SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ असज्झाइय 835 - अभिधानराजेन्द्रः - भाग 1 असह अस्य व्याख्या प्राग्वत्। व्य०७उधo) जे मिक्खू अप्पणो अस्सज्झाइए सज्झायं करेइ, करंतं वा साइज्जइ।।१६| अप्पणो सरीरे समुत्थे असज्झाइए ति सज्झाओ अप्पणा ण कायव्यो। परस्स पुण ण वायणादायव्या महंतेसु गच्छेसु। अव्वाउलाण णिव्वो-ढयाण व होजं ति सज्झाओ। अरिसाभगंदलासुं, इति वायणसुत्त संबंधो॥१३६|| अव्वाउलत्तणओ समणीण य णिव्वोद्यसंभवो नाम सज्झाओ ण भविस्सति, तेण वायणसुत्ते विही भण्णति / नि०चू०१४उ०। अस्वाध्यायदिनत्रयान्तः कृत उपवास आलोचना तपसि एति, न वा ? इति पण्डितरविसागरगणिकृतप्रश्वस्य हीरविजय- सूरिकृतमुत्तरम्- अस्वाध्यायदिनत्रयान्तःकृत उपवास आलोचना तपसि नायाति। ही०२प्रका० चैत्राश्विनमासचतुर्मासकद्रिक-सत्का अस्वाध्यायाः पञ्चमीचतुर्दशीयामद्वयाऽनन्तरं यल्लगन्ति तद्यामद्वयं तिथिभोगापेक्षया, किंवा औदयिकापेक्षयेति प्रश्ने, चैत्राश्विन-मासयोः पश्चमीतिथेर‘दस्वाध्याया लगन्ति, न तु सूर्योदयात्, एवं चतुर्मासकस्याऽ-स्वाध्यायोऽपि चतुर्दशीतिथेराल्लगतीति वृद्धसंप्रदाय इति (156) तथा तिरश्चोऽस्थि सरसंभवति, तस्यास्वाध्यायिक कियतः प्रहरान् यावद्भवतीति प्रश्ने, तिर्यगस्थि त्रिप्रहराणामुपरि यावत्सरसं तावदस्वाध्यायिक भवतीति ज्ञायते (213) / तथाऽऽश्विनमासाऽस्वाध्यायदिनेषु सिद्धान्तगाथापञ्चकं पठन्ति, तस्य तत्पठनं कल्पते नवेति प्रश्ने, अस्वाध्यायदिनेषु सिद्धान्तसंबन्ध्येकगाथापाठोऽपि न शुद्ध्यतीति (236) / तथा- सूर्यग्रहणं यद्भवति तदस्वाध्यायिकं कुत आरम्भ्य कियद्यावद्भवति ? तथा यौगिकानां कियन्ति प्रवेदनानि न शुद्धयन्तीति प्रश्ने, यतः सूर्यग्रहणं भवति, तत आरभ्याऽहोरात्रं यावदस्वाध्यायिक, तदनुसारेणैकं प्रवेदनमशुद्धं ज्ञायत इति (210) / सेन०३ उल्ला०ा तथाऽऽश्विनाऽस्वाध्यायिकदिनत्रयमुपदेशमालादिन गण्यते, तथा चतुर्मासकत्रयास्वाध्यायिके तद् गण्यते नवेति प्रश्ने, तदस्वाध्यायिके दिनत्रयमुपधानमध्ये, न तथा चतुर्मासकत्रये, तस्माच्चतुर्मासक-त्रयास्वाध्यायिके उपदेशमालादि गण्यते (54) / सेन०४ उल्ला०॥ असज्झाइयणिज्जुत्ति-स्त्री०(अस्वाध्यायिकनियुक्ति) अस्वाध्यायिकप्रतिपादकाऽऽवश्यकान्तर्गतप्रतिक्रमणाध्ययनमध्य- गते भद्रबाहुस्वामिकृते नियुक्तिग्रन्थे, आवा "असझाइअनिचुत्तिं, वुच्छामी धीरपुरिसपन्नत्तं / जंनाऊण सुविहिआ, पवयणसारं उवलहति" ||1|| "असझाइअनिजुत्ती, कहिआ भे धीरपुरिसपन्नत्ता। संजमतवट्ठगाणं, निम्गंथाणं महरिसीणं / / 10 // असझाइअनिजुर्ति, जुत्तं जंताव चरणकरणमाउत्ता। साहू खवंति कम्मं, अणेगभवसंचिअमणतं' / / 11 / / गाथाद्वयं निगदसिद्धम्। आव०४ अ०। असढ-पुं०(अशठ) शठभावरहिते, ओघ०। रागद्वेषरहिते कालिकाचार्यादिवत्प्रमाणस्थे, बृ०३उ०। अभ्रान्ते, द्वा०रद्वा० अमाया-विनि, जीत०। सरलात्मनि, जीत०। आ०म० पराऽवञ्चके, ध० १अधि०। ध०र०। अनुष्ठानं प्रति अनालस्यवति, दर्श०। इन्द्रियविषयनिग्रहकारिणि, नि०चू०१०उ०। सप्तमगुणवत्साधौ, शठो हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो भवति। प्रव०२३६ द्वार। साम्प्रतमशठ इति सप्तमं स्पष्टयन्नाहअसढो परं न वंचइ, वीससणिज्जो पसंसणिज्जोय। उजमइ भावसारं, उचिओ धम्मस्स तेणेसो // 14 // शठो मायावी, तद्विपरीतोऽशठः परमन्यं न वञ्चति नाभिसंधत्तेऽत एष विश्वसनीयः, प्रत्ययस्थानं भवति / इतरः पुनः पुनः वञ्चयन्नपि न विश्वासकारणम् / यदुक्तम्- "मायाशीलः पुरुषो, यद्यपि न करोति किंचिदपराधम् / सर्प इवाऽविश्वास्यो, भवति तथाऽप्यात्मदोषहतः" ||1|| तथा-प्रशंसनीयः श्लाघनीयश्च स्यात, अशठ इति प्रक्रमः / यदवाचि- "यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। धन्यास्ते त्रितये येषां, विसंवादोन विद्यते" ||1|| तथोद्यच्छति प्रवर्तते, धर्मानुष्ठाने इति शेषः / भावसारं सद्भावसुन्दरं स्वचित्तरञ्जनानुगतं, न पुनः पररञ्जनायेति, दुष्प्रापं च स्वचित्तरञ्जनम् / तथाचोक्तम्- "भूयांसो भूरिलोकस्य चमत्कार-करा नराः। रञ्जयन्ति स्वचित्तं ये, भूतले तेऽथ पञ्चषाः" ||1|| तथा- "कृत्रिमैडम्बरश्चित्रैः, शक्यस्तोषयितुं परः। आत्मा तु वास्तवैरेव, हंतकः परितुष्यति' / / 1 / / इति / उचितो योग्यो, धर्मस्य पूर्वव्यावर्णितस्वरूपस्य, तेन कारणेनैषोऽशठः, सार्थवाह-पुत्रचक्रदेववत्। चक्रदेवचरितं त्वेवम्अस्थि विदेहे चंपाऽऽवासपुरंपउरपउरपरिकलियं। तत्थाऽऽसि सत्थवाहो, अइरुद्दो रुदेवु त्ति // 1 // तस्स य भज्जा सोमा, सहावसोमा कयाइ गिहिधम्म। सा पडिवाइ गणिणीए बालचंदाए पासम्मि||२|| तं किंचि विसयविमुह, दलृपउट्ठो भणेइसे भत्ता। मुंच पिए ! धम्ममिम, भोगिं पि व भोगविग्धकरं / / 3 / / सा साहइ भोगेहिं, रोगेहि व मह कयं इमो आह / किं चइउंदिट्ठमदिट्ठकप्पणं कुणसितं मूढ ! ||4|| सा भणइ इमे विसया, पसुगणसाहारणा वि पचक्खा। आणिस्सरियाइफलो, विकिं नधम्मो समक्खो ते॥५॥ उत्तरदाणअसत्तो, विलक्खचित्तो अइव स विरत्तो। आलवणाइविरतो, तीए समं वयइ सव्वत्तो // 6 // अन्नं मग्गह कन्नं, सोमा अस्थि त्ति लहइन यतोसो। तम्मारणहेउमहिं, ठवइ मिहंतो घडे खिविउं / / 7 / / भणइ पिए ! अमुगघडाओ दाममाणेसुसा वि सरलमणा। जा खिवइ कर कुंभे, ता डक्का कसिणभुयगेण ||8|| डका अहं ति पइणो, सा साहइ सो वि गाढसढयाए। गारुडिया गारुडिया, इचाइ करेइ हलबोल // 6 // सिग्घं से उल्लडियं, चिउरेहिं निवडियं च दसणेहिं। विसभीएहि व पाणेहि दूरदूरेण ओसरियं // 10 // अचइय सोमा सोहम्म-कप्पलीलावयंससुविमाणे। पलिओवमट्टिईया, सोमा सुरसुंदरी जाया।।११।। रुद्दो सरुद्ददेवो, नागसिरिंनागदत्तसिद्विसुयं। परिणीय नीइबाहाइ भुंजिउं पंचविहविसए॥१२॥ रुद्दज्झाणोवगओ, नरयावासम्मि पढमपुढवीए। खाडक्खडाभिहाणे, पलियाऊ नारओ जाओ||१३|| अह सो सोमाजीवो, चविउंसोहम्मओ विदेहम्मि।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy