SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अंतरगिह 89 - अभिधानराजेन्द्रः - भाग 1 अंतरगिह अथ परिग्रहदोषमाह - धम्मं कहेइ जस्स उ, तम्मि उ वीयारए गए संते। सारक्खणपरिग्गहो, परेण दिट्ठम्मि उड्डाहो / यस्य श्रावकादेरग्रे धर्म कथयति, सब्रूयात्-यावदह कायिकी व्युत्सृज्य अत्र समागच्छामि तावद्भवता गृहं रक्षणीयमेवमुक्त्वा तत्र विचारभूमौ गते स संयतो यावत्तद्गृहं संरक्षति, तावत्परिग्रह-दोषमापद्यते / तदेवं गृह रक्षन् परेण दृष्टः स शङ्कां कुर्यात् -नूनमेत- स्यापि हिरण्यं सुवर्ण वा विद्यते, उड्डाहं च स कुर्यात्-अहो ! अयं श्रमणकः सपरिग्रह इति / यत एते दोषा अतोनाऽन्तरगृहे धर्मकथा कत्ता / द्वितीयपदमाहएगं णायं उदकं, वागरणमहिंसलक्खणो धम्मो। गाहाहिं सिलोगेहि य, समासतो तं पि ठिचा णं / / गतार्थम् / बृ०३ उ०। अंतरजाय-न०(अन्तरजात) भाषाद्रव्यजातभेदे, यानि द्रव्याणि अन्तराले समश्रेण्यामेव निसृष्टानि तानि भाषापरिणामं भजन्ते / तान्यन्तरजातमुच्यते। आचा०२ श्रु०४ अ०। अंतरणई (दी)-स्त्री०(अन्तरनदी)क्षुद्रनदीषु / यत्र यावत्योऽन्तरनद्यस्तत्प्रतिपादयतिजंबूमंदरस्स पुरच्छिमेणं सीयाए महाणईए उत्तरेणं तओ अंतरणईओ पण्णत्ता / तंजहा-गाहावई दहवई पंकवई / जंबूमंदरपुरच्छिमेणं सीयाए महाणईए दाणिणेणं तओ अंतरणईओ पण्णत्ता / तं जहा-तत्तजला मत्तजला उम्मतजला / जंबूमंदरपञ्चच्छिमेणं सीओदाए महाणईए दाहिणेणं तओ अंतरणईओ पण्णत्ता। तं जहा-खीरोदा सीहसोया अंतोवाहिणी। जंबूमंदरपचच्छिमेणं सीओ-दाए महाणईए उत्तरेणं तओ अंतरणईओ पण्णत्ता / तं जहा-उम्मिमालिणी फेणमालिणी गंभीरमालिणी। एवं धायइखंडदीवपुरच्छिमद्धे वि। अकम्मभूमीओ आढवेत्ता जाव अंतरणदीओ ति णिरवसेसं माणियवं,जाव पुक्खरवरदीवड्वपञ्चच्छिमद्धे,तहेव णिरवसेसं भाणि-यव्यं / अन्तरनदीनां विष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति / स्था०३ ठा०॥ जंबूमंदरपुरच्छिमेणं सीयाए महाणदीए उभयकू ले छ अंतरणईओ पण्णत्ताओ। तं जहा-गाहावई दहवई पंकवई, तत्तजला मत्तजला उम्मत्तजला / जंबूमंदरपचच्छिमेणं सीओयाए महाणईए उभयकूले छ अंतरणईओ पण्णत्ता / तं जहा- खीरोदा सीहसोया अंतोवाहिणी, उम्मिमालिणी फेनमालिणी गंभीरमालिणी। स्था०६ ठा०। संग्रहेणदो गाहावईओ, दो दहवईओ, दो पंकवईओ, दो तत्तजलाओ, दो मत्तजलाओ, दो उम्मत्तजलाओ, दो खीरोयाओ, दो सीहसोयाओ, दो अंतोवाहिणीओ, दो उम्भिमालिणीओ, दो फेणमालिणीओ, दो गंभीरमालिणीओ। चित्रकूटपद्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवर्षधरपर्वत नितम्बव्यवस्थितत्वात् ग्राहवतीकुण्डाद् दक्षिणतोरणविनिगते अष्टाविंशति नदीसहस्रपरिवारा शीताधिगामिनी सुकच्छमहाकच्छविजयोविभागकारिणी ग्राहवती नदी। एवं यथायोगं द्वयोर्द्वयोर्वक्षस्कारपर्वतयोविजयोरन्तरं क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनद्यो योज्यास्तद्वित्वं च पूर्ववदिति / स्था०२ ठा०। (पूर्व पश्चिमापेिक्षया द्विगुणत्वादिति) अंतरदीव-पुं०(अन्तरद्वीप) अन्तरशब्दो मध्यवाची अन्तरे लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः। प्रज्ञा०१ पद / अथवा अन्तरं परस्परं विभागस्तत्प्रधाना द्वीपा अन्तरद्वीपाः / एकोकादिषु अष्टाविंशतिविधद्वीपभेदेषु / स्था० 4 ठा०। से किं तं अंतरदीवया? अंतरदीवया अट्ठावीसविहा पण्णत्ता। एगोरुया अ हासिया वेसाणिया णंगोली 1, हयकन्ना गयकन्ना गोकन्ना सक्कुलिकन्ना 2, आयसमुहा मेंढमुहा अयमुहा गोमुहा 3, आसमुहा हत्थिमुहा सीहमुहा वग्धमुहा 4, आसकन्ना सीहकन्ना अकन्ना कण्णपाउरणा 5, उक्कामुहा मेहमुहा विज्जुमुहा विजुदंता 6, घणदंता लट्ठदंता गूढदंता सुद्धदंता / / से तं अंतरदीवगा। से किं तमित्यादि सुगम, नवरमष्टाविंशतिविधा इति यादृशा एवं यावत्प्रमाणा यावदपान्तराला यन्नामानो हिमवत्पर्वतपूर्वापरदिग्व्यवस्थिता अष्टाविंशतिविधा अन्तरद्वीपस्तादृसा एव तावत्प्रमाणस्तावदपान्तरालास्तन्नामान एवं शिखरिपर्वतपूर्वाऽपरदिग्व्यवस्थिता अपि / ततोऽत्यन्तसदृशतया व्यक्तिभेदमनपेक्ष्य अन्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तज्जाता मनुष्या अपि अष्टाविंशतिविधा उक्तास्तानेव नाम-ग्राहमुपदर्शयति-तं जहा एगोरुया इत्यादि। एते सप्त चतुष्का अष्टाविंशतिसंख्यत्वात् एते च प्रत्येकं हिमवति शिखरिणि तत्र हिमवद्गततया तावद्भा-व्यन्ते। प्रज्ञा० 1 पद / इह एकोरुकादिनामानो द्वीपाः परं तात्स्थ्यात्तद्व्यपदेश इति न्यायान्मनुष्या अप्येकोरुकादय उक्ताः / यथा-पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला इति / जीवा०३ प्रति० / एतेषु सप्तसु चतुष्केषु प्रथमश्चतुष्कः / तथा च एकोरुक-मनुष्याणामेकोरुकद्वीपं पिपृच्छिषुराह - कहिं णं मंते ! दाहिणिल्लाणं एगुरुयमणु स्साणं एगुरुयदीवे णामं दीवे पन्नते ? गोयमा! जंबूदीवे मंदरस्स पव्वयस्स दाहिणे णं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिण्णि जोयणसयाई उग्गाहित्ता, एत्थ णं दाहिणिल्लाणं एगुरुयमणुस्साणं एगुरुयदीवे नाम दीवे पण्णत्ते / तिन्नि जोयणसयाई आयामविक्खं भेणं, णव एकू णपण्णे जोयणसए किंचि विसेसूणे परिक्खेवेणं / से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वओ समंता संपरिक्खेत्ता / से णं पउमवरवेइया अद्धजोयणं उद्धं उच्चत्तेणं, पंच धणूसयाई विक्खंभेणं एगोरुयदीवसमंता परिक्खेवेणं पन्नत्ता। तीसे णं पउमवरवेइयाए अयमेयारूवे वन्नावासे पन्नत्ते / तं जहा- वयरामया निम्मा एवं वेतिया वन्नओ। जहा रायपसेणीए,तहा भाणियव्वा / से णं पउ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy