अ०५ उ०। भिक्षौ, स्था० ६ठा० 10 उ०। (2) अनगारत्वं वीरान्तेवासिनां वर्णकः - तेणं कालेणं तेणं समएणं समणस्स मगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पेगइआ आयारघरा जाव विवागसुअधरा(तत्थ तत्थ) तहिं तहिं देसे देसे गच्छागच्छं गुम्मागुम्म फुड्डाफुडं अप्पेगइआ वायंति, अप्पेगइया पडिपुच्छंति, अप्पेगइया परियटुंति, अप्पेगइया अणुप्पेहति, अप्पेगइआ अक्खेवणीओ विक्खेवणीओ संवेअणीओ णिव्वेअणीओ चउव्विहाओ कहाओ कहति / अप्पेगइआ उड्डं जाणू अहो सिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति संसारभउविग्गा मीआजम्मणजरमरणकरणं गंभीरदुक्खपक्खुमिअपउरसलिलं संजोगविओगवीचीचिंतापसंगपसरिअवहबंधमहल्लविउलकल्लोलकलुणाविलविअलोमकलकलंतबोलबहुलं अवमाणणफेणतिव्वक्खिसणपुलंपुलप्पभूअरोग वेअणपरिभवविणिवायफरुसधरिसणासमावडिअक ढिणकम्मपसत्थतरतरंगरंगतनिचमचुमयतो अपटुं कसायपायालसंकुलं मवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमिअमहित्थकलुसमतिवाउवेगे उद्धम्ममाणदगरयरयंधआरवरफेणपउरआसापिवासघवलं मोहमहावत्तभोगभममाणगुप्पमाणु च्छ लंतपचोणिपत्तपाणियपमायचंड बहुदुहसावयसमाहयुद्धायमाणपव्मारघोरकंदियमहारवरवंतभेरवरवं अण्णाणममंतमच्छपरिहत्थअणिहुतिदितमहामगरतु रिअचरियखो खु ब्ममाणनचंतचवलचंचलचलंतघुम्मंतजलसमूह अरतिभयविसाय सोगमिच्छत्तसेलसंकडं अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लदुत्तारं अमराऽसुरनरतिरियनिरयगइगमणकुडिलपरिवत्तविउलवेलं चाउरंतमहंतमणवदमरुद्द-संसारसागरं भीमदरिसणिलं तरंति, धीईधणिअनिप्पकंपेण तुरियं चवलं संवरवेरग्गतुरंगकू वयसुसंपउत्तेणं णाणसित-विगलमूसिएणं सम्मत्तविसुद्धलद्धणिज्जामएणं धीरा संजमपोएणं सीलकलिआ पसत्थज्झाणतववायपणोल्लिअपहाविएण उज्जमववसायम्गहियणिज्जरणजयणउवओगणाणदंसण- विसुद्धवयमंडमरिअसारा जिणवरवयणोवदिट्ठमग्गेण अकुडिलेण सिद्धमहापट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसंभास-सुपण्हसासा गामे गामे एगरायणगरेणगरेपंचरायं दूइज्जया जिइंदिया णिन्मया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागइंगया संजया विरया मुत्ता लहुआ णिरवकंखा साहू णिहुआ चरंति धम्म। 'अप्पेगइया आयारधरेत्यादि' प्रतीतम् / क्यचित् दृश्यते (तत्थ तत्थं ति)उद्यानादौ(तहिं तहिं ति)तदेशोतमेवाह- देशे देशे अवग्रहभागी वीप्साकरणं वाऽऽधारबाहुल्येन साधुबाहुल्यप्रतिपादनार्थम् (गच्छागच्छं ति) एकाचार्यपरिवारो गच्छः, गच्छे गच्छे गत्वा गच्छागच्छि, वाचयन्तीति योगः / दण्डादण्ड्यादिवच्छब्दसिद्धिः। एवं गुम्मागुम्मिं फुड्डाफुडिंच, नवरं, गुल्मं गच्छैकदेशः उपाध्यायाधिष्ठितः, फुडकं लघुतरो गच्छदेशएव गणावच्छेदिकाधिष्ठित इति। अथ प्राकृतवाचना-(वायंति) सूत्रवाचनां ददति (पडिपुच्छतित्ति) सूत्रार्थं पृच्छन्ति (परियट्टति) परिवर्त्तयन्ति तावेव (अणुप्पेहति त्ति) अनुप्रेक्षन्ते, तावे व चिन्तयन्ति,(अक्खेवणीओ त्ति)आक्षिप्यते मोहात् तत्त्वं प्रत्याकृष्यते श्रोता यकाभिरित्याक्षेपण्यः, (विक्खेवणीओ ति) विक्षिप्यते कुमार्गविमुखो विधीयते श्रोता यकामिस्ता विक्षेपण्यः, (संवेयणीओ त्ति) संवेद्यतेमोक्षसुखाभिलाषी विधीयते श्रोता यकाभिस्ता संवेदन्यः,(निव्वेयणीओति)निर्वेद्यते संसार-निविण्णो विधीयते श्रोता यकाभिस्ता निर्वदन्यः / तथा (उड्ढं जाणू अहो सिर त्ति) शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाचोकुटुकासनाः सन्तोऽपदिश्यन्ते ऊर्ध्वं जानूनी येषां ते ऊर्ध्वजानवः, अधः शिरसोऽधोमुखाः, नोय तिर्यग् वा विक्षिप्तदृष्टय इत्यर्थः। (झाणकोट्ठोवगय त्ति) ध्यानरूपो यः कोष्ठः, तमुपगता ये ते तथा, ध्यानकोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिध्याना इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्तीति। प्रकारान्तरेण स एवोच्यते-(संसारभउव्यिग्ग ति) प्रतीतम्। (जम्मणजरमरणेत्यादि) जन्मजरा-मरणान्येव करणानि साधनानि यस्य तत्तथा, तच तद्गम्भीरदुःखं च तदेव प्रक्षुभितं प्रचुर सलिलं यत्र स तथा, तं संसारसागरं तरन्तीति योगः। (संजोगविओगेत्यादि) संजोगवियोगा एव वीचयस्तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गश्चिन्तासातत्यमित्यर्थः, स एव प्रसृतं प्रसरो यस्य स तथा। वधाः हननानि, बन्धाः संयमनानि, तान्येव महान्तो दीर्घा विपुलाश्च विस्तीर्णाः कल्लोला महोर्मयो यत्र स तथा, करुणानि विलपितानियत्र स तथा, सचासौ लोभश्च, स एव कलकलायमानो यो बोलो ध्वनिः, सबहुलो यत्र स तथा,ततः संयोगादिपदानां कर्मधारयः / अतस्तम् , (अवमाणणेत्यादि) अपमानमेवाऽपूजनमेव,फे नो यत्र स तथा / तीव्रखिसनं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy