SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अइसेस 31 - अभिधानराजेन्द्रः - भाग 1 अइसेस जिनकल्पिकस्यद्वौ अतिशयौ, "दुविहो तेसिं'' जिन-कल्पिकानाम् / अइसओ नाणाइसओ सरीराइसओ य / णाणाइसओ ओहि, मणपज्जवसुत्तत्थ तदुभयं च / तिवली अभिन्नवच्चा, सारीरा हो ति अइसे सा। पं० चू०। (तीर्थकृ तः चत्वारः मूलातिशयाः) "अपायापगमातिशयो ज्ञानातिशयः पूजातिशयो वागतिशयश्च "पं० / सू०। र०। स्था०। नं०। बुद्धस्य (तीर्थकृ तः) चतुस्त्रिशदतिशयाःचोत्तीसंबुद्धाइसेसा पण्णत्ता तंजहाअवट्ठिय-केसमंसुरोमनहे १,निरामया निरुवलेवा गायलट्ठी२,गोक्खीर पंडुरे मंससोणिए ३,पउमुप्पलगंधिए उस्सा-सनिस्सासे ४,पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५,आगासगयं चकं 6, आगासगयं छत्तं ७,आगासगयाओ सेयवरचामराओ८, आगास- फालियामयं सपायपीढं सीहासणं 6, आगासगओ कुडभीसहस्स परिमंडियाभिरामो इंदज्झओ पुरओ गच्छइ १०,जत्थ जत्थ वि य णं अरहंता भगवंता चिट्ठति वा निसीयंति वा तत्थ तत्थ वियणं तक्खणादेव सच्छन्न-पत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडागो असोगवरपायवे अभिसंजायइ 11, ईसि पिट्ठओ मउडट्ठाणम्मि तेयमडलं अभिसंजायइ अंधकारे वि य णं दस दिसाओ पभासेइ 12, बहुसमरमणिज्जे भूमिभागे 13, अहोसिरा कंटया जायंति 14, उऊ विवरीया सुहफासा भवंति 15, सीयलेणं सुहफासेणं सुरमिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमजिज्जइ १६,जुत्तफुसिएणं मेहेण य निहयरयरेणू पकिन्जइ 17, जलथलयभासुरपभूतेणं विंटट्ठाविय- दसद्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुष्फोवयारे किज्जइ 18, अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवइ मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउन्भाओ भवइ 16, उमओ पासिंच णं अरहंताणं भगवंताणं दुवे जक्खा कडगतुडियथंभियभुया चामरुक्खेवणं करंति 20, पव्वाहरओ वि य णं हिययगमणीओ जोयणनीहारी सरो 21, भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ 22, सा वियणं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वे सिं आरियमणारियाणं दुपयचउप्पयमियंपसुपक्खि-सरीसिवाणं अप्पप्पणो हियसिवसुहदाए भासत्ताए परिणमई 23, पुव्वबद्धवेरा वियणं देवासुरनागसुवण्णजक्खरक्खसकिं नरकिं पुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामंति 24, अन्नतित्थियपावयणिया वि य समागया वंदंति 25, आगया समाणा अरहओ पायमूले निप्पडिवयणा हवंति 26, जओ जओ वियणं अरहंतो भगवंतो तओ तओ वि यणं जोयणपणवीसाए णं ईती न भवइ 27, मारी न भवइ 28, सचक्कं न भवइ 26, परचक्कं न भवइ 30, अइबुट्ठी न भवइ 31, अणावुट्ठी न भवइ३२, दुब्मिक्खं न भवइ ३३,पुव्वुप्पन्ना विय | णं उप्पाइया वाही खिप्पामेव उवसमंति 34 / स०३५ सम०। अथ चतुस्त्रिंशत्तमस्थानकं किमपि लिख्यते (बुद्धाइ- सेसत्ति) बुद्धानां तीर्थकृतामप्यतिशेषाः अतिशयाः बुद्धातिशेषाः अवस्थितमवृद्धिस्वभावं केशाश्च शिरोजाः स्मश्रूणि च कूर्चरोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः 1, निरामया नीरोगा निरुपलेपा निर्मला गात्रयष्टिः तनुलतेति द्वितीयः 2, गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः 3, तथा पद्मं च कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रुढमुत्पलं च नीलोत्पलमुत्पल कुष्ट वा गन्धद्रव्यविशेषस्तयो- यो गन्धः स यत्रास्ति तत्तथोच्छवासनिःश्वासमिति चतुर्थः 4, प्रच्छन्नमाहारनिहरिम्, अभ्यवहरणमूत्रपुरीषोत्सर्गी प्रच्छन्नत्व-मेव स्फुटतरमाह- अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन इति पञ्चमः 5, एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् / आकाशके चक्रं षष्ठ तथा आकाशगतं व्योमवर्ति आकाशकं वा प्रकाशमित्यर्थः चक्रं धर्मचक्रमिति षष्ठः 6, आकाशके छत्रमिति सप्तमः एवमाकाशगं छत्रं छत्रत्रयमित्यर्थः 7, आकाशके प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः 8, (आगासफालियामयत्ति)आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सहपादपीठ मिति नवमः 6, (आगासगओत्ति ) आकासगतोऽत्यर्थ तुङ्गमित्यर्थः / कुड्डिभित्ति लघुपताकाः संभाव्यन्ते तत्सहस्त्रैः परिमण्डितश्वासावभिराश्वाति-रमणीय इति विग्रहः (इंदज्झओत्ति ) शेषध्वजापेक्षयाऽतिमहत्त्वा-दिन्द्रश्चाऽसौ ध्वजश्व इन्द्रध्वज इति (पुरओत्ति ) जिनस्याग्रतो गच्छतीति दशमः १०,"चिट्ठति वा निसीयंति वेत्ति'' तिष्ठन्ति गतिनिवृत्त्यानिषीदन्त्युपविशन्ति (लक्खणादेवत्ति)तत्क्षणमेगऽकाल हीनमित्यर्थः पत्रैः संछिन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं स चासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः पल्लवा अकुराः सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवर पादप इत्येकादशः 11, (ईसित्ति) ईषदल्पं (पिट्ठओत्ति ) पृष्ठतः पश्चाद्भागे (मउडट्ठाण-मिति) मस्तकप्रदेशे तेजोमण्डलं प्रभापटलमिति द्वादशः 12, बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३,(अहोसिरत्ति) अधोमुखाः कण्टका भवन्तीति चतुर्दशः 14, ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शा भवन्तीति पश्चदशः १५,योजनं यावत् क्षेत्रशुद्धिः संवर्तकवातेनेति षोडशः 16, (जुत्तफुसिएणत्ति) उचितबिन्दुपातेनेति (निहयरयरेणुयंति) वातोत्खातमाकाशवर्ति रजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाऽभिधानः सप्तदशः 17, जलस्थलजयभास्वरं प्रभूतंच कुसुमं तेन वृन्तस्थापिता उर्ध्वमुखेन दशाऽर्द्धवर्णेन पञ्चवर्णन जानुनोरुत्सेधस्य उच्चत्वस्य यत्प्रमाणं यस्य स जानूत्सेध-प्रमाणमात्रः पुष्पोपचारः पुष्पप्रकर इत्यष्टादशः 18, तथा (कालागुरुपवरकुं दुरुक्क तुरुक्कधूवमघमघतगंधुद्धृयाभिरामे भवइत्ति)कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कञ्च चीडाऽभिधानं गन्धद्रव्यं तुरुषं च शिलकाभिधानं गन्धद्रव्यमिति द्वन्द्वस्तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो बहुलसौरभ्यो यो गन्ध उद्भूत उद्भूतः तेनाऽभिराममभिरमणीयं यत्तत्तथा स्थानं निषीदनस्थानमिति / प्रक्रम इत्येकोनविंशतितमः १६,तथा उभयोः ''पासिंचणं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडि-यथंभियभुया चामरुक्नेवणं करंतित्ति" कटकानि प्रकोष्ठाभरण-विशेषास्त्रुटितानि बाहाभरणविशेषाः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy