SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ असोच्चा 859 - अभिधानराजेन्द्रः - विभाग 1 अस्समुह अवेदए वा होजा, किं उवसंतवेदए, खीणवेदए होज्जा ? यदाह- सम्मत्तसुयं सव्वासु लभइ त्ति'' तल्लाभे चाऽसौ षट्स्वपि गोयमा ! णो उवसंतवेदए होजा खीणवेदए होजा। जइ सवेदए भवतीत्युच्यत इति / (तिसु व त्ति) अवधिज्ञानस्याऽऽद्यज्ञानहोजा, किं इत्थीवेदए होजा पुच्छा? गोयमा! इत्थीवेदए वा द्वयाविनाभूतत्वादधि-कृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति। (चउसुवा होआ, पुरिसवेदए वा होज्जा, पुरिसणपुंसगवेदए वा होजा। से होज ति) मतिश्रुतमनःपर्यवज्ञानिनोऽवाधिज्ञानोत्पत्तौ ज्ञानचतुष्टयणं भंते! सकसाई होज्जा, अकसाई होजा? गोयमा! सकसाई भावा- चतुर्षु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति / (सवेयए वेत्यादि) वा होजा, अकसाई वा होजा। जइ अकसाई होजा, किं अक्षीणवेदस्यावधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी भवेत्, क्षीणवेदस्य उवसंतकसाई होजा, खीणकसाई होजा? गोयमा ! णो वाऽवधिज्ञानोत्पत्ताववेदकः सन्नयं स्यात् (नो उवसंतवेयए होज त्ति) उवसंतकसाई होजा, खीणकसाई होजा। जइसकसाई होजा उपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्य-केवलज्ञानस्यास्य से णं भंते ! कइसु कसाएसु होजा? गोयमा ! चउसु वा तिसु विवक्षितत्वादिति। (सकसाईवेत्यादि) यः कषायक्षये सत्यवधिं लभते वा दोसु वा एक्कम्मि वा होजा, चउसु होजमाणे चउसु स सकषायी सन्नवधिज्ञानी भवेत्, यस्तु कषायक्षयेऽसावकषासंजलणकोहमाणमायालोमेसु होजा, तिसु होजमाणे तिसु यीति ।(चउसु वेत्यादि) यद्यक्षीणकषायः सन्नवधिं लभते, तदाऽयं संजलणमाणमायालोभेसु होजा, दोसु होज्जमाणे दोसु चारित्रयुक्तत्वाच्चतुर्युसंज्वलनकषायेषु भवति। यदातुक्षपकश्रेणिवर्त्तित्वेन संजलणमायालोमेसु होजा, एगम्मि होज्जमाणे एगम्मि संज्वलनक्रोधे क्षीणेऽवधिं लभते, तदा त्रिषु संज्वलनमानादिषु, यदा तु संजलणलोभे होजा / तस्स णं मंते ! केवइया अज्झवसाणा तथैव संज्वलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति / भ०६ पण्णत्ता ? गोयमा! असंखेज्जा, एवं जहा असोचाए तहेव० जाव श०३१ उ० केवलणाणं समुप्पज्जइ। सेणं भंते ! केवलिपण्णत्तं धम्मं आघवेज भगवतीनवमशतकोक्तोऽश्रुत्वाकेवली धर्मोपदेशंदतेन वेत्यत्र एकं ज्ञानं वा पण्णवेज वापरूवेज वा? हंतागोयमा! आघवेज वा पण्णवेज एक प्रश्नं च मुक्त्वा धर्मोपदेशं न दत्ते इति तत्रैवोक्तमस्तीति / ही०२ वा परूवेज वा / से णं भंते ! पव्वावेज वा मुंडावेज वा? हंता! प्रकाश पव्वावेज वा मुंडावेज वा। से णं भंते ! सिज्झइ बुज्झइ० जाव | असोणिय-त्रि०(अशोणित) अरुधिरप्राप्ते, पञ्चा०१६ विव०। अंतं करेइ / तस्स णं भंते ! सिस्सा वि सिज्झंति० जाव अंतं असोम्मग्गहचरिय-न०(असौम्यग्रहचरित) क्रूरग्रहचारे, प्रश्न करेंति ? हंता! सिझंति० जाव अंतं करें ति। तस्स णं भंते! 2 आश्र0 द्वार। पसिस्सा वि सिझंति? एवं चेव, जाव अंतं करेंति / से णं असोयणया-स्त्री०(अशोचनता)शोकानुत्पादने, पा०। ध० भ०| भंते ! किं उद्धं होज्जा, अहे वा ? जहा असोचाए० जाव असोहिट्टाण-न०(अशोधिस्थान) कुशीलसंसाम, ओघ०| तदेकदेसभाए होजा / से णं भंते ! एगसमएणं केवइया अस्स-पुं०(अश्व) घोटके, दश० 1 अ० तं०। प्रज्ञा०। अश्विनी होजा? गोयमा! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं नक्षत्रदेवतायाम्, ज्यो०१५ पाहु०। सू० प्र०) "दो अस्सा''। स्था०१ अट्ठसयं, से तेणटेणं गोयमा! एवं वुधइ-सोचा णं केवलिस्स ठा०१ उ०। वा० जाव केवलिउवासियाए वा० जाव अत्थेगइया केवलणाणं *अस्व-पुंगगन विद्यते स्वं द्रव्यमस्य सोऽयमस्वः। निर्ग्रन्थे, आचा० उप्पाडेजा, अत्थेगइया केवलणाणं णो उप्पाडेजा। २श्रु०१अ०१ उ०। (सोचाणमित्यादि) अथ यथैव केवल्यादिवचनश्रवणाऽवाप्त-बोध्यादेः अस्सकण्ण-पुं०(अश्वकर्ण) अश्वमुखस्यपरतोऽन्तीप, नं०। केवलज्ञानमुत्पद्यते, न तथैव तच्छ्रवणावाप्तबोध्यादेः, किन्तु अस्सकण्णी-स्त्री०(अश्वकर्णी) कन्दभेदे, भ०७ श०२ उ० जी०। प्रकारान्तरेणेति दर्शयितुमाह - "तस्स णमित्यादि" तस्सत्ति यः श्रुत्वा प्रज्ञा केवलज्ञानमुत्पादयेत्, तस्य कस्याऽपि, अर्थात् प्रतिपन्नसम्य अस्सकरण-न०(अश्वकरण) यत्राऽश्वानुद्दिश्य किञ्चित् क्रियतेतस्मिन् ग्दर्शनचारित्रलिङ्गस्य "अट्ठमं अट्ठमेणं" इत्यादि च यदुक्तं, तत्प्रायो स्थाने, आचा०२ श्रु०१० अ०। विकृष्टतपश्चरणवतः साधोरवधिज्ञानमुत्पद्यत इति ज्ञापनार्थमिति / (लोयप्पमाणमेत्ताई ति) लोकस्य यत्प्रमाण मात्रा, तदेव परिणामं येषां अस्सचोरग-पुं०(अश्वचोरक) घोटकचौरे, प्रशू०३ आश्र० द्वार। तानि तथा / अथैनमेव लेश्यादिभिर्निरूप-यन्नाऽऽह-(से णं भंते ! अस्सतर-पुं०(अश्वतर) एकखुर (खचर) भेदे, प्रज्ञा० 1 पद। इत्यादि) तत्र से णं ति सोऽनन्तरोक्त-विशेषणोऽवधिज्ञानी (छसुलेसासु अस्समुह-पुं०(अश्वमुख) आदर्शमुखस्य परतोऽन्तपि, प्रज्ञा० होज त्ति) यद्यपि भावलेश्यासु प्रशस्तास्वेव तिसृष्ववधिज्ञानं लभते, १पदानं० ('अंतरदीव' शब्देऽस्मिन्नेव भागे६८ पृष्ठेऽस्य वर्णक उक्तः) तथापि द्रव्यलेश्याः प्रतीत्यषट्स्वपिलेश्यासुलभते, सम्यक्त्वश्रुतवत्। अथाकारमुखे पुरुषाकाराऽन्याऽङ्गे च किन्नरे, वाच०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy