SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ अहिगरण 884- अभिधानराजेन्द्रः - विभाग 1 अहिगरणि तत्पर्युषणायां क्षामितं, यच त्वं पर्युषणातः परमपि अधिकरणं वदसि, श्रमणं साधुमभिभवन् गृहस्थो यदि, वा (से) तस्य गृहस्थस्य, परिग्रहः सोऽयमकल्प इति भावः / यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा परिजनः वारितः सन कलहं कुर्यात्, ततः स कलह उपशमयितव्यः। पर्युषणातः परम्, अधिकरणं, वदति, स नि!हितव्यः / एतत्प्रदर्शनाऽर्थमधिकृतसूत्राऽऽरम्भः / अस्य व्याख्या प्राग्वत् / अथ ताम्बूलिकपत्रदृष्टान्तेन सङ्घा बहिः कर्त्तव्यः। यथा- ताम्बूलिकेन विनष्टं सोऽनुपशान्तःसन कुर्याद् विभेदं द्विप्रकारं संयमभेदंजीवितभेदं चेत्यर्थः / पत्रमन्यपत्रविनाशनभयाद् बहिः क्रियते, तद्वदय मप्यनन्ताऽनुबन्धि- तत आहक्रोधाऽऽविष्टो विनष्ट एवेत्यतो बहिः कर्तव्य इति भावः / तथाऽन्योऽपि संजमजीवियभेदे, संरक्खण साहुणो य कायव्वं / द्विजदृष्टान्तः। यथा- खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् पडिवक्खनिराकरणं, तस्स ससत्तीए कायव्वं / / क्रष्टुं हलं लात्या क्षेत्रं गतः। हलं वाहयतस्तस्य गली बलीवर्द उपविष्टः। संयमभेदे जीवितभेदे वा तेन क्रियमाणे संरक्षणं साधोः कर्तव्यम्। तथातोत्रेण ताङ्यमानोऽपि यावन्नोत्तिष्ठति, तदा क्रुद्धेन तेन तस्य साधोर्यः प्रतिपक्षः, तस्य निराकरणं स्वशक्त्या कर्तव्यम् / कथं केदारत्रयमृत्खण्डरेवाहन्यमानो मृत्खण्डस्थगितमुखःश्वासरोधात् मृतः। कर्तव्यमित्यत आह - पश्चात् स पश्चात्तापं विदधानोमहास्थाने गत्वा स्ववृत्तान्तं कथयन्नुपशान्तो अणुसासणभेसणया, जालद्धी जस्सतं न हावेजा। नवेति तैः पृष्टो, नाऽद्यापि ममोपशान्तिरिति वदन् द्विजैरपाङ्क्तेयश्चक्रे। किं वा सति सत्तीए, होइ सपक्खे उवेक्खाए ? / / एवमनुपशान्तकोपतया वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि उपशान्तोपस्थितस्यैव मूलं दातव्यम्॥५८ तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यम् / तत्राऽप्यतिष्ठति भीषणमुत्पादनीयम् / तथाऽप्यतिष्ठति, यस्य या लब्धिः, स तां न वासावासं पञ्जोसवियाणं० इह खलु निग्गंथाण वा निग्गयीण हापयेत्, प्रयुञ्जीतेत्यर्थः / एतदेव विपक्षे फलाऽभावोपदर्शने द्रढयति - वा अज्जेव कक्खडे कडुए विग्गहे समु-पज्जित्था। सेहे राइणियं किं वा सत्यां शक्तौ भवति स्वपक्षे स्वपक्षस्य उपेक्षा?, नैव किञ्चिदिति खामिजा, राइणिए वि सेहं खामिजा, खमियव्वं, खमावियव्वं भावः। केवलं स्वशक्तिवैफल्यमुपेक्षानिमित्तं, प्रायश्चित्ताऽऽपत्तिश्च भवति। उवसमियव्वं, उवसामियव्वं सुमइसंपुच्छणाबहुलेणं होयव्वं,। तस्मादवश्यं स्वशक्तिः परिस्फोरणीयेति। व्य०२ उ० स्था०। अधिकरणे जो उवसमइ, तस्स अत्थि आराहणा,। जो न उवसमइ, तस्स प्रायः किलिकिंचं कलह झंझं डमरं वा करेजा गच्छबज्झो / महा०७ नत्थि आराहणा। तम्हा अप्पणा चेव उवसमियव्वं / से किमाह अ०। अहिकरणं पवट्टइ, ताहेन करेइ। आव०६अ। आश्रये, षो०३ भंते!, उवसमसारं खु सामन्नं / / 5 / / विव० सन्निधाने आधारे, स च देशकालादिः / यथा चक्रमस्तकादौ चतुर्मासकं स्थितानामिह खलु निश्चयेन साधुसाध्वीनां च (अजेवत्ति) स्वप्रस्तावे च निष्पद्यते घट इति, एवं पटादावपि भाव्यम्। आ० चू०१ अद्यैव पर्युषणादिन एव च 'कक्खडं' उचैःशब्दरूपः कटुको अ० आ० म०। स चतुर्भेदः / तद्यथा-व्यापक औपश्लेषिकः, जकारमकारादिरूपो विग्रहः कलहः समुत्पद्यते, तदा (सेहे त्ति) शैक्षो सामीप्यको, वैषयिकश्च / तत्र व्यापको, यथा- तिलेषु तैलम् / लघुः रात्निकं ज्येष्ठं क्षामयति / यद्यपि ज्येष्ठः सापराधस्तथापिलधुना औपश्लेषिको, यथा-कटे आस्ते। सामीप्यको, यथा- गङ्गायां घोषः। ज्येष्ठः क्षामणीयः, व्यवहारात् / अथा-ऽपरिणतधर्मत्वाल्लघुयेष्ठ न वैषयिको, यथा- रूपेचक्षुः। आ०म० द्वि०नि० चू०। विशे| स्वपरिणामे क्षमयति, तदा किं कर्तव्यमित्याह- (रायणिए वि सेहं खामिज त्ति) च सामायिकमव्यवच्छिन्नं धरतीत्यधिकरणम् / अधिकरणपरिणामाज्येष्ठोऽपि शैक्षं क्षमयति / ततः क्षन्तव्यं स्वयमेवं क्षमयितव्यः परः, ऽनन्ये सामायिककर्तरि साध्वादौ, विशे०। उपशमितव्यं स्वयमुप-शमयितव्यः परः / (सुमइ त्ति) शोभना मतिः / अहिगरणकर(ड)-त्रि०(अधिकरणकर)अधिकरणं कलहः, तत् सुमती रागद्वेषरहितता, तत्पूर्व या संपृच्छना सूत्रार्थविषया समाधिः प्रश्नो करोति, तच्छीलश्चेत्यधिकरणकरः / कलहकरे, अहिकरणकडस्स वा तद्बहुलेन भवितव्यं, येन सहाऽधि-करणमुत्पन्नमासीत् तेन सह भिक्खुणो। सूत्र० 1 श्रु०२ अ०२ उ०। आचा०। निर्मलमनसा आलापादि कार्यमिति भावः / अथ द्वयोर्मध्ये यद्येकः / अहिगरणज्झाण-न०(अधिकरणध्यान) अधिकरणं पापोत्पत्तिहेतुक्षमयति, नाऽपरस्तदा का गतिरि-त्याह - (जो उवसमइ इत्यादि) य स्थानं, तस्य ध्यानमधिकरणध्यानम्, वापीध्यानतत्परस्य नन्दिमणिउपशाम्यति, अस्ति तस्याऽऽराधना, यो नोपशाम्यति, नाऽस्ति कारस्येव / दुर्व्याने, आतु तस्याऽऽराधना / तस्मात् आत्मना उपशमितव्यम् / (से किमाहु त्ति) / अहिगरणसाल-न०(अधिकरणशाल)लोहपरिकर्मगृहे,भ०१६ श०१ तत्कुत इति प्रश्ने गुरुराह - (उवसमेत्यादि) उपशम-सारमुपशमप्रधानम्, उ०) खु निश्चये, श्रामण्यं श्रमणत्वम् / कल्प०६ क्ष०ा साऽधिकरणस्य अहिगरणसिद्धंत-पुं०(अधिकरणसिद्धान्त)यसिद्धावन्यस्याप्रतिक्रिया - ऽर्थस्याऽनुषङ्गेण सिद्धिः, तस्मिन् सिद्धान्तभेदे,सूत्र०१श्रु०१२अ०। स साहिगरणं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेयस्स चाऽसौ अहिगरणो, जहियं सिद्धे सेसं अणुत्तमवि सिज्झे, जह निचत्ते निहित्तए अगिलाए करणिचं वेयावडियं जाव रोगायंकातो सिद्धे अन्नत्तामुत्तत्तसंसिद्धी यस्मिन् सिद्धे शेषमनुक्तमपि सिध्यति, विप्पमुक्के, ततो पच्छा अहालहुस्सगे नाम ववहारे पट्टवियब्वे यथाऽऽत्मनो नित्यत्वे सिद्धे, शरीरादन्यत्वसंसिद्धिर-मूर्त्तत्वसंसिद्धिश्च / सिया इति। एषोऽधिकरणसिद्धान्तः। सूत्र। अथाऽस्य सूत्रस्य कः सम्बन्धः? इति संबन्धप्रति-पादनार्थमाह अहिगरणि-स्त्री०(अधिकरणि) अधिक्रियते कुट्टनार्थ लोहादि यस्यां अमिभयमाणो समणो, परिग्गहो वा से वारितो कलहो। साऽधिकरणिः / लोहकारसुवर्णकाराद्युपकरणे,भ०१६श० 1 उ०| उवसामेयव्वो उ ततो, अह कुज्जा दुविहभेयं तु // स्थान
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy