SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अग्ग 164 - अभिधानराजेन्द्रः - भाग 1 णुसु एगसमयादारब्भ जाव असंखकालहिती जाता। परमाणु-हितीतो पंचमचूलग्गं उवयारग्गं अग्गं भवति, तेण भण्णति पंचमं अग्गं / शिष्य परं अण्णे परमाणू उक्कोसतरद्वितीओ ण भवति, तं परमाणु जानीत आह-कथम् ? आचार्य आह-(जमिति)जयस्मात् कारणात् (उवचरितु कालग्गं / एवं जीवाजीवेसु उवउज्जं णेयं, एवं चसद्दो अवक्खेति, भावग्गं | त्ति) उवचरित्तु गृहीत्वा (ताई ति) चउरो अग्गाई (तस्से ति) एगगुणकालग्ग त्ति जाव अणंतगुणकालग्ग त्ति भावजुतं तं भावग्गं आचारप्रकल्पस्य उपचारो ग्रहणं / ण इति प्रतिषेधे (इहरहा तु) भवति।ततोपरं अण्णो उक्कोसतरोण भवति, एवं भावगं ।गतं कमगं // 5 // तेष्वगृहीतेषु सीसो पुच्छति- एत्थ दसविहवक्खाणे कयमेण इदाणिं गणणग्गं-एगादी जाव सीसपहेलिया ततो परं गणणा ण पयट्टति, अग्गेणाहिकारो भण्णति? तेण गणणा ते सीसपहेलिया अग्गं / गतं गणणग्गं / / 6 / / उपचारणे तु पगतं, उवचरिताधीतगमितमेगट्ठा / ___ संचय-भावग्गा, दो वि भण्णंति - उवचारमेत्तमेयं, केसिंचि ण तं कमो जम्हा // 58|| तणसंचयमादीणं, उवरि पहाण खाइगो भावो। उवचारो वक्खातो / पगतं अहिगारः, प्रयोजनेनेत्यर्थः / तुशब्दो जीवादिछक्कए पुण, बहुयगं पज्जवा हों ति॥५५॥ अवधारणे पादपूरणे वा, उवयारसद्दसंपचयत्थं एगडिया भण्णंति / तणाणि दब्भादीणि तेसिं चउपिंडनेत्यर्थः / तस्स वयस्स उवरिं जा उवचारो त्ति वा अधीतंति वा आगमियं ति वा गृहीतं ति वा एगहुँ पूली तं तणग्गं भण्णति, आदिसद्दातो कट्ठपलालाती दडव्यो / गर्य (उवचारमेत्तमेयं ति) जमेयं पंचमं अग्गं अग्गत्तेणोवचरिजत्ति, एतं संचयग्गं / / 7 / इदाणिं भावग्गं मूलदारगाहाए भणियं / / 8 / / (अग्गंभावोतु उपचारमात्र। उवचारमेत्तं नाम कल्पनामात्रं / कहं? जेणपढमचूलाएवि त्ति) तं एवं वत्तव्वं भावो अग्गं / किमुक्तं भवति-भाव एव अग्गं भावग्गं अग्गसद्दो पवत्तइ, एवं बितियततियचउसु वि अग्गसद्दो पक्त्ते त्ति, तम्हा बन्धानुलोम्यात् / (अग्गं भावो उ) तं भावग्गं दुविहं-आगमओ सव्वाणि अग्गाणि। सव्यग्गापसंगे य एगगा कप्पणा जा सा उपचारमात्रं णोआगमओ या आगमओ जाणए उवउत्ते, णोआगमओ। इमं तिविहं भवति। केषांचिदाचार्याणामेवमाद्यगुरुप्रणीतार्थानुसारी गुरुराह-(णतं पहाणभावग्गं बहुयभावग्गं उवचारभावग्गं, एवं तिविहं / कमो जम्हा इति) ण त्ति पडिसेहे (तं ति) केइ मयकप्पणा ण घडतीति तुशब्दोऽर्थज्ञापनार्थः / ज्ञापयति- जहा एतेण तिविहभावग्गेण सहितो वक्कसेसं। कमो त्ति नाम परिवाडी, अनुक्रम इत्यर्थः (जम्हेत्ति) चउसु वि दशविहग्गणिक्खेवो भवति, तत्थ पहाणभावग्गं उदइयादीण भावाण चूला-सहितासु परीक्ष्य पंचमी चूडा दिजति, तम्हा कमोवचारा पंचमी समीवओ पहाणे खातिगो भावो पहाणो त्ति गयं / / 8 / इदाणिं बहुयग्गं चूडा अग्गं भवति / उवचारेण अग्गाण वि अग्गं वक्कसेसं दहव्वमिति गतं भण्णति - मूलग्गदारं / / 6 // 10 // नि०चू०१ उ०। जीवा पोग्गलसमया, दव्वपदेसाय पन्जवा चेव। अग्गं च मूलं च विगिंच धीरे। थोवाऽणंताणंता, विसेसमहिया दुवेऽणंता॥५६॥ अग्रं भवोपग्राहिकर्मचतुष्टयम्। मूलं धातिकर्मचतुष्टयं, यदि वा मोहनीयं जीवो आदी जस्स छक्कगस्स तं जीवाइछक्कगं, तं चिमं पोग्गला जीवा मूलम् / शेषाणि त्वग्रं,यदि वा मिथ्यात्वं मूलं, शेषं त्वग्रम् / तदेवं सर्वमग्रं समया दव्या पदेसा पज्जया चेति / एयंमि छक्कगे सव्वत्थोया जीवा, मूलं च (विगिंच इति) त्यजापनय पृथक्कुरु / तदनेनेदमुक्तं भवति। न जीवेहितोपोग्गला अणंतगुणा, पोग्गलेहितो समया अनंतगुणा, समएहितो कर्मणः पौगलिकस्यात्यन्तिकक्षयोऽपि त्वात्मनः पृथक्करणम्, कथं मोहनीयस्य मिथ्यात्वस्य च मूलत्वमिति चेत्तद्वशाच्छेषप्रकृतिबन्धः / दव्या विसेसाहिता, दव्वेहिंतो पदेसा अणंतगुणा / जहासंखेण तेण भण्णति- बहुयग्गं पजवा होति बहुत्तेण अगं बहुयगं, बहुत्वेनाग्रं पर्याया यत उक्तम् - "न मोहयति वृत्त्यबन्ध उदितस्त्वया कर्मणां, न भवन्तीतिवाक्यशेषः। पुणसद्दो बहुत्तावधारणत्थो दट्ठव्यो। गतं बहुयग्गं / चैकविधबन्धनं प्रकृतिबन्धतो यो महान् / अनादिभवहेतुरेष नच बध्यते नासकृत, त्ययाऽति-कुटिला गतिः कुशलकर्मणां दर्शिता" // 1 // तथा इयाणिं उवचारग्गंउवचरणं उवचारोनामग्रहणम्, अधिगममित्यर्थः स चागमः-"कहं भंते ! जीवा अट्ठकम्पपगडीओ बंधंति ? गोयमा ! च जीवाजीवभावेषु संभवति। जीवाजीवेषु औदयिकादिषु अजीवभावेषु णाणावर-णिज्जस्स कम्मस्स उदएणं दरिसणावरणिनं कम्मं नियच्छन। वर्णादिषु। तत्थजीवाजीवभावाणं पिट्टिमोजोघेप्पइ सोउवचारगं भावग्गं दरिसणावरणिज्जकम्मस्स उदएणं दंसणमोहणिज्जं कम्मं नियच्छइ। भवति / इह तु जीवसुत्तभावोवचारग्गं दुविहं-सगलसुत्तभावोवचारगं दसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ / मिच्छतेणं देससुत्त-भावोवचारग्गं च / तत्थ सगलसुयभावोवचारगं दिह्रिवातो उदिण्णेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ "क्षयोऽपि दिट्ठिवातचूला वा देससुत्त-भावोवचारगं पडुच्च भण्णति / तं चिमं चैव मोहनीयक्षयाविनाभावी / उक्तञ्च-"णायग-म्मि हए सत्ते, जहा सेणा पकप्पज्झयणं / कहं ?,जओ भण्णति विणस्सति। एवं कम्मा विणस्सन्ति, मोहणिज्जे खयं गए" // 1 // इत्यादि। पंचण्ह वि अम्गाणं, उवयारेणिदं पंचमं अम्गं। अथवा मूलमसंयमः कर्म वा, अग्रं संयमतपसी मोक्षो वा, ते मूलाग्रे जं उवचरित्तु ताई, तस्सुवयारो ण इहरा तु // 17 // धीरोऽक्षोभ्योधीविराजितो वा विवेकेन दुःखसुखकारणतयाऽय-धारय। (पंचण्हवि इति)पंच संखा (अग्गाणं ति) आयरगाणं तेयपंच चूलाओ। आचा० 1 श्रु०३ अ०२ उ० / परिमाणे, नं० / विशेष अवि-सद्दो पंचग्गावहारणत्थं भण्णति / णगारो देसिवयणेण पायपूरणे / सू० प्र०। स्था०) "अगं ति वा परिमाणं ति वा एगट्ठा" / आ०५०१ जहा-समणे णं रुक्खाणं गुच्छाणं ति। उपचरणं उपचारः, तेण उपचारेण अ०। उत्तवा "अन्ते जेणेव देसग्गे तेणेव उवागए। देसगं देशान्तम्। करणभूतेण (इदमिति) अयमाचारप्रकल्पः। (पंचम अग्गं ति) पंचमं अग्गं ज्ञा०१५ अ०। उत्कर्षे, समूहे, प्रधाने, अधिके, प्रथमे च। त्रि० ऋषिभेदे, उपचारेण अग्गं न भवति / एवं बितिय-ततियचउरग्गा वि भवन्ति। / पुं०ावाच०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy