SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः स्त्रियां नर्म (४५०) श्चापि नर्मखैः २५० पुरम स्त्रियाम् । तदर्द्धमस्त्रियां खेटस्तस्यार्द्धं पत्तनोऽस्त्रियाम् || २ || तदर्द्ध निगमः पुंसि तदर्द्ध तु निवेशनम् । स्त्रियां पुरीपूःपुरयः पुरं वा नगरं च वा ॥३॥ वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् । स्यादभिष्य 'न्दिवमनमुपपर्यायतः पुरम् ||४|| शाखानगरपर्याय ग्रामः कर्षुकवासभूः । श्रथासंनिपर्युपेभ्यः परः स्याद्वसथः पुमान् ॥५॥ जन्यं तु ग्रामपर्यीयमुखपर्यायमित्यपि । पाटकस्तु तद्बहिः " स्यादाघाटस्तु घटावधिः ॥ ६ ॥ तावसानं स्त्री सीमा मर्यादापि च सीमनि । ग्रामसीमा तूपशल्यं ना कठः * कण्ठकश्च सः ॥७॥ पुंसि क्लीबे तु मालः स्याद् ग्रामग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ ८ ॥ श्राभीरपल्ली घोषः स्या" दूधजो नीशे वनांतरा । वाटल्के त पल्ली स्त्री पल्लिरप्यथ न स्त्रियाम् ॥६॥ ४ पक्कणः " शबरावासे वेश्या जनसमाश्रये । वेशः पुंसि स्त्रियां वेश्याप्यथ पुंसि द्विजन्मनाम् ॥१०॥ १न्द Ragh २ कषुक K P K 码 ७ द KL ३ ठ C ४ : B ५ म पक्कणः अम पक्कणं C २ ६ नाटकः कण्ट
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy