SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०२] प्रत्यूपे पश्च हो वा // 14 // प्रत्यूषे त्यस्य चः स्यात् तत्संनिधौ षस्य हश्च वा। विधीयचतेच पचूहो, पचूसो तेन सिध्यतः।। त्व-थ्व-द्र-ध्वांच-छ-जझाः क्वचित् // 15|| त्व-थ्व-द्व-ध्वांच-छ-ज-झः क्वचिदेते भवन्ति हि। भुक्त्वा भोचा, ज्ञात्वा णचा, श्रुत्वा सोचा पृथ्वी पिच्छी। विद्वान् विजं, बुवा वुज्झा, एवं चान्यद्रूप वेद्यम्। "भोचा सयलं पिच्छिं, विजं बुज्झा अणण्णयग्गामि। चइऊण तवं काउं, सन्ती पत्ती सिवं परमं / " वृश्चिके श्वेर्च् // 16 // वृश्चिके श्चेः सस्वरस्य,ञ्चुरादेशो विभाष्यते। विञ्चुओ विंचुओ, पक्षे-विञ्छिओ, छोऽत्र बाध्यते। छोऽक्ष्यादौ // 17 // अक्ष्यादिपुछकारःस्थात् संयुक्तस्य, प्रबाध्य खम् / अच्छिं उच्छू लच्छी कच्छो, छीअंछीरंकुच्छी दच्छो। छेत्तं वच्छं उच्छा कच्छा, छुण्णो छारो सारिच्छंच। सरिच्छो मच्छिआकुच्छो, 'अयं वच्छो' छयं छुरो। छुहा, आर्षे तु-सारिक्खं, इक्खू खीरं च दृश्यते। अक्षी-थू-लक्ष्मी-श्रुत-कक्ष-कौक्षे-यकोक्ष-वक्ष:-क्षत-दक्षवृक्षाः।। कक्षा-क्षुर--क्षार-सदृक्ष-कुक्षि-क्षीर-क्षुधः क्षेत्रमथो शृणुष्व। सादृश्यं मक्षिका क्षुण्णः, कथितोऽक्ष्यादिरित्ययम्।। आकृतिग्रहणाः शब्दा, न संख्यानियमस्ततः / क्षमायां कौ // 18|| पृथिव्यर्थे क्षमाशब्दे, क्षस्य छादेश इष्यते। क्षमा क्ष्माऽपि छमा भूमिः, क्षान्त्यर्थे तु क्षमा खमा / / ऋक्षेवा // 16 // ऋक्षे क्षस्य छकारोवा, रिच्छो रिक्खोऽस्त्रियां मतौ। वृक्ष-क्षिप्ते (2/127) तिसूत्रेण, 'रुक्ख-बूढौ च सेत्स्यतः।। क्षण उत्सवे // 20 // उत्सवार्थ क्षणे क्षस्य छः,'छणो' स्यात् खणोऽन्यतः। हस्वात्थ्य -श्व-त्स-प्सामनिश्चले // 21 // ह्रस्वात् थ्य-श्व-त्स-प्सां, स्थाने छो भवति, निश्चले न स्यात्। मिच्छा, पच्छा, संव-च्छलो, जुगुच्छइ च लिच्छइ च।। ह्रस्वात् किम्? ऊसारिओ निश्चल इति किम्? च 'निचलो' येन। आर्ष-तथ्ये चोऽपि तु भवति ततः तच्चमिति रूपम् / / सामोत्सुकोत्सवे वा॥२२॥ उत्सुकोत्सव-सामर्थ्य, वा संयुक्तस्य छो भवेत्। सामच्छं वाच सामत्थं, उच्छुओ ऊसुओ तथा।। उच्छवो ऊसवो वा स्यात्, पृथगुक्तं द्वयं द्वयम्। स्पृहायाम् // 23 // संयुक्तस्य छकारः स्यात्, स्पृहायां फस्य बाधकः। छिहा, बाहुलकात् वापि निस्पृहो 'निप्पिहो' मतः॥ द्य-य्य-यो जः // 24 // ध-य्यानां तु युक्तानो, स्थाने जः संप्रवर्तते। (घ) मज्जं अवजं, (य्य) जज्जो च, सेज्जा, (4) भजा च भारिओ।। अभिमन्यौ ज-जौ वा // 25 // अभिमन्युपदेन्योर्जो,जश्चाऽऽदेशौ विकल्पनात्। अहिमजू अहिमञ्जू, अहिमन्नू तु पाक्षिकः।। [अभिग्रहणात् इह न भवति'मन्नू। साध्वस-ध्य-ह्यां झः॥२६॥ साध्वसे ध्य-ह्ययोश्च स्यान, युक्तयोझे हि, सज्झसं। सज्झाओ वज्झए झाणं, मज्झं बुज्झंचनज्झइ॥ ध्वजे वा // 27 // ध्वजे ध्वस्य झकारोवा, ततः स्यातां 'झओ' 'धओ'। इन्धौ झा॥२८|| इन्धौ धातौ तु युक्तस्य, 'झा' इत्यादेश इष्यते। समिज्झाइच विज्झाइ, चेदृशं संप्रयुज्यते।। वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः॥२६॥ वृत्ते प्रवृत्ते पत्तने, मृत्तिकायां कदर्थिते। संयुक्तस्य टकारः स्याद्, यथारूपं कवट्टिओ।। पयट्टो मट्टिओ वट्टो, पट्टणं समुदाहृतम्। तस्याधृदिौ // 30 // धूर्तादीन् वर्जयित्वा टो,'त' स्य स्थाने प्रवर्त्तते। केवट्टो नट्टई संव- ट्टिजट्टोपयट्टइ॥ धृर्तादौ तु विधिनीय, ततो धूर्तादिरुच्यते। धुत्तो कित्ती वत्ता, निवत्तओ वत्तिओ मुहूत्तो च // आवत्तणं च संव-तण च आवत्तओ मुत्ती। निवत्तणं च पक्त्तण-मुक्कत्तिओ वत्तिआ कत्तिओ च / / निव्वत्तओ पवत्तओ, संवत्तओ कत्तरी मुत्तो। आवर्तकावर्तनकीर्तिमूर्तिवार्ताप्रवर्तकमुहूर्तनिवर्तकाश्च / संवर्तकोत्कर्षितमूर्तधूर्तप्रवर्तनं वार्तिककार्तिकौ च।। वर्तिका कर्तरी चापि, संवर्तननिवर्तन। निर्वर्तकमसौ धृर्तादिर्गणः परिकीर्तितः॥ वृन्ते ण्टः // 31 // संयुक्तस्य भवेद्वृन्ते, ण्टाऽऽदेशो निर्विकल्पकः। तालवेण्टं च वेण्टं च यथा सिद्धिं समश्नुते॥ ठोऽस्थि-विसंस्थुले // 3 // विसंस्थुलेऽस्थिशब्दे च, संयुक्तस्य ठकारता। अट्ठी विसंठुलं तेन, पृथक् सिद्धिमुपागमत्।। स्त्यान-चतुर्थार्थ वा / / 33 / / अर्थ-स्त्यान-चतुर्थेषु, वासंयुक्तस्यठे भवेत्। ठीणं थीणं चउत्थोऽहो-ऽधनेऽत्थो धनवाचकः।। टस्याऽनुष्ट्रेष्टासंदष्टे // 34|| संदष्टामिष्टामुष्टं च त्यक्त्वा ष्टस्य तु ठे भवेत्। लट्ठी मुट्ठी सुरहाच, कटुं इट्ठो अणिट्टच / / उट्टो इट्टा च संदट्टोरूपमुष्ट्रादिसंभवम्। गर्ते मः॥३५॥ स्याद् गर्ते 'त' स्य डो, 'गड्डो गड्डा'-ऽयंटस्य वाधकः। सम्मर्द-वितर्दि-विच्छर्द-च्छर्दि-कपर्द-मर्दिते दस्य॥३६।। सम्म विच्छ छर्दि-वितर्दि-कपर्द-मर्दिते च। दस्य डकारो भवति, सम्मड्डो मड्डिओ छड्डी।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy