SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अंतर 69 - अभिवानराजेन्द्रः - भाग 1 अंतर एतौ द्वावपि सूर्यो जम्बूद्वीपगतौ कियत्प्रमाणं परस्परमन्तरं कृत्वा चारं जम्बूद्वीपविष्कम्भपरिमाणाल्लक्षरूपाद-पनीयन्ते, ततो यथोक्तचरतः? चरन्तावाख्यातविति भगवान् वदेत् एवं भगवता गौतमेन प्रश्ने मन्तरपरिमाणं भवति / (तया णमित्यादि) तदा सर्वाभ्यन्तरे द्वयोरपि कृते सति शेषकुमतविषयतत्त्वबुद्धिव्युदासाथ परमतरूपाः प्रति- सूर्ययोश्चरणकाले उत्तमकाष्ठां प्राप्तः परमप्रकर्ष प्राप्तः उत्कर्षक पत्तीर्दर्शयति / "तत्थ खलु इमाओ इत्यादि " तत्र परस्परमन्तर- उत्कृष्टोऽष्टादशमुहुर्तो दिवसो भवति, जघन्या सर्वजघन्या द्वादशमुहूर्ता चिन्तायां खलु निश्चितमिमा वक्ष्यमाणस्वरूपाः षट् प्रतिपत्तयो रात्रिः / (ते निक्खममाणा इत्यादि) ततस्तस्मात् यथास्वरुचिवस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैराश्रीय-माणाः सर्वाभ्यन्तरान्मण्डलात्तौ द्वावपि सूर्यो निष्कामन्तौ नवं प्रज्ञप्तास्ता एव दर्शयति "तत्थेगे इत्यादि " तेषां षण्णां सूर्यसंवत्सरमाददानौ नवस्य सूर्यसंवत्सरस्य प्रथमे अहोरात्रे (अमिततत्प्रतिपत्तिरूपकाणां तीर्थकानांमध्ये एके तीर्थान्तरीयाः प्रथम स्वशिष्यं राणंतरमिति) सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डल-मुपसंक्रम्य प्रत्येवमाहुः "ता एगमित्यादि" ता इति पूर्ववद्भावनीयम् एकं चारं चरतः / (ता जया णमित्यादि) ततो यदा एतौ द्वावपि सूर्या योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं परस्परस्यान्तरं कृत्वा सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरतस्तदा नवनवतियोजनसहस्राणि जम्बूद्वीपेद्वौ सूर्यो चारं चरतश्चरन्तावाख्याताविति स्वशिष्येभ्यो वदेत् / षट् शतानि पञ्चचत्वारिंशदधिकानि योजनानां पञ्चत्रिंशतं अत्रैवोपसंहारमाह / "एके एवमाहुरिति / एवं सर्वत्राप्यक्षरयोजना चैकषष्टिभागान योजनस्येत्येतावत्प्रमाणं परस्परमन्तरं कृत्वा चार कर्तव्या। एके पुनर्द्वितीयास्तीर्थान्तरीया एवमाहुरेकं योजन सहस्रमेकं चरतश्वरन्तावाख्याताविति वदेत्तदा कथमेतावत्प्रमाणमन्तरमिति च चतुस्त्रिंशदधिकं योजनशतं परस्परमन्तरं कृत्वा चारं चरतः / एके चेदुच्यते / इहैकोऽपि सूर्यः सर्वाभ्य न्तरमण्डलगतानष्टातृतीयाः पुनरेवमाहुः एकं योजनसहस्रमेकं चपञ्चत्रिंशदश्रिकं योजनशतं चत्वारिंशदेकषष्टिभागान् योजनस्य अपरे च द्वे योजने विकम्भ्य परस्परमन्तरं कृत्वा चारं चरतः। एके पुनश्चतुर्था एवमाहुः एकं द्वीपमेकं सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले चरति / एवं द्वितीयोऽपि, ततो द्वे च समुद्रं परस्परमन्तरं कृत्वा चारं चरतः। एके पुनः पञ्चमा एवमाहुः योजने अष्टाचत्वारिंशच्चैकषष्टिभागा योजन-स्येतिद्वाभ्यां गुणयते गुणिते द्वौ द्वीपौ द्वौ समुद्रौपरस्परमन्तरं कृत्वा चारंचरतः। एकेषष्ठाः पुनरेवमाहुः च सति पञ्च योजनानि पञ्चत्रिंशच्चै-कषष्टिभागा योजनस्येति भवति। त्रीन् द्वीपान् त्रीन् समुद्रान् परस्परमन्तरं कृत्वा चारं चरत इति। एते च एतावदधिकपूर्वमण्डलगतादन्त-रपरिमाणादत्र प्राप्यते, ततो सर्वे तीर्थान्तरीया मिथ्यावादिनोऽयथार्थवस्तुव्यवस्थापनात्। तथा चाह यथोक्तमन्तरपरिमाणं भवति / (तया णमित्यादि) तदा (वयं पुण इत्यादि) वयं पुनरासादित के वलज्ञानलाभाः सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले अष्टादशमुहूर्तो दिवसो परतीर्थिकस्थापितवस्तुव्यवस्थाव्युदासेन एवं वक्ष्यमाणप्रकारेण भवति, द्वाभ्यां (एगद्विभागमुहत्तेहिं ति ) मुहूर्तकषष्टिभागाभ्यामूनः / केवलज्ञानेन यथावस्थितं वस्तुतत्त्वमुपलभ्य वदामः / कथं वदथ यूयं द्वादशमुहूर्ता रात्रिः द्वाभ्यां मुहूर्तक-षष्टिभागाभ्यामधिका / (ता भगवन्त ? इत्याह (ता पंचेत्यादि) 'ता इति' आस्तामन्यद्वक्तव्यमिदं तावत्कथ्यते द्वावपि सूर्यो सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन्तो निक्खममाणा इत्यादि) ततस्तस्मा-दपि द्वितीयान्मण्डलान्निष्क्रामन्तौ प्रतिमण्डलं पञ्चपञ्च योजनानिपञ्चत्रिंशतंचैकषष्टिभागान योजनस्य सूर्या नवस्य सूर्यसंवत्सरस्य द्वितीये अहोरात्रे अभ्यन्तरस्य पूर्वपूर्वमण्डलगतान्तरपरिमाणे अभिवर्द्धयन्तौ, वाशब्द सर्वाभ्यन्तरस्य मण्डलस्य तृतीय-मण्डलमुपसंक्रम्य चारं चरतः। (ता उत्तरविकल्पापेक्षया समुचये (निवुट्टेमाणा वा इति) सर्वबाह्या जया णमित्यादि) ततो यदाणमिति पूर्ववत् एतौ द्वौ सूर्यो अभ्यन्तरतृतीयं न्मण्डलादभ्यन्तरं प्रविशन्तौ प्रतिमण्डलं पञ्च पञ्च योजनानि सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसंक्रम्य चारं चरतः, तदा पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य निर्वेष्टयन्तौ पूर्वपूर्वमण्डल तस्मिंस्तृ-तीयमण्डलचारचरणकाले नवनवतियोजनसहस्राणि षट्य गतान्तरपरिमाणात् हापयन्तौ, वा शब्दः पूर्वविकल्पापेक्षया समुचये, शतानिएकपञ्चाशदधिकानि योजनानां नव चैकषष्टिभागान योजनस्य सूर्यो चारं चरतः चरन्तावाख्याताविति स्वशिष्येभ्यो वदेत् / एवमुक्ते परस्परमन्तरं कृत्वा चारं चरतः चरन्तावाख्याताविति वदेत्, तदा भगवान् गौतमो निजशिष्यनिःशङ्कितत्वव्यवस्थापनार्थं भूयः प्रश्नयति। कथमेतावत्प्रमाणमन्तरकरणमिति चेदुच्यते इहाप्येकः सूर्यः सर्वा(तत्थ-मित्यादि) तत्र एवंविधाया वस्तुतत्त्वव्यवस्थाया अवगमे को भ्यन्तरद्वितीयमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान योजन-स्यापरे हेतुः? का उपपत्तिरिति प्रसादं कृत्वा वदेत् ? भगवानाह (ता अयन्न च द्वे योजने विकम्भ्य चारं चरति / द्वितीयोऽपि ततो द्वे मित्यादि) इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं पूर्ववत्परिपूर्ण स्वयं योजनेऽष्टाचत्वारिंशचैकषष्टिभागान् योजनस्येति द्वाभ्यां गुण्यते द्विगुणमेव परिभावनीयम् / (ता जयाणमित्यादि) तत्रयदा, णमिति वाक्यालंकारे, पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्येति एतौ जम्बूद्वीपप्रसिद्धौ भारतैरावतौ द्वावपि सूर्यो सर्वाभ्यन्तरं भवति / एतावत्पूर्वमण्डलगतादन्तरपरिमाणादत्राधिकं प्राप्यते इति मण्डलमुपसंक्रम्य चारं चरतः, तदा नवनव-तियोजनसहस्राणि षट् भवति यथोक्तमत्रान्तरपरिमाणम् / (तया णमित्यादि) यदा सर्वायोजनशतानि चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः, भ्यन्तरान्मण्डलात्तृतीये मण्डले चारं चरतस्तदा अष्टादशमुहूर्तो दिवसो चरन्तावाख्याताविति वदेत् / कथं सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः भवति चतुर्भिः (एगट्ठिभागमुहूत्तेहिं ति) प्राकृतत्वापरस्परमेतावत्प्रमाण-मन्तरमिति चेदुच्यते / इह जम्बूद्वीपो त्पदव्यत्यासस्ततोऽयमर्थः मुहूर्तकषष्टिभागैरूनः, द्वादशमुहूर्ता योजनलक्षप्रमाण-विष्कम्भस्तत्रैकोऽपि सूर्यो जम्बूद्वीपस्य मध्ये रात्रिश्चतुर्भिर्मुहूर्त्तकषष्टिभागैरधिका / (एवमित्यादि) एवमुक्तेन प्रकारेण अशीत्यधिक योजनशतमवगाह्य सर्वाभ्यन्तरे मण्डले चारं चरति / खलु निश्चितमेतेनोपायेन प्रतिमण्डलमेकतोऽप्येकः सूर्यो द्वे योजने द्वितीयोऽप्यशीत्यधिकं योजनशतमवगाह्य अशीत्यधिकं च शतं द्वाभ्यां अष्टाचत्वारिंशतं चैकषष्टिभागान् विकम्भ्य चारं चरत्य गुणितं त्रीणि शतानि षष्ट्यधिकानि (360) भवन्ति / एतानि | परतोऽप्यपरः सूर्योऽपीत्येवं रूपेण निष्क्रामन्तौ एतौ जम्बूद्वी
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy