SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अंतरकप्प 84 - अभिधानराजेन्द्रः - भाग 1 अंतरगिह णिव्विसकप्पो एसो, एतो वोच्छामि अंतराकप्पं। संखेवपिंडियत्थं, गुरूवएसं जहाकमसो / / दारं / / पंचट्ठाणमसंखा, बारसगं चेव तिहि बितियाणं / अज्झत्थकरणणाण-ट्ठया य एसोंतराकप्पो / / सामादिसंजतादी, पंचहचरणं तु तेसि एक्ककं / संजमठाणमसंखा, एक्के के तत्थ ठाणम्मि॥ होति अणंता चारित्तपञ्जवा ताण संखगुणियाणि / एकं संजमकंडग -कंडसंखा य छट्ठाणं / / छट्ठाणा संखेचा, संजमसेढी तु होति बोधव्वा। सामाइयछेदसंजम- ठाणागं तुं असंखेजा। परिहारसंजमट्ठाण, ताहे लग्गति ते असंखागा। गंतु ण होति छिण्णा, ताहे तत्तो पुणो परतो॥ वटुंति जे असंखा, सामाइयछेदसंजमट्ठाणा। सामाइयछेदठाणा, ताहे छिन्ना भवंती तु॥ तो सुहमएगठाणा, ते वि असंखेज्जगं तु वोच्छिन्ना। त सस अपच्छिमठाणा, अणंतगुणवड्डितं णियमा। एकं परमविसुद्धं, होति अहक्खाय संजमवाणं / पंचमसंखतिगं तं, बारसऽणयारपडिमाओ / दारं / / सुद्धपरिहारचउरो, अणुपरिहारी वि णवमकप्पठितो। एते तिहि तिया खलु, एतेसिं एक्कमेक्कस्स। अंतरसंजमठाणा, होति असंखातु तेसि सव्वेसिं। होति दुविहा तु सोही, करणे अब्भत्थतो चेव // तो दो वी कायव्वा, णाणवाए उवउत्तेणं। एसो अंतरकप्पो। पं० भा० / / इयाणिं अंतरकप्पो गाहा-(पंचट्ठाण) अंतरकप्पो नाम पंचविहं चारित्तं सामाइयमाइएकेकस्स असंखेज्जाई संजमट्ठाणाई अंतरं बारसत्ति बारस भिक्खुपडिमाओ तासिं पितहेव अंतरं, तिणि तिगतिसु च परिहारिणा णव, चत्तारि परिहारिया, अणुपरिहारिया वि चत्तारि, एसो कप्पट्टिओ। एएसिं असंखेल्जाइं अंतरा संजम-ट्ठाणाई तेसु पुण सव्येसु वि दुविहा सोही अब्भत्थसोही य करणसोही य। दो वि कायव्याओ नाणट्ठया एवं नाणनिमित्तं वा नाणोवउत्तो वा जं करेइ तत्थ वि अब्भत्थकरणं पञ्च निज-राविसेसो करणविसोहीए वि बाहिरए अब्भत्थओ चेव निजराविसेसो / एस अंतरकप्पो। पं० चू०।। अंतरकरण-न०(अन्तरकरण) यथाप्रवृत्तकरणापूर्वकरणानिवृत्तिकरणभेदभिन्ने सम्यक्त्वौपयिककरणे, पं० सं०१ द्वा०। (तद्वृत्तं यथाप्रवृत्तादिशब्देषु करणशब्दे च) अंतरगय-त्रि०(अन्तर्गत) मध्यगते, प्रश्न० सं० 3 द्वा। अंतरगिह-न०(अन्तरगृह-गृहान्तर) गृहस्य गृहयोर्वा अन्तरं / | राजदन्तादित्वात् अन्तरशब्दस्य पूर्वनिपातः / गृहस्य गृहयो अन्तराले, बृ०३ उ० / गृहयोरन्तराले स्थानादि न कर्तव्यम् "गिहतरणिसिज्जा य ति" अनाचारत्वेन तस्य कथनात्। नो कप्पति निग्गंथाणं वा निगंथीणं वा अंतरागिहम्मिचिद्वित्तए वा निसीयत्तए वा तुअट्टत्तए वा निदाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहारितए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्ठवित्तए, सज्झायं वा करित्तए, झाणं वा झाइत्तए, काउस्सगं वा ठाणं वा ठाइत्तए। अह पुण एवं जाणिज्जा वाहिए जराजुण्णो तवस्सी दुबले किलंते मुच्छिज्ज वा पवडिज्ज वा, एवं से कप्पइ अंतरगिहसि चिद्वित्तए वा, जाव ठाणं ठाइत्तए। नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तरं गृहे गृहस्य गृहयोर्दा अन्तरे मध्ये, राजदन्तादित्वादार्षत्याद्वा अन्तरशब्दस्य पूर्वनिपातः। स्थातुं वा निषत्तुं वा, यावत्करणात्त्वग्वर्तयितुं वा निद्रापयितुं वा प्रचलायितुंवा, असनं वा पानं वा खादिम वा स्वादिमं वा आहर्तुमुचार या प्रस्रवणं वा खेलं वा सिंघाणं वा परिष्ठापयितुं, स्वाध्यायं वा कर्तुं ,ध्यानं वाध्यातुं, (काउस्सगंति) कार्योत्सर्ग-लक्षणं वा स्थातुं स्थानं कर्तु, सूत्रेणैवापवादं दर्शयति-अथपुनरेवं जानीयात् (वाहिए इत्यादि) व्याधितो ग्लानो जराजीर्णः स्थविर- स्तपस्वी क्षपको दुर्बलो ग्लानत्वादधुनैवोत्थितोऽसमर्थशरीरः, एतेषां मध्यादन्यतमस्तपसा भिक्षापर्यटनेन वा क्लान्तः परिश्रान्तः सन् मूर्च्छद्रा प्रपतेद्वा, एवं कारणमुद्दिश्य कल्पते अन्तरगृहे स्थातुं वा, यावत् कायोत्सर्ग वा कर्तुमिति सूत्रार्थः। अथ भाष्यविस्तरः - सम्भावमसब्भावे, दुण्ह गिहाणंतरं तु समावे। पासपुरोहडअंगण, मज्झंति य होतसब्भावं / / गृहान्तरं द्विधा सद्भावतोऽसद्भावतश्च / शुद्धयोर्गृहयोर्यदन्तरं मध्यं तत्सद्भावो गृहान्तरम् / यत्तु गृहस्य पार्श्वतः पुरोहडे अङ्गणे गृहमध्ये वा तत्सद्भावगृहान्तरं भवति। एतस्मिन् द्विविधेऽपि भिक्षाद्यर्थं निर्गतस्य स्थानादि कर्तुंन कल्पते। कुडुंतर भित्तीए, णिवेसणे गिहे तहेव रत्थाए / वायंतगणे लहुगा, तत्थ वि आणाइणो दोसा / / द्वयोः कुड्ययोरन्तरे (भित्तीएत्ति) सटितपतितस्याभिनवक्रियमाणस्य वा गृहस्य भित्तौ निवेशितश्चारित्रप्रभृतीनां गृहाणामाभोगे, (गिहित्ति ) गृहपार्श्वे रथ्यायां प्रतीतायामेतेषु स्थानेषु तिष्ठतश्चतुर्लघुकाः तत्राप्याज्ञादयो दोषा मन्तव्यास्तन्निमित्तं प्रायश्चित्तं पृथग्भवतीति भावः। तथाखरिए खरिया सुण्हा, णट्टे वट्टे खरे व संकिज्जा। खिण्णे य अगणिकाए , दारे वित्तिं व केण तिरियक्खं / / खरको दासः, खरिका दासी, स्नुषा वधूः, वृत्तखरस्तुरङ्गमः, एतेषु नष्टषु साधुः शङ्कयेतायः श्रमणकः कल्ये अत्र गृहान्तरे उपविष्टः आसीत्, तेन हृतं भविष्यति।द्वारे या श्रमणेन उद्घाटिते स्तेनः प्रविश्य हृतवानिति / (वेत्तित्ति) वेत्रं केनचित् खातं दत्तमित्यर्थः / अग्निकायो वा केनापि दत्तो भवेत् , द्वारेण वा प्रविश्य वृत्तिं वा छित्त्वा केनापि सुवर्णादिकमपि हृतं स्यात्, तिर्यग्योनीयो वा गोमहिषी प्रभृतिको मृतो भवेत्। तत्रापि शङ्कायां ग्रहणा- कर्षणादयो दोषाः, यत एवमतो गृहान्तरे न स्थातव्यम्।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy