SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अंतरदीव 95 अभिवानराजेन्द्रः - भाग 1 अंतरदीव हिरण्णवुट्ठीइ वा सुवन्नं तहेव जाव चुन्नवुट्ठीइ वा सुकालाइ वा दुक्कालाइ वा सुभिक्खाइ वा दुन्भिक्खाइ वा अप्पग्घाइ वा महग्धाइ वा कयाइ वा विक्कयाइ वा संणिहीइ वा संचेयाइ वा निधीई वा निहाणाइ वा चिरपोराणाइ वा पहीणसामियाइ वा पहीणसउयाइ वा पहीणगोत्तागाइं जाइं इमाई गामागरनगरखेडकब्बङमंडबदोहमुहपट्टणासमसंबाहसन्निवेसेसु सिंघाडगतिगचउक्क चचरचउम्मुहमहापहमहेसु नगरनिद्धमणेसु सुसाणगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु सन्निखित्ता चिटुंति? नो इणढे समढे। एगुरुयदीवे णं भंते ! दीवे मणुयाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहणणेणं पलिओवमस्स असंखेज्जइभागं असंखेजतिभागेणं ऊणगं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं / ते णं भंते ! मणुया कालमासे कालं किच्चा कहिं गच्छंति ? कहिं उववजंति गोयमा ! ते णं मणुया छम्मासावसेसाउआ मिहुणाइं पसवंति अउणासीइं राइंदियाई मिहुणाईसारक्खंति, संगोवंति,सारखित्ता, संगोवित्ता, उस्ससित्ता णिस्ससित्ता कासित्ता छित्तित्ता अकिट्ठा अव्वहिया अपरियाविया सुहं सुहेणं कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति / देवलोगपरिग्गहिया णं ते मणुयगणा पण्णत्ता समणाउसो! एकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छिषुराह - कहि णं भंते ! इत्यादि / क्व भदन्त ! दाक्षिणात्यानामिह एकोरुकादयो मनु-ष्याः, शिखरिण्यपि पर्वते विद्यन्ते, ते च मेरोरुत्तरदिग्वर्तिन इति तद्व्यवच्छेदार्थं दाक्षिणात्यानामित्युक्तम् / एकोरुकमनुष्याणामेकोरुकद्वीपः प्रज्ञप्तः ? भगवानाह- गौतम ! जम्बूद्वीपे मन्दरपर्वतस्यान्यत्रासंभवादस्मिन् जम्बूद्वीपद्वीपे इति प्रतिपत्तव्यं मन्दरपर्वतस्य मेरोदक्षिणस्यां दिशि क्षुल्लहिमवद्वर्षधरपर्वतस्य, क्षुल्लग्रहणं महाहिमवद्वर्षधरपर्वतव्यवच्छेदार्थ,पूर्वस्मात् पूर्वरूपाचरमान्तात् उत्तरपूर्वेण उत्तरपूर्वस्यां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्याऽत्रान्तरे क्षुल्लहिमवद्-दष्ट्राया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोरुकद्वीपो नाम द्वीप प्रज्ञप्तः / स च त्रीणि योजनशतान्यायामविष्कम्भेन, समाहारो द्वन्द्वः, आयामेन विष्कम्भेन चेत्यर्थः / नवैकोनपशाशतान्ये कोनपञ्चाशदधिकानिनवयोजनशतानि (६४६)परिक्षेपेण प्रज्ञप्तः। परिक्षेपेण परिमाणगणितभावनाविष्कम्भवम्गदह गुणकरणीवट्टस्स परिरओ होई, इति करणवशात् स्वयं कर्त्तव्या, सुगमत्वात् / से णमित्यादि, स एकोरुकनामा द्वीप एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः सर्वासु दिक्षु समंततः सामस्त्येन परिक्षिप्तः। तत्र पद्मवरवेदिकावर्णको वनखण्डवर्णकश्च वक्ष्यमाणजम्बूद्वीप-जगत्युपरि पद्मवरवेदिकावनखण्डवर्णकवत् भावनीयः। स च तावत् यावच्चरममासयतीति पदम् / "एगोरुयदीवस्स णं भंते ! इत्यादि' एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! कीदृशः क इव दृश्यः आकारभवप्रत्यवतारः भूम्यादिस्वरूपसम्भवः प्रज्ञप्तः ? भगवानाह-गौतम ! एकोरुकद्वीपे बहुसमरमणीयः प्रभूतसमः सन्म्यो भूमिभागः प्रज्ञप्तः। “से जहाणामए | आलिंगपुक्खरेइ वा इत्यादि" उत्तरकुरुगमस्तावदनुसर्त्तव्यो यावदनुसज्जनासूत्रं, नवरमत्र नानात्वमिदंमनुष्या अष्टौ धनु:शतान्युच्छिता वक्तव्याश्चतुः षष्टिपृष्ठ करण्डकाः पृष्ठवंशा बृहत्प्रमाणानाहिते बहवो भवन्ति / एकोनाशीतिं च रात्रिन्दिवानि स्थापत्यान्युपपालयन्ति / स्थितिस्तेषां जघन्येन देशोनः पल्योपमासंख्येयभागः। एतदेव व्याचष्टे-पल्योपमासंख्येयभागन्यूनः, उत्कर्षतः परिपूर्णः पल्योप-मासंख्येयभागः। जी०३ प्रति०। कहिं णं भंते ! दाहिणिल्लाणं आभासियमणुयाणं आभासियदीवे नाम दीवे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे तहेव चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुव्वच्छिमिल्लातो चरिमंताओ लवणसमुहं तिन्नि जोयणः / सेसं जहा एगुरुयाणं निरवसेसं सव्वं / क्व भदन्त ! दाक्षिणात्यानां आभाषिकद्वीपानामन्तरद्वीपः प्रज्ञप्तो? भगवानाह- गौतम ! जम्बूद्वीपे मन्दरस्य दक्षिणेन दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पूर्वस्माचरभान्तात् दक्षिणपूर्वेण दक्षिणपूर्वस्यां दिशि लवणसमुद्रं क्षुल्लहिमवदृष्ट्राया उपरि त्रीणि योजनशतान्यवगायात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानामाभाषिकमनुष्याणामाभाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः / शेषवक्तव्यता एकोरुकवद्वक्तव्या, यावत् स्थितिसूत्रम्। कहिं णं भंते ! दाहिल्लाणं वेसाणियमणुस्साणं पुच्छा? गोयमा ! जंबूदीवे दीवे मंदरस्स पटवयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिजेणं पञ्चच्छिमिल्लाओ चरिमंताओ लवणसमुई तिन्नि जोयण। सेसं जहा एगुरुयाणं / 'कहिं णं भंते इत्यादि'' क्व भदन्त ! दाक्षिणात्यानां वैशालिकमनुष्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः ? भगवानाह - गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणस्यां दिशि क्षुल्लहिम-वतो वर्षधरपर्वतस्य पाश्चात्याच्चरमान्तात् दक्षिणपश्चिमायां दिशिलवणसमुद्रं त्रीणि योजनशतान्यवगाय अत्रान्तरेदाक्षिणात्यानां वैशालिकमनुष्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः / शेष यथा एकोरुकाणां तथा वक्तव्यं, यावत् स्थितिसूत्रम्। कहिं णं भंते ! दाहिणिल्लाणं नंगोलियमणुस्साणं पुच्छा० गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपञ्चच्छिमिल्लाओ चरिमंताओ लवणसमुई तिन्नि जोयणसयाइं, सेसं जहा एगुरुयमणुस्साणं। क्व भदन्त! नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः ? भगवानाह- गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरस्य पाश्चात्याचारमान्तात् उत्तरपश्चिमेन उत्तरपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतानि अवगाह्याऽत्रान्तरे दंष्ट्राया उपरि नाङ्गोलिकमनुष्याणां नाङ्गो- लिकद्वीपो नाम द्वीपः प्रज्ञप्तः / शेषमेकोरुकवत् वक्तव्यं, यावत् स्थितिसूत्रम्। जी०३ प्रति०। स्था०। नं०। कर्म०। द्वितीयश्चतुष्कः। काहिं णं भंते ! दाहिणिल्लाणं हयकण्णमणुस्साणं हयकन्नदीवे नाम दीवे पण्णत्ते ? गोयमा ! एगुरुयदीवस्स उत्तर
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy