SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ अम्गि 175 - अभिधानराजेन्द्रः - भाग 1 अग्गिच्च मध्येऽकारः / अगणि, अग्गी। प्रा० / वैश्वानरे / पिं० / निर्ग्रन्थानां वेदः स्त्रीवेदादिरुदयं प्राप्तः सन् , तस्य स्त्रीवेदादिसंबन्धी य उपयोगः निर्ग्रन्थीनां चोभयेषामपि परस्परदर्शनेन बहवो दोषा भवन्तीति पुरुषाभिलाषादिलक्षणस्तेन हेतुभूतेन भावाग्निर्भवति / कुत इत्याहदर्शनायाग्निदृष्टान्तप्ररूपणे अग्निनिक्षेप उक्तः / यथा भावश्चारित्रादिकपरिणामस्तं भावं येन कारणेन दहति, तेन दुविहो य होइ अग्गी, दव्वग्गी चेव तह य भावग्गी। भावाग्निरुच्यते / भावस्य दाहकोऽग्निर्भावाऽग्निरितिव्युत्पत्तेः / कथं दव्वग्गिम्मि अगारी, पुरिसो व घरं पलीवेंतो॥ पुनर्दहतीति चेदुच्यते - द्विविधश्च भवत्यग्निः, तद्यथा- द्रव्याग्निश्चैवभावाग्निश्च / द्रव्याग्नौ चित्यमाने जह व साहीणरयणे, मवणे कस्सइ पमायदप्पेणं / अगारी अविरतिकापुरुषोवा गृहप्रदीपयन् यथा सर्वस्वं दहति, एवं साध्वी डज्झंति समादित्ते, अनिच्छमाणस्स वि वसूणि / / वा साधुर्वा सजीवगृहं सदनं सत्त्वाग्निना प्रदीपयन चारित्रसर्वस्वं दहतीति इय संदसणसंमा-सणेहि संदीविओ मयणवण्ही। नियुक्तिगाथासंक्षेपार्थः / अथ विस्तरार्थमभिधित्सुव्याग्निं विवृणोति बम्मादीगुणरयणे, डहइ अनिच्छस्स वि पमाया / / तत्थ पुण होइ दव्वे, दहणादिणेगलक्खणा अग्गी। यथा वा स्वाधीनरत्ने पद्मरागादिबहुरत्नकलिते भवने प्रमादेन दर्पण नामोदयपचइयं, दिप्पइ देहं समासज्ज। वा समादीप्ते प्रज्वालिते सति कस्यचिदिभ्यादेरनिच्छतोऽपि वसूनि रत्नानि दह्यन्ते (इय त्ति) एवं संदर्शनमवलोकनं, संभाषणं मिथःकथा, तत्र तयोर्द्रव्याग्निभावाग्न्योर्मध्ये द्रव्याग्निः पुनरयं भवति- यः खलु ताभ्यां संदीपितः प्रज्वलितो मदनवह्निरनिच्छतोऽपि साधुसाध्वीजनस्य दहनाद्यनेकलक्षणोऽग्निः, दहनं भस्मीकरणं तल्लक्षणः / आदिशब्दात् ब्रह्मादिगुणरत्नानि ब्रह्मचर्यतपःसंयमप्रभृतयो ये गुणास्त एव पचनप्रकाशनलक्षणश्च / देहमिन्धनकाष्ठादिकं समासाद्य प्राप्य दौर्गत्यदुःखापहारितया रत्नानि प्रमादाद् दहति भस्मसात्करोति। नामोदयप्रत्ययमुष्णस्पर्शादिनामकर्मोदयाद्दीप्यते, सद्रव्याग्निरुच्यते। अमुमेवार्थ द्रढयतिकिमर्थं पुनरयं द्रव्यानिरिति चेदत आह - सुक्खिघणवाउबला-मिदीवितो दिप्पतेऽहियं वही। दव्वाइसन्निकरिसा, उम्पन्नो ताणि चेव डहमाणो। दिहिंघणरागानिल-समीरितो वि इय भावग्गी॥ दव्वग्गि त्ति उ वुचइ, आदिममावाइजुत्तो वि॥ शुष्कन्धनेन वायुबलेन वाऽभिदीपितो यथा वह्निरधिकं दीप्यते (इय द्रव्यमूर्ध्वाधो व्यवस्थितमरणिकाष्ठं, तस्य, आदिशब्दात् पुरुष- त्ति) एवं दृष्टिरूपं यदिन्धनं यश्च रागरूपोऽनिलो वायुस्ताभ्यां समीरित प्रयत्नादेश्च यः सन्निकर्षः समायोगस्तस्मादुत्पन्नः, तान्येव काष्ठा-दीनि उद्दीपितो भृशं भावाग्निरपि दीप्यते / बृ०१ उ०। कल्प० / (अग्नेर्वर्णको द्रव्याणि दहन् यद्यप्यादिमे नौदयिकलक्षणेन भावेन युक्तो- 'वीर' शब्दे) (अग्नेः प्रथमोत्पादादयः 'उसह'शब्दे) वह्निनामके ऽग्निनामकर्मोदयेनेत्यर्थः, आदिशब्दात्पारिणामिकादिभावेन च युक्तो लोकान्तिकदेवे, आ०म०प्र० / कृत्तिकानक्षत्रस्य देवतायाम् / स्था०४ वर्त्तते, तथापिद्रव्याग्निः प्रोच्यते, द्रव्यादुत्पन्नो द्रव्याणांवा दाहकोऽग्निरिति ठा०२ उ० / “कत्तिया अग्गिदेवयाए" ज्यो०६ पाहु० / सू०प्र० / ''दो व्युत्पत्तिसमाश्रयणात् / अग्गीओ"। स्था० 2 ठा०३ उ० | "चत्तारि अग्गी जाव सपुनः कथं दीप्यत इत्याह - जमा" / अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति / स्था० सो पुणिंघणमासज्ज, दिप्पति सीदती य तदभावा। ४ठा 2 उ०। नाणत्तं पि य लमए, इंधणपरिमाणतो चेव // अग्गि(अ)य-पुं०(अग्निक) यमशिष्ये यमदग्निनामके तापसे, "यमाख्यस्तापसस्तत्र, स तत्पार्वेऽग्निकोऽगमत् / प्रपन्नस्तस्य स पुनर्द्रव्याग्निरिन्धनं तृणकाष्ठादिकमासाद्य दीप्यते, सीदती च शिष्यत्वं, सघोरं तप्यते तपः॥१॥ यमशिष्योऽग्निक इति, यम-दग्निरिति विनश्यति, तदभावादिन्धनाभावात्। नानात्वं विशेषस्तदपि च लभते, इन्धनतः परिमाणतश्च / तत्रेन्धनतो यथा- तृणाग्निः काष्ठाग्निरित्यादि। श्रुतः'। आ०का आव० / आ०म०द्वि० / आ०चू०। (अस्य कथानक 'कोह' शब्दे) परिमाणतो यथा- महति तृणादाविन्धने महान् भवति, अल्पे चेन्धने स्वल्प इत्युक्तो द्रव्याग्निः। अग्गिओ-(देशी) इन्द्रगोपकीटविशेषे, मन्दे च।देना०१ वर्ग / अग्गिकज-न०(अग्निकार्य) यागादिविधौ, स्या०। अथ भावाग्निं नियुक्तिगाथापर्यन्तं व्याचष्टे - अग्गिकारिया-स्त्री०(अग्निकारिका) अग्निकर्मणि, साधूनां भावम्मि होइवेदो, इत्तो तिविहो नपुंसगादी उ। द्रव्याग्निकारिकाव्युदासेन भावाग्निकारिकै वानुज्ञाता / प्रति० / जइ तासि तयं अत्थि, किं पुण तासिं तयं नत्थि // ('अग्निहोत्त' शब्दे चैतदृश्यम्) भावे भावाग्निर्वेदाख्य इत ऊर्ध्व वक्तव्यो भवति / स च वेदस्त्रि-विधो / अम्गिकमार-पुं०(अग्निकुमार) अग्निश्चासौ कुमारश्च / कुमारवच्चेष्टमान नपुंसकादिको ज्ञातव्यः / अत्र परः प्राह- यदि तासां संयतीनां तकं इति भुवनपतिदेवभेदे, प्रज्ञा०१ पद। (अन्तराग्रमहिष्या-दयस्तत्तच्छब्द मोहनीयं स्यात् तर्हि युष्मदुक्तोऽग्निदृष्टान्तोऽपि सफलः स्यात् , किं पुनः एव दृश्याः) ('भुवणवई' शब्दे चाऽस्य वर्णादिकम् ) परं तासां तकं मोहनीयं नास्ति, अतः कुतस्तासां भावाग्नेः संभवो अम्गिकु माराहवण-न०(अग्निकुमाराह्वान) तैजसदेवसंकीर्तने, भवेदितिभावः। एतत्तूत्तरत्र भावयिष्यते। अथानन्त-रोक्तभावाग्निस्वरूपं | "अग्गिकुमाराहवणे धूवं एगे इहं बेति'। पञ्चा०२ विव०। स्पष्टयति अग्गिच्च-पुं०(आग्नेय) उत्तरयोः कृष्णराज्ययोर्मध्ये आग्नेयाउदयं पत्तो वेदो, भावगी होइ तदुवओगेणं / भविमानवास्तव्येऽष्टमे लोकान्तिकदेवे, स्था०५ ठा०३ उ०। प्रव० भ०। भावो चरित्तमादी,तं डहई तेण भावग्गी॥ झा०('लोगंतिग' शब्देऽस्य सर्व वृत्तम् )
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy