SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अइहिसंविभाग 34 - अभिवानराजेन्द्रः - भाग 1 अओ यथा सिद्धस्य स्वार्थ निर्वर्तितस्येत्यर्थोऽशनादेः समिति सङ्गतत्वेन बारसजोअणदीहाय जत्थचक्केसरी रयणमयायतणट्ठिअपडिमा संघविग्ध पश्चात्कर्मादिदोषपरिहारेण विभजनं, साधवे दान-द्वारेण विभागकरणं, हरेइ / गोमुहजक्खो अ जत्थ थब्भरदहो उ सरऊनईए समं मिलित्ता यथा संविभागः, तस्य। (सचित्त-निक्खेवणेत्यादि) सचित्तेषुव्रीह्यादिषु सग्गदुवारंति पसिद्धमावन्नो जीए उत्तरदिसाए बारसहिं जोयणेहि निक्षेपणमन्नादे- रदानबुद्ध्या मातृस्थानतः सचित्तनिक्षेपणम् 1, एवं अट्ठावयनगवरो जत्थ भगवं आइगरो सिद्धो जत्थ य भरहेसरेण सचित्तेन फलादिना स्थगनम् सचित्तपिधानम् 2, कालाऽतिक्रमः सीहनिसिजाययणं तिको सुचं कारियं नियनियवण्णप्पमाणकालस्य साधुभोजनकालस्याऽतिक्रम उल्लङ्घनं कालाऽतिक्रमः / संठाणजुत्ताणि अ चउवीसजिणाणं बिंबाई ठावियाई तत्थ पुवदारे अयमभिप्रायः- कालमूनमधिकं च ज्ञात्वा साधवो न ग्रहीष्यन्ति, उसभाऽजियाणं दाहिणदारे संभवाईणं चउण्हं पच्छिमदुवारे सुपासाईणं ज्ञास्यन्ति च- यथाऽयंददाति, एवं विकल्पतो दानार्थमभ्युत्थान-मतीचार अट्ठण्हं उत्तरदुवारेधम्माईणंदसण्हं थूभसयंच भाउआणं तेणं च कारि। इति 3, तथा परव्यपदेशः परकीयमेतत्, तेन साधुभ्यो न दीयते / इति जीए नयरीए वत्थव्वा जणा अट्ठावयउच्चव्वयासु किलिसु जओ अ साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद् भक्तादिकं भवेत, तदा सेरीसयपुरे नवंगवित्तिकार-साहासमुब्भवेहि सिरिदेविंदसूरीहिं चत्तारि कथमस्मभ्यं न दद्यादिति साधुप्रत्ययार्थम्, अथवाऽस्माद् दानात् महाबिंबाइं दिव्वसत्तीए गयणमग्गेण आणीआईजत्थ अजविनाभिरायस्स ममाऽन्नादेः पुण्यमस्त्विति भणनमिति 4, मत्सरिता अपरेणेदं दत्तं, मंदिरं जत्थ पासनाहसामिअसीयाकुंड सहस्सधारं च पायारहिओ किमहम् ? तस्मादपि कृपणो हीनो वाऽतोऽहमपि ददामीत्येवंरूपो मत्तगयंद-जक्खो अलाविजस्स अण्णं करिणो न संचरंति, संचरंति वा दानप्रवर्तकविकल्पो मत्सरिता 5 / एते चाऽतिचारा एव, न भङ्गाः / तामरंति, गोपथराईणि य अणेगाणि य लोइअतिहाणि वखंति। एसा पुरी दानार्थमभ्युत्थानं दाना-ऽपरिणतेश्च दूषितत्वात् / भङ्ग स्वरूपस्य अउज्झा, सरउजलाभिसिचमाणगढभित्ती / जिणसमय-सत्तितित्थी, चेहैवमभिधानात्। यथा-"दाणंतराय दोसा,ण देइ दिजंतयं च वारेइ। जत्तपवित्तिअजणा जयइ // 1 // कह पुण देविंदसूरिहिं चत्तारि विबाणि दिन्ने वा परितप्पड़, इति किवणत्ता भवे भंगो''॥ 1 // उपा० 1 अ०। अउज्झापुरओ आणियाणित्ति ? भन्नइ- सेरीसेयनयरे विहरंता ध०। आराहिअपउमावइधरणिंदा छत्तावल्लीयसिरे देविंदसूरिणो उ कुरुडि अई(ति)व-अ०(अतीव) अति-इव, समासः / अतिशयाऽर्थे, पंचा० अप्पए ठाणे काउसग्गं एवं बहुवारं कारिते दह्ण सावरहिं पुच्छियं भयवं 16 विव०। 'अईव णिचंधयारकलिएसु" प्रश्न० आश्र०२ द्वा०। अईव को विसेसो इत्थ काउसगकरणे सूरिहिं भणिअं- इत्थ पहाणफलही सोमचारुरूवा, अतीव अतिशयेन सोमं दृष्टिसुभगं चारु रूपयेषां तेऽतीव चिट्ठइ, जीसे पासनाहपडिमा कीरइ, सा च सत्तिहिं अपाडिहेरा हवइ। सोमचारुरूपाः। जी०३ प्रति०२ उठा तओ सावयवयणेणं पउमावई आराहणत्थं उववासतिगं कयं गुरुणा, आगया भगवई। तीए आइ8- जहा सोपारए अंधो सुत्तहारो चिट्ठइ, सा अउअ(य)-न०(अयुत) चतुरशीत्या लक्षैर्गुणिते, अनु०। अयुताङ्गे, जइ इत्थ आगच्छइ, अट्ठमभत्तं च करेइ, सूरिए अत्थमिए फलहिअं स्था० 2 ठा०। अनु०। जी0 जं० दशसहस्रेषु, कल्प० / असंबद्धे, अंधाडउमाढवइ, अणुदिए पडिपुण्णं संपाडेइ, तओ निप्पजइ / तओ असंयुक्ते च वाचा सावरहिं तदाहवणत्थंसोपारएपुरिसापट्टविआ, सो आगओतहेव घडिउअउअंग-न०(अयुताङ्ग) चतुरशीत्या लक्षैर्गुणिते अर्थनिपूरे, जी०३ माढत्ता / धरणिंदधारिआ निप्पन्ना पडिमा, घडिंतस्स सुत्तहारस्स प्रति०। जं०। कल्प। स्था०। अनु०। पडिमाएहिं अपमासो पाउन्भूओ। तमुविक्खिउणा उत्तरकाउं घडिओ अउअसिद्ध-त्रि०(अयुतसिद्ध) कारणकपालादेरपृथग्भूततया सिद्ध पुणो समारितेण मसो दिट्ठो, दंकिआ वाहिआरुहिरं निस्सरिउमारलं, कायद्रव्ये घटादौ, तथाभूते वैशेषिकोक्ते द्रव्याश्रिते गुणे, कर्मणि च। वाच०। तओ सूरीहिं भणिअंकिमेयं तुमए कयं? एयम्मि मसे अत्थतं सा पडिमा आ० म०। सम्म० स्या० अईव अज्झुअ अह उसमप्पभवा हुंता / तओ अंगुट्टेणं चंपिउं थंभिउं अउज्झ-त्रि०(अयोध्य) पर्योद्धमशक्ये, जी०३ प्रति०। दुर्गत सरुहिरं / एवं तीसे पडिमाए निप्पन्नाए चउवीस अन्नाणि बिंबाणि खाणीहितो आणित्ता ठाविआणि, तओ दिव्वसत्तीए अउज्झापुरओ तिन्नि त्वात्परबलैः संग्रामयितुमशक्ये, स्था० 4 ठा०। महाबिंबाणि रत्तीए गयणमग्गेण आणियावि / चउत्थे वि आणिज्जमाणे अउज्झा-स्त्री०(अयोध्या) विनीताऽपरनामके पुरीभेदे। विहाया रयणी चउधारासेणेयग्गामे। खित्तमज्झे बिंब ठविअंरामासिरितन्माहात्म्यम् - कुमारपालेण चालुक्कचक्कवणा चउत्थं बिंब कारित्ता ठावि। एवं सेरीसे अउज्झाए एगट्ठियाइ जहा अउज्झा अवज्झा कोसला विणीया सा महप्पभावो पासनाहो अज्ज वि संघेण पूइज्जइ, मिच्छा वि उवद्दवं कारिलं केयं इक्खागुभूमी रायपुरी कोसलत्ति एसा सिरिउसभ न पारेति। कुसुअघडित्तेण न तहासलावण्णा अवयवादीसंति,तम्मि अ अजिअअभिनदंणसुमइअणंतजिणाणं तहा नवमस्स सिरिवीर-गण गामे तं बिंब अज्ज विचेईहरे पूइज्जइत्ति। इतिश्री अयोध्याकल्पः समाप्तः। हरस्स अयलभाउणो जन्मभूमी रहुवंसझवाणं दसरहराम-भरहाईणं च ती० 13 कल्प०। गन्धिलावतीविजये वर्तमाने पुरीयुगले च / दो रज्जट्ठाणं विमलवाहणाइ सत्त कुलगरा इत्थ उप्पन्ना उसभसामिणो अउज्झाओ। स्था०२ ठा०। रज्जाभिसेए मिहुणगेहिं भिसीणीपत्ते य उदयं धित्तुं पाएसुच्छूटं तओ साहु अउ(तु)ल-त्रि०(अतुल) अनन्यसदृशे, आव०६ अ० द० / निरुपमे, विणीया पुरिसत्ति भणिअंसक्केण तओ विणीयत्ति सा नयरी रूढा / जत्थ उत्त० 20 अ०। प्रधाने, श्रा० नाऽस्ति तुला शुभ्रताया यस्यामिति य महासईए सीयाए अप्पाणं साहतीए निअसीलबलेण अगी जलपूरो तिलकवृक्षे, पुंगा वाचन कओ, सोअजलपूरो नयरिंदोलतो निअमाहप्पेण तीए चेव रक्खिओ, | अओ-अ०(अतस्) इदम् - तसिल। एतद्धेतुकार्ये, वाच० "अओ सव्वे जा य अड्ढभरहवसुहागोलस्स मज्झभूआ सया नवजोअणवित्थिण्णा | अहिंसिया''। सूत्र० 1 श्रु०१ अ० 1 उ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy