SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः गुरुं श्रीदक्षिणामूर्त्तिं विभुं विश्वेश्वरं परम् । सर्वज्ञं तमनाद्यन्तं रात्रिंदिवमुपास्महे ॥१॥ कात्यवाचस्पतिव्याडिभागुर्यमरमङ्गलाः । साहसाङ्गमहेशाद्या विजयन्ते जिनान्तिमाः ॥२॥ समालोक्य मतान्येषां कल्पदुर खिलार्थदः । क्रियते केशवेनायं नामप्रकृतिबोधनः ॥३॥ रूपतया साहचर्याद्वा विशेष विधितः क्वचित् । स्त्रीपुंवप्रकृतयो ज्ञेयास्तत्र स्त्रियां स्त्रियि ॥४॥ स्त्री पुंसि ना नरि पुमान् पुं क्लीबे षण्नपुंसकम् । युग्मे द्वयोस्त्रप्रकृतौ त्रिषु, शेषार्थवाचकम् ॥५॥ निषेधेत्वादिमग्राहि स्वार्थानामन्तगामिनाम् । 'थारम्भे पर्याय परिवृत्तिप्रसङ्गतः ॥६॥ प्रत्ययार्थैः प्रकृतयस्तदुत्पत्तिप्रसङ्गतः । पर्यायपदमारभ्य ज्ञेयं नामात्र सर्वतः ॥७॥ समस्त पदपर्यायपरिवर्तनमत्र तु । श्रालंकारिकसिद्धान्तासह्यत्वेऽपि विलाक्यताम् ॥८॥ टिप्पणानि * जिनेात्र हेमचन्द्रोभिप्रेत इति प्रतिभाति । वैजयन्तीकृतो यादवस्य नाम कथं न गृहीतं केशवेनेति न विद्मः ॥ १ अथेतित्वर्थ B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy