SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अकम्मादंडवत्तिय 123 - अभिधानराजेन्द्रः - भाग 1 अकसाय दर्शयति / तदेवं खलु तस्य तत्कस्तित्प्रत्ययिकमकस्माद्दण्डनिमित्तं करण्डकं पृष्ठवंशास्थिकं यस्य देहस्यासौऽकरण्डकः / जी०३ प्रति०। सावधमिति पापमाधीयते संबद्ध्यते / तदेतचतुर्थदण्ड- मांसलतयाऽनुपलक्ष्यमाणपृष्ठवंशास्थिके, औ०। मांसोपचितत्वासमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति / / 11 / / सूत्र०२ श्रु०२ दविद्यमानपृष्ठपाङस्थिके, तं० / प्रश्न० / अ०॥ "अकरंडुयकणगगरुयगणिम्मलसुजायणिरुवहयदेहधारी / जी०३ अकम्हा(म्मा)भय-न०(अकस्माद्भय) अकस्मादेव बाह्य निमित्तानपेक्षं प्रति०1 गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयम्, आव०४ अ०। स्था० / अकरण-न०(अकरण) कृ-भावे ल्युट्, अर्थाभावे, न०त०१अव्यापारे, बाह्यनिमित्तनिरपेक्षे स्वविकल्पाजाते भयभेदे, स०७ सम०। आ०चू०। आचा० 1 श्रु०६ अ० 1 उ० / अनासेवने, आव०६ नि०चू० / अकस्मात् सहसैव विश्रब्धस्यार्तध्वनि अ० पञ्चा० / परिहरणे, आ०चू०१ अ० / अकरणान्मन्दकरणं श्रवणाद्भयमकस्माद्भयम् ।यथा हस्त्या गच्छतीत्यादिश्रवणादुद्वसनम्, श्रेयः। अकरणंचन्यायादिमतेकरणाभावः,मीमांसकवेदान्तिमते निवृत्तिः दर्श०। अकरणीये मैथुने, "जइ सेवंतअकरणं, पंचण्हं वि बाहिरा हुंति'। अकय-त्रि०(अकृत) कृ कर्मणि क्तः। न०ता कृतभिन्ने, अन्यथाकृते, व्य०३ उ०। संस्कारहीनतारूपे,साधन (हेतु) दोषे, यथाऽनित्यः शब्दः बलपूर्वकृते, ऋणलेख्यपत्रादौ, साध्वर्थं दायकेन पाकतोऽविहिते, कृतकत्वस्मादिति / अत्र कृतकत्वादिति वक्तव्ये कृतकत्वस्मादिति प्रश्नसंव०१ द्वा०।अकयमकारियमसंक-प्पियमणाहूयं भ०७ श०१ संस्काररहितोऽशुद्ध उक्तः / रत्ना०८ परि०। उ०। (एकदेशग्रहणेन ग्रहणात्) अकृतकरणे,अगृहीतप्रायश्चित्ते, व्य०१ अकरणया-स्त्री०(अकरणता) करणनिषेधरूपतायाम् , भ० उ० / भावे क्तः / अभावार्थे, न०त० / करणाभावे, निवृत्ती, वाच०।। 15 श०१ उ०। "अकरणयाए अब्भुट्टित्तए' न पुनः करिष्याअकयक रण-पुं०(अकृतकरण) षष्ठाष्टमादिभिस्तपो विशेषै- मीत्यभ्युपस्थातुमभ्युपगन्तुमिति, स्था०रा०१उ०। अनासेव-नायाम्, रपरिकर्मितशरीरे, प्रायश्चित्तयोग्ये पुरुषभेदे, व्य०१ उ० / ध०३ अधि० / “सज्झायस्स अकरणयाए उभओ "अकयकरणा य दुविहा, अहिगया अणहिगया य बोधव्वा" व्य०१ कालं"। आव०४ अ०। उ० / अकृतकरणा द्विविधाः / अधिगता अनधिगताश्च / तत्र ये अकरणओ-अव्य०(अकरणतस्) अकरणमाश्रित्येत्यर्थः। अकुर्वत् इति अगृहीतसूत्रास्तेि अनधिगताः / गृहीतसूत्रार्थास्तु अधिगताः, व्य०१ यावत् , “अकरणओणं सादुक्खा"। भ०१श०१उ०। उ० अकरणणियम-पुं०(अकरणनियम) अनासेवननियमे, "असंअकयण्णु-त्रि०(अकृतज्ञ) कृतमुफ्कारं परसंबन्धिनं न जानाती- प्रज्ञातनामा तु समतो वृत्तिसंक्षयः / सर्वतोऽस्मादकरणो, नियमः त्यकृतज्ञः, स्था०४ ठा०४ उ०। ज्ञा०। क०। असमर्थे / स०। पापगोचरः" // द्वा०२० द्वा०। कृतोपकारास्मारके कृतघ्ने, वाच०। अकरणि-स्त्री०(अकरणि) न-क-आक्रोशे अनिः / करणं अकयणुया-स्त्री०(अकृतज्ञता) अकृतज्ञस्य भावस्तत्ता / कृत माभूदित्याक्रोशात्मके शापे, 'तस्याकरणिरेवास्तु' इति, वाचा प्रश्न०। घ्रतायाम्, 'चउहि ठाणेहिं संतेगुणे णासेजा। तंजहा-कोहेणं पडिणिवेसेणं अकरणिज्ज-स्त्री०(अकरणीय) न०त०। सामान्येनाकर्त्तव्ये, आव०४ अकयण्णुयाए मिच्छत्ताहिणिवेसेणं"। स्था०४ ठा० अ० आ० चू० / "इच्छामि पडिक्कमिउं, अकप्पो अवि-राहिओ 4 उ० अकरणिज्जो" | आव०४ अ० अकर्तव्ये, इहलोकपरअकयपुण्ण-त्रि०(अकृतपुण्य) अविहितपुण्ये, विश०१ श्रु०७ अ०) लोकविरुद्धत्वादकार्ये, आचा०१ श्रु०१अ०७ उ०1"अप्पाणेणं "अकयपुण्ण जणमणोरहा विव चिंतिजमाणी''। ज्ञा०६ अ०। अकरणिज्जं पावकम्मं तं णो अण्णेसी"। आचा०१ श्रु०५ अ०३ उ०। अकयप्प(ण)-त्रि०(अकृतात्मन्) अयतेन्द्रिये, "सुखमात्य-न्तिकं असत्ये, "मिच्छत्ति वा वितहत्ति वा असचंति वा असचयंति वा यत्तद्, बुद्धिग्राह्यमतीन्द्रियम् / तं हि मोक्षं विजानीयाद् अकरणीयंति वा एगट्ठा,"।आ०चू०१०। दुष्प्रापमकृतात्मभिः, स्था०।। अकरणोदय-त्रि०(अकरणोदय) भाविकालमाश्रित्याकरण-स्यैवोदयो अकयमुह-त्रि०(अकृतमुख) अकृतमक्षरसंस्कारेणासंस्कृतं मुखं यस्मिन्निति तत्तथा (अनागते कालेऽकरणत्वेनोदयं प्राप्स्यति) "उत्थाने यस्यासावकृतमुखः। अपठितशिक्षिते, ''पोत्थगपञ्चयपढियं, किं रमसे निर्वेदात् , करणमकरणोदयं सदैवास्याः "1षो०१५ विव०। एस हुव्व अहिलायं। अकयमुहफलगमाणयजाते लिक्खंतु पंचग्गा'। अकलंक-पुं०(अकलङ्क ) विद्वद्भदे, अकलङ्कोऽप्याहद्विविध बृ०३ उ०। प्रत्यक्षज्ञानम् / सांव्यवहारिकं मुख्यं च, इत्यादि। न०त०। कलङ्करहिते अकयसामायारीय-पुं०(अकृतसामाचारीक) उपसंपविषयाया च.त्रि० मण्डलीविषयायाश्च द्विविधाया अपि स माचार्या अकारके, बृ० 1 उ०। अकलुण-त्रि०(अकरुण) नास्ति करुणा यस्य यत्र वा, दैन्यशून्ये च, अकयसुय-पुं०(अकृतश्रुत) अगीतार्थे / व्य०६ उ० / अगृहीतो- वाच० / निर्दये, प्रश्न० आश्र०३ द्वा०। चितसूत्रार्थे, तदुभये, व्य०४ उ०। अकलुस-त्रि०(अकलुष) न०ब० क्रोधादिकालुष्यरहिते, अणुः / अकरंडग-त्रि०(अकरण्डक) करण्डको वंशग्रथितः समतल- द्वेषवर्जिते, अन्त०७ वर्गः। कस्तस्येवाकारो यस्य तत्करण्डकम् न करण्डकमकरण्डकम् | अकसाइ(न)-पं०(अकषायिन) कषाया विद्यन्ते यस्यासौ कषायी न औ० करण्डकाकाररहिते दीर्घ, समचतुरस्रे, वा "अकरंडयंमि भाणे, कषायी अकषायी, सूत्र०१ श्रु०६ अ० / आचा०। कषायोदयरहिते, हत्थो उद्धं जहा न घटेत्ति''। बृ०३ उ०। प्रज्ञा०३ पद। अकरंडुय-त्रि०(अकरण्डुक) अविद्यमानं मांसलतया अनुपल-क्ष्यमाणं | अकसाय-त्रि०(अकषाय) कषायरहिते, "अकषायं अहक्खायं,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy