________________
केशवकृतः कल्पद्रुकोशः
२
स्त्रियां कपोतपाली' स्याद्विटङ्क पुंनपुंसकम् । स्त्री द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥७६॥ वातश्वापि वा विज्ञेयाः स्युः स्त्रियामिमाः । तोरी बर्द्वािर पुरद्वारं तु गोपुरम् ॥७७॥ तिर्यगायतवंशादि श्लक्ष्णेषीकादिनिर्मिते । द्वाराघावरणे जालमालाभिव्यञ्जके बहिः ॥७८॥ तोरणोपरि मङ्गल्यं दाम वन्दनमालिका | वर्द्धमानं तु तद्द्वारं येन वध्योपनीयते ॥ ७६ ॥ श्रमार्गे रचितं द्वारमपद्वारं च मोरिका । श्रथ हस्तिनखः कूटं पूर्छारोपरिकूटकम् ॥८०॥ स्त्रियां द्वाः स्यात्कपाटं च कवाटं च कुवाटकम् | त्रिष्वेते चाररिरपि ननाऽररमथ त्रिषु ॥ ८१ ॥ स्यादर्गलं तु परिघः पुमान्स्यादथ सूचिका ।
ल्पिका चेदर्गलिका कूचिका कुञ्चिकापि च ॥८२॥ पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ ।
ल्यादेरधिष्ठाने श्रृंखला वल्गनी स्त्रियौ ॥८३॥ द्वारयन्त्रं तु तालं स्यादस्योद्घाटनयन्त्रकम् । प्रतिताल्यपि ताली स्याद्वहुभेदान्यमून्यपि ॥ ८४ ॥
१७
१ लि: B २ प्रति ३ यास्तु B ४ वर्ष B VB काK ६ वलिनी B ७ तालि; B ३