SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ असेहिय 854 - अभिवानराजेन्द्रः-विभाग१ असोचा सुखं सैद्धिकं-सिद्धौ मोक्षे भवं सैद्धिकं, यदि वा दुःखमसैद्धिकं | असोगा-स्त्री०(अशोका) धरणनागकुमारेन्द्रसत्ककालमहाराजसांसारिकम् / अथवा- सैद्धिकमसैद्धिकं च सुखम् / यथा- स्याऽग्रमहिष्याम्, स्था०४ ठा०१उ०। श्रीशीतलस्य शासनदेव्याम्, सा स्रक्चन्दनाङ्गनाद्युपभोगक्रियासिद्धौ भवं सैद्धिकम्, आन्तरं च नीलवर्णा पद्मासना चतुर्भुजा वरदपाशयुक्तदक्षिणपाणिद्वया सुखमानन्दरूपमसैद्धिकम् / तथा-सैद्धिकमसैद्धिकं च दुःखम् / यथा- फलाऽङ्कुशयुक्तवामपाणिद्वया च / प्रव०२७ द्वार / नलिनकशाताडनाङ्कनादिक्रियासिद्धौ भवं सैद्धिकम्, ज्वरशिरो- विजयक्षेत्रपुरीयुगले, नलिनो विजयश्व अशोका पूः / जं०४ वक्ष०ा दो ऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकं दुःखम्। सूत्र०१श्रु०१अ०२ उ०। असोगाओ' / स्था०२ ठा०३ उ०। असोग-पुं०(अशोक) कङ्केल्लीनामके एकास्थिकवृक्षभेदे, औ०। प्रज्ञा० असोबा-अव्य०(अश्रुत्वा) प्राकृतधर्मानुरागादेव धर्मफलादिकल्प० स्था०। अशोकादयः पञ्च वर्णा भवन्ति ततो प्रतिपादकवचनमनाकघैत्यर्थे, भला विशेषणम्, "किण्हासोएइ वा''। रा०। आचा०ा अनु०। मल्लिजिनस्य अथाऽश्रुत्वा केवलपर्यन्तं लभते नवा? उच्यते - चैत्यवृक्षोऽशोकः / स०| चम्पायां स्वनामख्याते पार्श्वनार्थे, ती० रायगिहे० जाव एवं वयासी- असोचा णं भंते ! केवलिस्स 10 कल्प / पूर्वभवे चतुर्थबलदेवजीवे, स०। ति०। चतुःसप्ततितमे वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स महाग्रहे, "दो असोगा' स्था०२ ठा०३ उ०। चं० प्र०ा सू०प्र०ा कल्प० वा केविलउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स अशोकवनदेवे च, जी०३ प्रति०। वीतशोके, त्रिला वाचा वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा असोगचंद-पुं०(अशोकचन्द्र) श्रेणिकपुत्रे कूणिके, सच पितुः श्रेणिकस्य तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेज पूर्ववैरीति दास्या अशोकवाटिकायामुज्झित इत्य-शोकचन्द्र सवणयाए ? गोयमा ! असोचा णं केवलिस्स वा० जाव नामाऽभवत् / आ० चू०४ अ०। आव०। ती०। ('कूणिय' शब्दे चैतद् तप्पक्खियउवासियाए वा अत्थगेइए केवलिपन्नत्तं धम्मं लभेज सवणयाए, अत्थेगइए केवलिपन्नत्तं धम्मनोलभेज सवणयाए। दर्शयिष्यते) "राया तए असोगचंदए वेसालिं नगरिं गहेत्थि'। से केणतुणं भंते ! एवं वुच्चइ असोचा णं० जाव नो लभेज आ०म०प्र० आ०चूला('पारिणामिया' 'कूलवालुक' शब्दयोश्चोदा सवणयाए ? गोयमा ! जस्स णं नाणावरणि-जाणं कम्माण हरिष्यते) खओवसमे नो कडे भवइ / से णं असोया केवलिस्स वा० जाव असोगजक्ख-पुं०(अशोकयक्ष) विजयपुरे नगरे नन्दनवने उद्याने तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मलभेज सवणयाए। स्वनामख्याते यक्षे, विपा०२ श्रु०३ अ०। जस्स णं नाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ, असोगदत्त-पुं०(अशोकदत्त) साकेतनगरे स्वनामख्याते इभ्ये, यस्य सेणं असोचा केवलिस्स वा० जाव तप्पक्खिय-उवासियाए वा समुद्रदत्तसागरदत्तनामानौ भ्रातरौ / दर्श०| केवलिपण्णत्तं धम्मं नो लभेज सवणयाए / असोगराय-पुं०(अशोकराज) चम्पायां वासुपूज्यजिनेन्द्रपुत्रमद्य से तेण8 णं गोयमा ! एवं वुचइ, तं चेव० जाव नो लभेज वनृपतिपुत्रीलक्ष्मीकुक्षिजातरोहिणीनाम्न्या अष्टभ्रातृभगिन्याः स्वयं-वरे सवणयाए / असोचा णं भंते ! केवलिस्स वा० जाव वृते पत्यौ, ती०३५ कल्प तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झेज्झा? गोयमा! असोचा णं केवलिस्स वा० जाव अत्थेगइए केवलं बोहिं असोगलया-स्त्री०(अशोकलता) तिर्यक्शाखाप्रसराभावाल्लता बुज्झेजा,अत्थेगइए केवलं बोहिं नो बुज्झेज्झा। से केणटेणं कृतिष्वशोकवृक्षेषु, जं०१ वक्ष०। मंते ! जाव नो बुज्झेज्झा ? गोयमा ! जस्स णं असोगवडिंसग-न०(अशोकावतंसक) सौधर्मादिविमानानां पूर्वस्या दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, से दिश्यवतंसके। रा०ा प्रज्ञा०जी०। णं असोचा केवलिस्स वा० जाव केवलं बोहिं बुज्झेज्जा, जस्स असोगवण-न०(अशोकवन) अशोकप्रधाने वने, अनु०॥ णं दरिसणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ, असोगवणिया-स्त्री०(अशोकवनिका)अशोकप्रधाने लघुवने, आ०म० से णं असोचा केवलिस्स वा० जाव केवलं बोहिं नो बुज्झेजा। द्विा ते तेणतुणं० जाव नो बुज्झेजा। असोचा णं मंते ! केवलिस्स वा० जाव तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता असोगवरपायव-पुं०(अशोकवरपादप)अत्युष्कृष्ट अशोकवृक्षे, "ईसिं आगाराओ अणगारियं पव्वएज्जा ? गोयमा ! असोचा णं असोगवरपायवसमुवट्ठिया उ"। जी०३ प्रति०। रा०। केवलिस्स वा० जाव उवासियाए वा अत्थेगइए केवलं मुडे असोगसिरि-पुं०(अशोकश्री) ६ब०॥ चन्द्रगुप्तस्यपौत्रे बिन्दु-सारस्य पुत्रे, भवित्ता आगाराओ अणगारियं पव्वएज्जा, अत्थेगइए केवलं पाटलिपुत्रे नगरे वीरमोक्षानन्तरं चन्द्रगुप्तोबिन्दु- सारोऽशोकश्रीः मुंडे भवित्ता आगाराओ अणगारियं नो पव्वएज्जा। सेकेणद्वेणं० सम्प्रतिः, राजानश्चैते उत्तरोत्तरं समृद्धिभाजो महाराजा अभवन्। कल्प० जाव नो पव्वएज्जा ? गोयमा ! जस्स णं धम्मंतराइयाणं 8 क्ष०ा "चंदगुत्तपपुत्तो उ, बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, कम्माणं खओवसमे कडे भवइ, से णं असोचा केवलिस्स अंधो जायइ कागणि" |862 / / विशे०। बृला नि० चू० वा० जाव केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वएजा।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy