SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ अहोलोय 893 - अभिधानराजेन्द्रः-विभाग 1 अहोहिय लोकभेदे, स च अस्यां रत्नप्रभायां बहुसमभूभागे मेरुमध्ये | अहोवियड-त्रि०(अधोविकट) अधः कुड्यादिरहिते, छन्ने हि उपरि नभःप्रतरद्वयश्च प्रदेशो रुचकः, समस्थितस्य च प्रतरदयस्य मध्ये / तदभावे च। आचा०१ श्रु०६ अ०२ उ०। . एकस्मादधस्तनप्रतरादारभ्याऽधोऽभिमुखं नवयोजनशतानि परिहृत्य | अहोविहार-पुं०(अहोविहार) अहो ! इत्याश्चर्ये, विहरणं विहारः / परतः सातिरेकसप्तरज्वायतोऽधोलोकः। अनु०। चमरादिभवने, आव०१ आश्चर्यभूतोऽहोविहारः / संयमाऽनुष्ठाने, "समुट्ठिए अहोविहारए"। अास्था०। प्रज्ञा आ०म०। अधोलौकिकेषु ग्रामेषु, नं०] "अहोलोऐणं आचा०१श्रु०२अ०१उ०। चत्तारि वि सरीरा, अहोलोए णं सत्त पुढवीओ पण्णत्ताओ, सत्त | अहोसिर-त्रि०(अधःशिरस) अधोमुखे, "अहोसिरा कंटया जायंति" घणोदहीओ पण्णत्ताओ, सत्त घणवाओ पण्णत्ताओ, सत्त तणुवाया अधोमुखाः कण्टकाः भवन्तीति चतुर्दशस्तीर्थकराऽतिशयः / स०३४ पण्णत्ताओ, सत्त उवासंतरा पण्णत्ता। एएस् णं सत्तस उवासंतरेस सत्त समका अधोमस्तके, उत्त०२३ अ० "उर्बुजाणू अहोसिरे" अधोमुखो तणुवाया पइडिया, एएसु णं सत्तसु तणुवाएस सत्त घणवाया पइट्ठिया, नोर्ध्व तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभाग-नियमितदृष्टिः। ज्ञा० सत्तसु घणवाएसु सत्त घणोदही पइडिया, एएसु णं सत्तसु घणोदहीसु 1 अ० विपा०। जं० सू०प्र० भ०। औ०। चं०प्र०ा नि० पिंडलगपिहुलसंठाणसंठियाओ सत्त पुढवीओ पण्णत्ताओ / तं जहा- | अहोहि-त्रि० (अधोऽवधि) परमावधेरधोवयंवधिर्यस्यसोऽधो- ऽवधिः। पढमा० जाव सत्तमा" / स्था०७ ठा० परमावधेरधोवयंवधियुक्ते, रा०। स्था०। अहोवाय-पुं०(अधोवात) अधो गच्छन् यो वाति वातः सोऽधो-वातः। | अहोहिय-त्रि०(यथावधि) यत्प्रकारोऽवधिरस्येति यथाऽवधिः प्रज्ञा०१ पद। अधोनिमज्जति वायुभेदे। ज्ञा०१ पद। नियतक्षेत्र-विषयाऽवधिज्ञानिनि, स्था०२ ठा०६ उ० स० / इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु-श्रीमद्भट्टारकजैनश्वेताम्बराऽऽचार्यश्री 1008 श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिते “अभिधानराजेन्द्रे" ह्रस्व-'अ'-काराऽऽदिशब्दसङ्कलनं समाप्तम् / || समाप्तश्चाऽयं प्रथमो विभागः //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy