________________ असण्णि (ण) 840 - अभिषानराजेना-भाग 1 असब्भावुब्भावणा नं०। असण्णि दुविहा-अणागाढमिच्छदिट्टी, आगाढमिच्छदिही य। रमिति / तथा-ऋजुभावस्य कौटिल्यत्यागरूपस्या-ऽऽसेवनमनुष्ठानं नि०चू०५उ०। देशकेनेच कार्यम् / एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति असणिआउय-न०(असंज्ञयायुष) असंज्ञिना सताबद्धे परभव-प्रायोग्ये शिष्यस्तदुपवेशान्न कुतोऽपि दूरवर्ती स्यादिति। ध० 1 अधि०। आयुषि, भ०१ श०२ उ०। ("आउ" शब्दे द्वितीयभागे 15 पृष्ठे 13 असदारंभ-पुं०(असदारम्भ) प्राणवधादौ, पं०व०३ द्वार। "बालो अधिकारे चैतद्व्याख्यास्यते) ह्यसदारम्भः" बालो हि पूर्वोक्तः, असन् असुन्दर आरम्भोऽस्येत्यसअसण्णिभूय-पुं०(असंज्ञिभूत) मिथ्यादृष्टी, भ०१ श०२ उ०। दारम्भः, अविद्यमानं वा यदागमे व्यवच्छिन्नं, तदारभते इत्यसदारम्भः। असण्णिसुय-न०(असंज्ञिश्रुत) मिथ्यादृष्टिश्रुते, तच कालिको-पदेशेन न सदा सर्वदा स्वस्तिकालाद्यपेक्ष आरम्भोऽस्येति वा / "वृत्तं चारित्रं हेतूपदेशेन दृष्टिवादोपदेशेन च त्रिविधम्। नंगा आचूला ('सण्णिसुय खल्यसदारम्भविनिवृत्तिमत्तच्च सदनुष्ठानम्" असदारम्भोऽशोभनाssशब्दे चैतत्वक्ष्यते) रम्भः प्राणातिपाताद्याश्रवपञ्चकरूपः, ततो विनिवृत्तिमद् हिंसादिनिअसण्णिहिसंचय-पुं०(असंनिधिसंचय) न विद्यते संनिधेः पर्युषित- वृत्तिरूपमहिंसाद्यात्मकम् / षो०१ विव०। पञ्चा० खाद्यादेः सञ्चयो धारणं येषां ते तथा / संनिधिशून्ये युगलिकमनुष्ये, असह-पुं०(अशब्द)अर्द्धदिग्व्याप्यसाधुवादे, ग०२ अधि० ब० स०) जं०२ वक्ष०ा तं०जी०। शब्दवर्जित, वृ०३ उ०। असती-स्त्री०(असती) असंप्राप्तौ, नि०चू०१२ उ०ा "पमाएण वा असती असहहंत-त्रि०(अश्रद्दधत्) श्रद्धामकुर्वति, "भरुअच्छे वाणिओ चुक्कखलिएण वा"। महा०५ अ० असहहंतो उल्लेणिए"। बृ०३ उ० "एको देवो असद्दहतो''। नि००१ असत्त-त्रि०(अशक्त) असमर्थे, दर्श०) पिं०। 30 * असक्त-त्रि०) अपाकृतमदनतया समतृणमणिलेष्टुकाधने सम- | असद्दहण-न०(अश्रद्दधान)निगोदादिविचारविप्रत्यये,ध०२ अधिका तापन्ने,आचा०) "जे असता पावेहि कम्मेहिं' ये अपाकृतमदनतया असप्पवित्ति-स्वी०(असत्प्रवृत्ति)असुन्दरप्रवृत्तौ, षो०१६ विव०। समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः पापोपादा असप्पलावि(ण)-त्रि०(असत्प्रलापिन्) असद्भावप्रलापिनि, नि० 50 नानुष्ठानाऽरताः आचा०१ श्रु०५ अ०२ उ०। 16 उ० असत्त्व-न० नास्तित्वे, स्या०। पररूपेणाविद्यमानत्वे, नं० असबल-पुं०(अशबल) मालिन्यमात्ररहिते, प्रश्न०१ संव० द्वार / असत्ति-स्त्री०(अशक्ति) असंयोगे, असंपर्के, षो०४ विव०। शबलस्थानदूरवर्तिनि, आतु०। निरतिचारे, स्था०५ ठा०३ उ० असत्थ-न०(अशस्त्र) निरवद्यानुष्ठानरूपे संयमे, "से असत्थस्स अतिचारपङ्काभावात्। एकान्तविशुद्धचरणे, भ०२५ श०७ उ०) खेयण्णे, जे असत्थस्स खेयण्णे से पज्जवजातस्स खेयण्णे''। आचा० असबलायार-पुं०(अशबलाचार)विशुद्धाचारे, अशबलः सिता१श्रु०३ अ०१ उ०। सितवर्णोपेतबलीवर्द इवाऽकर्बुर आचारो विनयशिक्षाभाषा-गोचरादिको असत्थपरिणय-त्रि०(अशस्त्रपरिणत) अशस्त्रोपहते, आचा० यस्य सोऽशबलाचारः। व्य०३ उ०। २०१अ०८30 ('अपरिणय' शब्देऽस्मिन्नेव भागे 601 पृष्ठेऽस्य सूत्राण्युक्तानि) असम्म-त्रि०(असभ्य) सभोपवेशनाऽयोग्ये खले, औ| आवा स्था०। अशोभने असद्भावप्ररूपकेऽसभ्ये, यथा-श्यामा कतण्डुलमानोऽयअसदायार-पुं०(असदाचार) सदाचारविलक्षणे हिंसाऽनृतादौ, ध० मात्मा, इतिवदन्तः पण्डिताः। नि०चू०१६ उ०॥ असदाचारः सदाचारविलक्षणो हिंसाऽनृतादिर्दशविधः पापहेतुर्भेदरूपः / यथोक्तम्- "हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धा-नमेव च / असम्भवयण-त्रि०(असभ्यवचन) खरकर्कशादिके दुर्वचने, क्रोधादयश्च चत्वारः, इति पापस्य हेतवः" ||1|| तस्य गर्दा यथा- "असम्भवयणहि य कलुणा विवन्नत्था''। दश०८ अ०२ उ०। " न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम्। असम्भाव-त्रि०(असद्भाव) अविद्यमानार्थे, औ०। प्रश्न०। ज्ञा० न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः॥१॥ अतथ्यभावे, आव०५अ०। सद्भावस्याभावे, पिं०। अविद्यमानाः सन्तःद्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते। परमार्थसन्तः, भावा जीवादयोऽभिधेयभूता यस्मिन् तदसद्भावम्। मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥शश सर्वव्याप्यादिरूपात्मादिप्रतिपादके कुप्रवचने, उत्त०३ अ० वरं ज्वालाकुले क्षिप्तो, देहिनाऽत्मा हुताशने। असब्मावठ्ठवणा-स्त्री०(असद्भावस्थापना)अक्षादिषु मुन्याकारवत्यां नेतु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन / / 3 / / स्थापनायाम,साध्वाद्याकारस्य तत्राऽसद्भावात्। अनु०। इति तत्त्वाश्रद्धानं गर्हा, एवं हिंसादिष्वपि गयिोजना कार्या / तथातस्याऽसदाचारस्य हिंसादेः स्वरूपकथनं, यथा-प्रमत्तयोगात् असम्भावपट्ठवणा-स्त्री०(असद्भावप्रस्थापना) असदभूतार्थ कल्पप्राणव्यपरोपणं हिंसा, असदभिधानं मृषा, अदत्तादानं स्तेयम् नायाम, भ०११ श०१० उ० जी०। मैथुनमब्रह्म, मूर्छा परिग्रह इत्यादि / तथा-स्वयमाचारकथकेन असम्भावुडभावणा-स्त्री०(असद्भावोद्भावना) 6 त०। अवि परिहारोऽसदाचारस्य संपादनीयः, यत स्वयमसदाचारमपरिहरतो | द्यमानार्थानामुत्प्रेक्षणे, औ०। यथाऽस्त्यात्मा सर्वगतः, श्यामाक धर्मकथनं नटवैराग्यकथनमिवानादेयमयं स्यात्, नतु साध्यसिद्धिक- | तण्डुलमात्रो वेत्यादि / दश०४ अ०) अचौरेऽपि चौरोऽयमित्यादि वा