SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः २ स्त्रियां कपोतपाली' स्याद्विटङ्क पुंनपुंसकम् । स्त्री द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥७६॥ वातश्वापि वा विज्ञेयाः स्युः स्त्रियामिमाः । तोरी बर्द्वािर पुरद्वारं तु गोपुरम् ॥७७॥ तिर्यगायतवंशादि श्लक्ष्णेषीकादिनिर्मिते । द्वाराघावरणे जालमालाभिव्यञ्जके बहिः ॥७८॥ तोरणोपरि मङ्गल्यं दाम वन्दनमालिका | वर्द्धमानं तु तद्द्वारं येन वध्योपनीयते ॥ ७६ ॥ श्रमार्गे रचितं द्वारमपद्वारं च मोरिका । श्रथ हस्तिनखः कूटं पूर्छारोपरिकूटकम् ॥८०॥ स्त्रियां द्वाः स्यात्कपाटं च कवाटं च कुवाटकम् | त्रिष्वेते चाररिरपि ननाऽररमथ त्रिषु ॥ ८१ ॥ स्यादर्गलं तु परिघः पुमान्स्यादथ सूचिका । ल्पिका चेदर्गलिका कूचिका कुञ्चिकापि च ॥८२॥ पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ । ल्यादेरधिष्ठाने श्रृंखला वल्गनी स्त्रियौ ॥८३॥ द्वारयन्त्रं तु तालं स्यादस्योद्घाटनयन्त्रकम् । प्रतिताल्यपि ताली स्याद्वहुभेदान्यमून्यपि ॥ ८४ ॥ १७ १ लि: B २ प्रति ३ यास्तु B ४ वर्ष B VB काK ६ वलिनी B ७ तालि; B ३
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy