SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः यौवनं न स्त्रियां क्लीबे तारुण्यं यौवनी स्त्रियाम् । वृद्धवं स्थाविरं क्लीबे वार्द्धकं वृद्धसंघके ॥ वलितः पलितोऽपि स्यात्रिष्वथो पलितं तु षण् ॥८॥ पलितं' जरसा शाक्ल्यं केशादिषु वली स्त्रियाम् । त्वचोर्थादूमिपर्यायास्त्वक्तरङ्गः पुमानयम् ॥८६॥ अस्थ्नस्त्वक स्नायुशैथिल्यमथोत्तानशयात्रिषु । पाकोऽर्भकः शिशुः शावः पृथुको डिम्भ इत्यपि ॥१०॥ स्यात्योतो हितपर्यायो गर्भोऽपि गरभः पुनः । बाला वटुर्माणवकः क्षीरकण्ठः स्तनधयः ॥११॥ स्यादुत्तानशयश्चापि दारकोप्यथ तद्भिदः । जातमात्रो जातकः स्यादेकादशदिनावधि ॥१२॥ ततः षण्मासपर्यन्तं शिशुः संवत्सरावधि । पृथुकोथा त्रिवर्षात्तु वटुरब्दाच्च सप्तमात् ॥३॥ सुकुमारो माणवकः, पोगण्डस्तु दशावधि । कैशोर प्रापञ्चदशायुवा तु त्रिंशदब्दकः ॥४॥ श्रापञ्चाशवब्दं मध्यो वृद्धोऽशीत्यवधिस्ततः । आसन्नास्तमयस्तत्र वर्षीयानुपधूपितः ॥॥ वलितंBK २ वलि प्रस्नCB याKCB५ गमरःB६ या
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy