SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (114) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४] || अहम्॥ उद्धातेरोरुम्मा वसुआ||११|| || अथ चतुर्थः पादः॥ 'ओरुम्मा वसुआ च स्यातामुत्पूर्व-वातिधातोर्वा / इदितो वा // 1 // 'ओरुम्माइ' च 'वसुआई' च पक्षे भवति उव्वाइ' / / इदितो धातवः सूत्रे ये वक्ष्यन्तेऽत्रभृरिशः। निद्रातेरोहीरोचौ // 12 // तेषां विकल्पेनाऽऽदेशा भवन्तीत्यवगम्यताम् // 'ओहीर उ[ओ ] च'इत्येतो, वा नि-द्रातेः पदे मतौ। कथेर्वज्जर-पज्जरोप्पाल-पिसुण-सङ्घ-बोल्ल-चव-जम्प- यथा-'उ[ओ] इइ निद्दाइ ओहीरइभवेत् त्रयम् / सीस-साहाः॥शा ओघेराइग्घः॥१३॥ 'सज-बोल्ल-चवाः जम्प-पज्जरोप्पाल-यज्जराः। वाऽऽजिघ्रतेः स्याद् आइग्घः,आइग्घइ अग्घाइच। साहो सीसो च पिसुण' आदेशा वा कथेदेशे॥ स्नातेरब्मुत्तः // 14 // पिसुणइ सवइ बोल्लइ, उप्पालइ वज्जरइ च पज्जरइ। स्नातेर् अब्भुत्त' इति वा स्याद् अन्भुत्तइ हाइ च। साहइ जम्पइ सीसइ, चवइ कथयतीति संवेद्यम्। समः स्त्यः खाः॥१॥ 'बुक्क भषण' इति धातोरुत्पूर्वस्यैव तस्य उब्बुक्कइ। संपूर्वस्य स्त्यायतेः 'खाः' स्यात् 'संखाइ' यथा भवेत्। पक्षे 'कहइ' इतीदं रूपं वेद्यं हि कथधातोः // स्थष्ठा-थक्क-चिट्ठ-निरप्पाः॥१६|| अन्यैरेते तु देशीषुपठिता अपि सूरिभिः। 'थक्को चिट्ठो निरप्पः,ठ' स्था-धातोः स्युरिमे यथा। 'विविधेषु प्रत्ययेषु प्रयुक्ताः' इत्यतो मया / / ठइ थक्कइ चिट्ठइ चिट्ठिऊण निरप्पइ। धात्वादेशीकृता होते, तत्सर्वं श्रूयतामिह। वनरिओ कथितो, बजरिअव्वं कथयितव्यमिति भवति / / पहिओ उडिओ पट्ठाविओ उहाविओ तथा। वारणं कथनं, बजरिऊणं चापि कथयित्वा। वचिन्न बहुलात्-थाणं थिअं थाऊण उत्थिओ। कथयन् हि वजरन्तो, सहस्रशः सन्ति चास्य रूपाणि / / उदष्ठ-कुकुरौ // 17 // संस्कृतधातुवदत्र प्रत्ययलोपागमादिविधिः। उदः परस्य स्था-धातोः, स्यातामत्र ठ-कुक्कुरौ। दुःखे णिव्वरः॥३॥ 'उहई' स्यात् तथा 'उक्कुक्कुरइ' द्वयमत्र तु। दुःखविषयस्य कथेः, "णिव्वरो' वा विधीयते। म्लेर्वा-पव्वायौ // 18 // दुःखं कथयतीत्यर्थे , क्रिया 'णिव्वरइ'स्मृता। 'पव्वाय वा' इत्यादेशौ, म्लायतेर्वाऽत्र संमतौ। जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ||4|| 'वाइ पव्वायइ तथा, पक्षे रूपं 'मिलाइ' च। 'झुण-दुगुच्छ दुगुञ्छाः' जुगुप्सेर्वा त्रयो मताः। निर्मो निम्माण-निम्मवौ ||16|| झुणइ दुगुच्छइ च दुगुञ्छइ,पक्षे भवति वै जुगुच्छइच। 'निम्माण-निम्मवौ' स्याता, निर्मिमीतेरिमौ यथा। लोपे गस्यदुउच्छइ तथा दुउच्छइ जुउच्छइच। 'निम्माणइ निम्मवइ यथैते सिद्धिमाप्नुतः। बुश्रुक्षि-वीज्योरिव वोजौ // 5 // क्षेणिज्झरो वा // 20 // योज-णीरवौ स्याता, शिवन्त-वीजेस् तथा बुभृक्षेर्वा / क्षयतेर् णिज्झरो वा णिज्झरइ, पक्षे झिज्जइ। वोज्जइ वीजइ तस्माद, भवति बुभुक्खइ च णीरवइ। छदेणेणुम-नूम-सन्नुम-ढक्कौम्बाल-पव्वालाः // 21 // ध्या-गोझा-गौ // 6 // 'स्युर् ढकौम्बाल-पव्याला णुमो नूमश्च सन्नुमः। 'ध्या गा' अनयोर् 'झा गा' इत्यादेशौ हि, झाइ झाअइ च। छदेर्ण्यन्तस्यवाऽऽ-देशाः षडेते, तन्निशम्यताम्। णिज्झाअइ णिज्झाइ च, झाणं गाणं, च गाइ गायइ च / णुमइ च नूमइ, णत्वे णूमइ ढक्कइच सन्नुमइ भवति। ज्ञो जाण-मुणौ / / 7 / / ओम्बालइ पव्वालइ, तथा च छायइ निगद्यन्ते। जानातेः स्तो 'जाण-मुणौ' स्यातां 'मुणइ जाणइ'। निविपत्योर्णिहोडः // 22 // क्वचिद् विकल्पो बहुलात्, यथा-णायं च जाणिअं। निवृगःपतेश्च धातोः, ण्यन्तस्य तुवा 'णिहोड' इति भवतु। वा जाणिऊण णाऊण, रूपं 'मणइ' मन्यते / यथा 'णिहोडइ' पक्षे तथा निवारेइ, पाडेइ। उदो घ्मो धुमा // 8 // दूङो दूमः // 23 // उदः परस्य ध्मा-धातोर् 'धुमा' स्याद्,'उद्धुमाइ' हि। दूङो ण्यन्तस्य दूमः स्यात्, हिअयं मज्झदूमेइ। श्रदो धो दहः / / धवलेर्दुमः // 24 // श्रत्परस्य दधातेर्दह इति वै 'सदहइ'। धवलयतेय॑न्तस्य दुमादेशो वा, दुमइ च धवलइ च। पिबेः पिज्ज–डल्ल-पट्टः-घोट्टाः॥१०॥ स्वर-[४/२३८] सूत्रेण तु दीर्धे दूमिअमिति धवलितं भवति। वा 'पिज्ज-डल्ल-पट्ट-घोट्टाः, एते स्युरत्र वा पिवतेः। __ तुलेरोहामः // 25 // पिजइ डल्लर पट्टइ, घोट्टइ, पक्षे 'पिअइ' रूपम्। तुलेय॑न्तस्य 'ओहामो घा, तुलइ ओहामइ।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy