SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अग्गपिंड 166 - अभिधानराजेन्द्रः - भाग 1 अगमहिला ण दाहिसि / दत्तमपि तत् अदत्तवद् द्रष्टव्यम्, स्वल्पत्याद् / गृहस्थो द्वितीयपादोत्तरमाह-जावतिएण भत्तेण इट्टो भे जावतियं वा कालं तुभिट्ठो,गिही पुणो भणति-किं बहुणा भणिएण? जं तुन्भं रोयते दव्यं जावतियं जत्तियं वा कालं, तमहं अपरिहीणं अपरिसंतो दाहामि त्ति। णिमंतणो पीलणपरिमाणेसु वि मासलहुपच्छित्तं / चोदग आहसामावितं च उचियं, चोदगपुच्छाण पेच्छिमो को वि। दोसो चतुव्विधम्मि, णितियम्मि य अग्गपिंडम्मि।।२१७।। सामावि णितिय कप्पति, अणिमंतणा बील अपरिमाणे या जं वा विय समुदाणी, संभिक्खं दिज्ज साधूणं // 21 // साभावियं जं अप्पणो इद्वारद्धं उचियं दिणे दिणे जतियं रद्ध तं चोक्खो भणति / परिसेसा भाविए णिमंतणापीलणादिहिं भिक्खामेति एमवि अकप्प। अण्णहा साहूण कप्पोसाभाविय उचिए विणिमंतण दिएहिंइमे दोसानिप्पण्णे विसअट्ठा, उग्गमदोसा उ उचितगादीया। उप्पं जंबे जम्हा, तम्हा सा य वज्जणिज्जा उ॥२१॥ अप्पणवा वि निप्पण्णे उग्गमादिदोसा भवन्ति / निकाचितो-ऽहमिति / अवश्यं दातव्यम् / कुंडगादिसु स्थापयति तस्मान्निमं- तणादिपिण्डो वर्यः। उक्कोसण अहिसक्कण, अज्झोयरए तहेव णेकंती। अण्णत्थ भोयणम्मिय, कीते पामिच कम्मे य॥२२०।। अवस्सदायव्वे अतिप्पए साहुणो आगच्छंति ठवियपुवस्स उसक्कण करेज्जा, उस्सूरे आगच्छंति अतिहिसक्कणं करेज, अज्झोयरयं वा करेज / णिकातिओ त्ति काउंजतिते अण्णत्थ णिमंतिया तहा वि तदवाए किणेज वा पामिचेज वा आहाकम्मं वा करेन्छ / कारणे पुण णिकायणा पिंड गेण्हेज / इमे कारणाअसिवे ओमोयरिए, रायडुट्टे भए व गेलण्णे। अद्धाणरोहए वा, जयणा गहणंतु गीतत्थे।।२२१॥ असिवग्गहितो ण लब्भति णिमंतणाइएसु वि गेण्हेज / अधवा असिवे कारणद्वितो असिवगहियकुलाणि य परिहरंतो अगहिय-कुलेसु अपावंतो णिमंतणो वीलणादिसु वि गेण्हेज, ओमे वि अप्पवंतो। एवं रायडुढे भएसु विअत्यंतो गच्छंतो वा गिलाणपाउणं वाणिमंतणातिएसुगेण्हेजा। अद्धाणे रोहए वा अप्पुपाव्वंतो गीतत्थो पणगपरिहाणीए जयणाए जाहे मासलहुं पत्ते ताहे णीयगा पिंडे गेण्हति। निचू०१ उ०। अग्गपूया-स्त्री०(अग्रपूजा) "गंधव्वणट्ठवाइय-लवणजला-रत्तियाइ दीवाइ / जं किचंतं सव्वं, पि ओअरइ अग्गपूयाए" इत्येवं लक्षणे जिनप्रतिमापुरतः पूजाभेदे, ध०१ अधि०। अम्गप्पहारि(ण)-पुं०(अग्रप्रहारिन्) पुरः प्रहरणशीले, "चोर-पल्लिंगतो तत्थ अग्गप्पहारि णिसंसो च चोरसेणावतिमतो" आव०१ अ०। आ०म०द्वि०। अग्गमहिसी-स्त्री०(अग्रमहिषी) अग्रभूता प्रधाना महिषी, राज- | भाायाम् , स्था०४ ठा०२ उ० / प्रधानभाव्याम् / उपा०२ अ०॥ पट्टराइयाम्, जी०३ प्रति० / स्था० / अथ देवेन्द्राणामग्रमहिष्यः प्रदर्श्यन्ते तत्र भुवनपतीन्द्राणामग्रमहिष्यःचमरस्स णं भंते ! असुरिंदस्स असुरकुमाररण्णो कई अग्गमहिसीओ पण्णत्ताओ ? अञ्जो ! पंच अग्गमहिसीओ। पण्णत्ताओ, तं जहा-काली रायी रयणी विजू मेहा / तत्थ पं एगमेगाए देवीए अट्ठदेवीसहस्सपरिवारोपण्णत्तो, पमूणं ताओ. एगमेगाएदेवीए अण्णाईअट्ठदेवीसहस्साई परिवारं विउवित्तए, एवामेव सपुव्वावरेणं चत्तालीसं देवीसहस्सा।से तंतुडिए। पम् णं मंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए समाए सुहम्माए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाई भोगमोगाईमुंजमाणे विहरित्तए? णो इणढे समढे,से केण्डेणं मंते ! एवं वुचइ, णो पमू चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए जाव विहरित्तए / अञ्जो ! चमरस्स णं असुरिंदस्स असुर-कुमाररण्णो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइए खंभे वइरामएस गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ सण्णिखित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो अण्णेसिंच बहूणं असुरकुमारावं देवाण य देवीण य अचणिज्जाओ वंदणिज्जाओ णमंसणिज्जाओ पूयणिज्जाओ सकार-णिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पञ्जुवासणिज्जाओ भवंति / तेसिं पणिहाणे णो पमू से तेणद्वेणं अजो! एवं वुच्चइ-णोपमू चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए जाव विहरित्तए। पमू णं अज्जो ! चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए समाए सुहम्माए चमरंसिसीहासणंसि चउसट्ठी सामाणियसाहस्सीहिंतायत्तीसाए जाव अण्णेहिं च बहूहिं असुरकुमारेहिं देवेहिय देवीहि य सद्धिं संपरिवुडे महयाहय जाव मुंजमाणे विहरित्तए के वलं परियारिड्डीए, णो चेव णं मेहुणवत्तियं // म०१० श० 5 उ०॥ आसांपूर्वभवःतेणं कालेणं तेणं समएणं रायगिहे णामं नयरी होत्था। वण्णओ। तस्सणं रायगिहस्सनगरस्सबहिआ उत्तर-पुरच्छिमे दिसिमागे तत्थ णं गुणसिले चेइए नामं चेइए होत्था।वण्णओ। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नामंथेरा भगवंतोजाइसंपन्ना कुलसंपन्ना जाव चउद्दस पुव्वी चउन्नाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिवुडा पुव्वाणुपुर्दिवं चरमाणा गामाणुगामं दूइज्जमाणा सुहं सुहेणं जेणेव रायगिहे नयरे गुणसिलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति / परिसा निग्गया। धम्मो कहिओ, परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy