SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः कम्पावारोपि तद्वत्स्युस्तस्य भेदा श्रनेकशः । प्राकारायं कपिकाटक्रमेभ्यः शिरसार्थकम् ॥३१॥ प्राकारभित्तिमूले स्यात् स्त्रियां नेमिरतः पुनः । प्राचीनं' परिवारः स्याद्गमादौ प्रान्तता वृतिः ॥३२॥ कुड्यमत्री स्त्रियां भित्तिः करभः पुंस्यथास्त्रियाम् । यदन्तर्न्यस्तमृतक देहं प्रायेोर्द्धकुड्यकम् ॥३३॥ एडूकमेडुकं न स्त्री स्यातामथ निवेशनम् । सदनं सादनं वेश्म भवनं मन्दिरं विटम् ॥३४॥ निशान्तं धाम शरणं कुलं गेहं निकेतनम् । गारं चादवसितमागारं चाधिवासनम् ॥३५॥ शिविरं विशयं पस्त्यम को वस्त्यमिमानि षण । शाला सभा च वसतिर्वसती च स्त्रियामिमाः ॥ ३६ ॥ गृहं निकेतं निलयमालयं पुन्नपुंसकम् । द्वयोः कुटी कुटीरो ना वेश' श्रावसथः क्षयः ॥३७॥ श्रध्यानिसंभ्यो वासः स्याद्विश्रा मावसथाश्रयो । श्रावसथ्यो'पि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८॥ लिन्दभेदैरेवं स्युर्गृहभेदाश्च षोडश । ध्रुवं हीनमलिन्देन धन्यं स्यात्प्रागलिन्दकम् ॥ ३६॥ १२ १ २ २ ३ वितम् १ ४ सता K सितम् C ५ केश C ६ थ्या
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy