SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः १६ पदविः स्त्री पुंसि वाटः पथः पेंडः पुमानयम् । वत्तंन्येकपदी पद्या वर्तनिः पद्धतिः स्त्रियाम् ॥ १४ ॥ अयनं वर्त्तनं वर्त्म क्लीबे स्याच्छरणियोः। अथाचारो वहो माथोऽपथं क्लीबेऽपथोऽपि वा ॥६५॥ व्यध्वो दुरध्वो विषथः कदध्वा कापथोऽस्त्रियः । हस्त्यश्वरथपादातगमनोऽध्वा तु संकुलः ॥ ६६ ॥ द्विमार्गो द्विपथं चारपथोऽथ त्रिपथे त्रिकम् । चतुष्पथे चतुष्कं स्यात्संस्थानं बहुमार्गके ॥ १७॥ चत्वरं चाथ शृङ्गाट त्रिमार्या यत्र संगमः। प्रान्तरं दूरशून्योध्वाप्यथ वर्त्मनि दुर्गमे ॥ १७ ॥ कान्तारमस्त्रियां च स्यादुर्गमार्गाऽपि दुर्गमः । संधिला तु सुरङ्गा स्याद्गूढमार्गो भुवोन्तरा ॥ ६ ॥ घण्टापथः संसरणं श्रीपथः स्यान्महापथः । राजपर्यायमार्गार्थः स पुरस्योपनिष्करम् ॥ १० ॥ उपनिष्क्रमणं पर्व मध्यमाङ्गुलिमध्यमम् । स्यादङ्गुलं तैदशभिर्वितस्तिस्तयुगेन च ॥ १०१॥ हस्तो हस्तैश्चतुर्भिः स्याद्धनुदण्डश्च तैः पुनः । द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुतं पुनः ॥१०२॥ , पापणं प्रायणं २ ३ चावार ४ त:
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy