SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अंजणग 48 - अभिवानराजेन्द्रः - भाग 1 अंजणग जम्बूद्वीपजगत्या उपरितनभागस्येव तावद्वक्तव्यं यावत् तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति० जाव विहरंति। तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं चत्तारि सिद्धायतणा / एगमेकं जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खभेणं, बावत्तरि जायणाति उड्डू उच्चत्तेणं,अणेगखंभसयसन्निविट्ठा वण्णओ / गोयमा ! तेसि णं सिद्धायतणाणं पत्तेयं पत्तेय चउद्दिसिं चत्तारि दारा पण्णता / तंजहा- देवदारे असुरदारे नागद्दारे सुवण्णदारे। तत्थणं चत्तारि देवा महिड्डिया जाव पलिओवमट्ठितिया परिवसंति। तं देवे असुरे नागे सुवण्णे / ते णं दारा सोलसजोयणाई उड्डे उच्चत्तेणं, अट्ठ जोयणाई विक्खंभेणं, तावतियं पवेसेणं, सेतावरकण्णग वण्णओ जाव वणमालाओ। तेसिणं दाराणं चउद्दिसिं चत्तारि मुहमंडवा पण्णत्ता। तेणं मुहमंडवा एगमेगंजोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं सातिरेगाइं सोलसजोयणाई उद्धं उच्चत्तेणं वण्णओ। तेसिणं मुहमंडवाणं चउद्दिसिं चत्तारि दारा पण्णता / ते णं दारा सोलस जोयणाई उड्डं उच्चत्तेणं, अट्ठजोयणाई विक्खंमेणं तावतियं चेव पवेसेणं, सेसं तं चेव जाव वण-मालाओ। एवं पिच्छाघरमंडवा वि तं चेव पमाणं जे मुहमंडवाण / दारा वि तहेव णवरिं बहु-मज्झदेसभाए पेच्छाघरमंडवाणं अक्खोडगा मणि-पेढियाओ अट्ठजोयणप्पमाणातो सीहासणासपरिवारा जावदामाथूभा वि चउद्दिसिं तहेव णवरिंसोलस जोयणप्पमाणा साइरेगाइंसोलस उच्चा सेसं तहेव / जिणपडिमाओ चेइयरुक्खा तहेव चउद्दिसिं तं चेव पमाणं जहा विजयाए रायहाणीए णवरि मणिपेढियाओ सोलस जोयणप्पमाणाओ। तेसि णं चेतियरुक्खाणं चउद्दिसिं चत्तारि मणिपे ढियाओ अट्ट जोयणविक्खं-भेणं चउजोयणबाहल्लाओ महिंदज्झयाणं चउसट्टि जोयणुचाजोयण उव्वेहा जोयणविक्खंभा सेसं तहेव / एवं चउद्दिसिं चत्तारि नंदापुक्खरिणीओ नवरिं खोयरसपडिपुन्नाओ जोयणसयं आयामेणं, पन्नासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं, सेसं तहेव / मणोगुलिया गोमाणसिया अडयालीसं अडया-लीसं सहस्साओ पुरच्छिमेण वि सोलस सहस्सा पचच्छिमेण वि सोलस सहस्सा,दाहिणेण वि अट्ठ सहस्सा, उत्तरेण वि अट्ठ सहस्साओ / तहेव सेसं उल्लोया भूमिभागा जाव बहुमज्झदेसभूमिमागे मणिपेढिया सोलस जोयणाई आयामविक्खं भेणं अट्ठ जोयणाई बाहल्लेणं, तेसि णं मणिपढियाणं उप्पिं देवच्छंदगा सोलस जोयणाई आयामविक्खंभेणं, सातिरेगाइं सोलम जोयणाई उड्ढं उच्चत्तेणं सव्वरयणप्पभाओ अट्ठ सयं जिणपडिमाणं / सव्वो सो चेव गमो जहा वेमाणिया सिद्धाययणस्स। तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं | सिद्धायतनं प्रज्ञप्तं तानि च सिद्धायतनानि प्रत्येक प्रत्येक योजनशतमायामेन, पञ्चाशद्योजनानि विष्कम्भेन, द्विसप्ततियोजनानि ऊर्ध्वमुचैस्त्वेन अनेकस्तम्भशतसन्निविष्टानीत्यादि। तद्वर्णनं विजयदेवसुधर्मसभावद्वक्तव्यम् (तेसिंणमित्यादि) तेषां सिद्धायतनाना प्रत्येकं चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा- पूर्वेण पूर्वस्यामेवं दक्षिणस्यां पश्चिमायामुत्तरस्याम् / तत्र पूर्वस्यां दिशि द्वारं देवद्वारं देवनामकस्य तदधिपतेस्तत्र भावादेवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारम्, उत्तरस्यां सुवर्णद्वारम्। (तत्थेत्यादि) तत्र तेषु चतुर्यु द्वारेषु यथाक्रम चत्वारो देवा महर्द्धिका यावत्पल्यो-पमस्थितयः परिव-सन्ति। तद्यथा (देवेत्यादि) पूर्वद्वारे देवा देवनामा दक्षिणद्वारे असुरनामा पश्चिमद्वारे नागनामा उत्तरद्वारे सुवर्णनामा (ते णं दारा इत्यादि) तानि द्वाराणि षोडशयोजनानि प्रत्येकमूर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः (तावइयं चेवत्ति) तावन्त्येव अष्टावेव योजनानीति भावः, प्रवेशेन / (सेयावर-कणगथूमिया इत्यादिवर्णकः विजयद्वारस्येवेति विजयदारशब्दे भावयिष्यते) तत्थ णं जेसिं पुरच्छिमिल्लणं अंजणपव्वते तस्सणं चउद्दिसिं चत्तारि नंदापुक्खरिणीओ पन्नत्ताओ। तंजहाणंदोत्तरा य गंदा आणंदा णंदिवद्धणा / ताओ णंदापुक्खरिणीओ एगमेगं जोयणसयसहस्सं आयामविक्खंभेणं दसजोयणाई उव्वेहेणं अच्छाओ सहाओ पत्तेयं पत्तेयं पउमवरवेतिया पत्तेयं पत्तेयं वणसंडपरिक्खित्ता तत्थ तत्थ जाव तिसोपाणपडिरूवगा तोरणा तासिं गं पुक्खरिणीणं बहुमज्झदेसभाए पत्तेयं पत्तेयं दहिमुहपव्वए पण्णत्ते / ते णं दहिमुहपव्वया चउसर्टि जोयणसहस्साई उड्ढे उच्चत्तेणं एग जोयणसहस्सं उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साई विक्खम्भेणं एकतीसं जोयणसहस्साइं छच्च तेवीसजोयणसए परिक्खेवेणं पण्णत्ता / सव्वरययामता अच्छा जाव पडिरूवा, पत्तेयं पत्तेयं पउमवरवेतिया वणसंडवणेण उ बहुसमरमणीय० जाव आसयंति। सिद्धाययणं तं चेव पमाणं, तं अंजणपव्वएसु वत्तव्वया निरवसेसा भाणियव्वा जाव उप्पि अट्ठमंगलया। तत्र तेषु चतुर्षु अञ्जनपर्वतेषु मध्ये योऽसौ पूर्वदिग्भावी अञ्जनपर्वतस्तस्य चतुर्दिशि चतसृषु दिक्षु एकै कस्यां दिशि एकै कनन्दापुष्करिणीभावेन चतस्रो नन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथापूर्वस्यां दिशि नन्दिषेणा दक्षिणस्याममोघा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना / ताश्च पुष्करिण्य एकं योजनशतसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक योजनानि,त्रीणि गव्यूतानि,अष्टाविंशं धनुःशतं, त्रयोदश अगुलानि, अर्धांगुलं च किंचिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्ताः / दश योजनानि उद्वेधेन "अच्छाओ सोहाओ रययमयकूलाओ इत्यादि" जगत्युपरि पुष्करिणीवन्निरवशेषं वक्तव्यं नवरं "वट्टाओ समतीराओ खोदोदगपडिपुण्णगाओ।"
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy