SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः १५ निशाग्रहं तु गोजारिः स्त्रियां गुप्तगृहं च तत् । वारित्रापि च कारावी' भ्रमजङ्गमतः कुटी ॥५८॥ मूर्द्धखोलं खपरिका क्लीबे पत्रपिशाचिका। कायमानं ननोशीरसुगन्धतृणनिर्मितम् ॥५६॥। स्यादस्त्रियां वास्तुग्रहं गृहपोतक इत्यपि । क्लीबे वधूटी शयनं वातायनं गवाक्षकः ॥६॥ गृहाक्षो मण्डपो ऽस्त्रीस्याजनपर्यायसंश्रयः। बहुमानुषसंकीर्ण निर्मुटं च करागलम् ॥६१॥ हादि धनिनां वासः प्रासादस्तु प्रसाद वत् । देवभूमीशपर्यायात्सद्मार्थो थोपकारिका ॥६२॥ उपकार्याथ सौधोऽ स्त्री सद्म धामापि राजतः । चन्द्रशाला तु वलभिर्वलभी चन्द्रशालिका ॥६३॥ वडभिर्वडभी चूडा चूला च स्युस्त्रियामिमाः । विमानमथ तद्भदास्तत्र विच्छन्दकोऽस्त्रियाम् ॥६४॥ विच्छर्दकोऽपि वा क्लीबे नन्दावर्तश्च न स्त्रियाम् । नन्द्यावतॊऽपि वा क्लीबे सर्वतोभद्र इत्यपि ॥६५॥ वा पुंसि वर्द्धमानोऽस्त्री रुचकस्वस्तिकौ समौ। सिंहाद्वारपर्यायं तत्रैव स्या'प्रवेशनम् ॥६६॥ १ थी २ मूर्द्ध स्थोल ३ टB ४ दना दनः ५ HिB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy