SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ (111) [सिद्धहेम० अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] सीमाधरस्स वन्दे, तिस्सा भरिमो मुहुस्स, अम्हो अ (द्विती० षष्ठी) वाक्यं 'जंजते रोइत्था,'ईदृशं संप्रयुज्यते। लद्धोधणस्स, मुक्का चिरस्स (तृती०षष्ठी) चोरस्स वीहइ सा। स्यात् चः 'इह-हचोर्हस्य' [4/268] सूत्रस्यास्य विशेषकः। इअराइँ जाण लहुअक्खराइँ पायन्तिमिल्लसहिआण / (पञ्च० षष्ठी) तृतीयस्य मो-मु-माः // 14 // 'पिट्ठीऍ केस-भारो' (सप्त० षष्ठी) विचिन्तनीयं बुधैरेवम्। त्यादीनां तु विभक्तीनां यत् तृतीयं त्रिकं भवेत्। द्वितीया-तृतीययोः सप्तमी।।१३।। 'मो-मु-माः स्युस्तदन्त्यस्य, पदयोरुभयोरपि। द्वितीयायास्तृतथियाः स्थाने स्यात् सप्तमी क्वचित्। यथा हसामो हसामु हसाम, तुवराम च। गामे वसामि, नयरे न जामि (द्वि०स०) मई वोविरीऍ मलिआई। तुवरामो तुवरामु, तथाऽन्यत्रापि बुध्यताम्। लोए तिसु तेसु अलंकिआ अपुहवी जहा भाइ। (तृती०सप्त०) अत एवैच से / / 145 / / पञ्चम्यास्तृतीया च / / 136|| त्यादेः स्थाने तु यौ 'एच्, से' इत्येतौ परिकीर्तितौ। स्यातां तृतीया--सप्तम्यौ पञ्चम्याः कुत्रचित् यथा। अदन्तादेव तौ स्याता, नाऽन्यस्मादिति हि स्थितिः / चोराद् विभेति 'चोरेण'वीहइ प्रतिपाद्यते। हसए हससे-उतः किम्? ठाइटासिन चेह तौ। 'अन्तेउरे महाराओ आगओ रमिउं' यथा। अदन्ताद् 'एच से' एवेत्यवधारणवारणः। सप्तम्या द्वितीया // 137|| एवकारस्ततोऽदन्तात् सि-इचायपि सिध्यतः। क्वचिद् द्वितीया सप्तम्याः स्थाने सद्भिः प्रयुज्यते। अतो 'हसइ हससि तथा वेवइ वेवसि। भवेदार्षे तृतीयाऽपि, द्वितीया प्रथभास्थले। सिनाऽस्तेः सिः॥१४६|| 'विजुञ्जोयं रत्तिं भरइ, तृतीया तु-तेण कालेणं / सिना मध्यत्रिकस्थेन, सहाऽस्तेः सिर्भवेदिह। तेणं समरणं वा, चउवीसं जिणवरा पि' यथा। सिनेति किम्? 'अत्थि तुम' से आदेशे कृते सति। क्यङोर्यलुक् // 138 // मि-मौ-मैम्हि म्हो-म्हा वा // 147 / / क्यङन्तस्य क्यङ्पन्तस्य, यस्य वा लुक् भवेदिह। अस्तेः स्थाने यथासंख्यं, 'मि-मो-मैः सहवा त्रयः। गरुआइ च गरुआअइ, अगुरुर्गुरुर्भवति, गुरुरिवाचरति। 'म्हि म्हो-म्ह' इत्यादेशास्तु भवन्ति, तन्निदर्श्यते। दमदमाइ दमदमाअ-इ, लोहिआइ लोहिआअइ च। 'एस म्हि' एषोऽस्मीत्यर्थः, गयम्हो च गयम्ह च / त्यादीनामाद्यत्रयस्याद्यस्येचेचौ / / 136 // मुकाराग्रहणात् तस्याऽप्रयोग इति मन्यताम्। त्यादीनां तु विभक्तीनां, यदस्ति प्रथमं त्रिकम् / पक्षे-अत्थि अहं, अत्थि अम्हे, अम्हो वि अत्थिच। इचेचौ स्तः, तदाद्यस्यपदयोरुभयोरपि। ननु सिद्धावस्थायां, 'म्हो' इति सिद्धं हि पक्ष्मसूत्र (2/74 ] बलात्? यथा-हसइ हसए, तथा वेवइ वेवए। प्रायस्तु साध्यमानाऽवस्था मान्या विभक्तिविधौ। 'इचेचः' [4/318] इति सूत्रस्य चकारावुपकारको। नो चेत् 'सव्वे,जे, के,' इत्याद्यर्थ बहूनि सूत्राणि। द्वितीयस्य सि से // 140|| न विधेयानि स्युरतोऽङ्गीका- साध्यमानाऽत्र / त्यादीनां तु विभक्तीनां यद् द्वितीयं त्रिकं भवेत्। अस्थिस्त्यादिना // 148|| सि, से, चस्तः, तदाद्यस्य पदयोरुभयोरपि। अस्तेः स्थाने भवेद् अस्थि-रादेशस्त्यादिभिः सह! यथा-हससि हससे, तथा वेवसि वेवसे। अस्थिसो, अत्थिते, अत्थि तुम, अत्थि अहं तथा। तृतीयस्य मिः॥१४१|| अस्थितुम्हे, अस्थि अम्हे, रूपषट्कमुदाहृतम्। त्यादीनां तु विभक्तीनां यत् तृतीयं त्रिकं भवेत्। रदेदावावे॥१४६।। मिरादेशस्तदाद्यस्य पदयोरुभयोरपि। णेः 'अत् एत् आव आवे' सन्त्वमी च यथाक्रमम्। यथा-हसामि वेवामि, भवेद् बाहुलकादिह। दरिसइ कारेइ करा-वइच करावेइ, वा हसावेइ। मिवेर्मेरिकारलोपो, न मरं न मिये तथा। हासेइ हसावइवा, नैत्त्वं क्वापीह बाहुलकात्। 'बहुजोणय रूसिउं' 'सक्वं' शक्नोमि गद्यते। जाणावेइ, न आवे इत्यादेशः प्रवर्तते क्वापि। बहुप्वाद्यस्यच न्तिन्ते इरे॥१५२।। तेन भवेदिह रूपं सिद्धं 'पाएइ' भावेइ। त्यादीनां तु विभक्तीनां, यदस्ति प्रथमं त्रिकम् / गुर्वादरविर्वा // 150|| तदन्त्यस्य त्रयो 'न्तिन्ते इरे'स्युः पदयोर्द्वयोः। गुदेणैर् अविर्वा स्यात्, शोषितम्-सोसिअंतथा। हसिञ्जन्ति रमिञ्जन्ति वेवन्ति च हसन्ति च। सोसविअंतोषितम्-तोसविअंतोसिअंयथा / उप्पज्जन्ते विच्छुहिरे बीहन्ते च पहुप्पिरे। भमेरामो वा // 151 / / एकत्वेऽपि क्वचिदिरे स्याच सूसइरे इति। [शुष्यतीत्यर्थः।] भ्रमेः परस्य णेराड आदेशो वा विधीयते। मध्यमस्येत्था-हचौ // 143|| भमाडइभमाडेइ, पक्षे रूपं निशम्यताम्। त्यादीनां तु विभक्तीनां, यदस्ति मध्यमं त्रिकम् / भमावइ भमावेइ, भामेइ त्रयमिष्यते। 'इत्था-हचौ तदन्त्यस्य, भवेतां पदयोर्द्वयोः। लुगावी क्त-माव-कर्मसु // 15 // यथा-हसित्था हसह, बेवित्था अपिवेवह। णेलुंग आवि भवेतांक्ते, प्रत्यये भावकर्मणोः। 'इत्था' ऽन्यत्रापि बहुलम्-'यद्यत्ते रोचते' इदम्। केराविअंकारिअंहासिअंचैव हसावि।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy