SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION *A LIST OF SANSKRIT LEXICAL WORKS KNOWN TO US. प्रकारादिनिघण्टुः बृहदभिधानचिन्तामणिः अकारादिशब्दमञ्जरी अभिधानचूडामणि निघण्टुराजो राजअक्षरान्तनिघण्टुर्भट्टोजिदीक्षितस्य प्रत्यय- निघण्टुर्वा नरहरिकृतः p. xlix मालानिघण्टुश्च अभिधानतन्त्रं (नामलिङ्गानुशासन) अगस्त्यनिघण्टुः जटाधरकृतम् p. xlii अङ्कसंज्ञा रामानन्दतीर्थकृता अभिधानमञ्जरी अजयपालस्यानेकार्थकोशः p. xxx अभिधानमाला अनादिकोशः अभिधानरत्नमाला वैद्यकनिघण्टुः p. xlix अनेकार्थकोशो हेमचन्द्रकृतः अभिधानरत्नमाला हलायुधकृता p. xxvf (अनेकार्थसंग्रहः) p. xxxviif __तट्टीका अाजडकृता तदव्याख्या तेनैव कृता अभिधानराजेन्द्रकोशः p. lii अनेकार्थकैरवाकरकौमुदी p. xxxviii अमरकाशो नामलिङ्गानुशासनं त्रिकाण्ड वाअनेकार्थतिलकं नानार्थरनतिलकं वा pp. xvi-xvii महीपकृतम् p. xli तट्टीका:-अमरपब्जिका अनेकार्थध्वनिमञ्जरी p. xlii अमरपदमुकुरो रङ्गाचार्यस्य अनेकार्थनाममाला अमरविवेकः अनेकार्थशेषः बृहद्वृत्तिः अनेकार्थसंग्रहो नाम हेमचन्द्रकृतोनेकार्थ- व्याख्याप्रदीपोऽच्युतोपाध्यायस्य कोशः, अपरश्चार्वाचीनः p. xxxviif p. xxi अनेकार्थसमुच्चयः शाश्वतकृतः p. xxivi अप्पयदीक्षितकृता टीका अनेकार्थनामसंग्रहमालिका क्रियाकलाप आशाधरकृतः अप्पयदीक्षितकृता काशिका काशिनाथकृता अभिधानचिन्तामणिः (अभिधान अमरकाशोद्धाटनं क्षीरस्वामिकृतम चिन्तामणिनाममाला) p. xxxvi ___p. xvii तट्टीकाः-अवचूरिः बालबोधिनी गोस्वामिकृता नामसारोद्धारः कौमुदी नयनानन्दरामचन्द्रयाः स्वोपज्ञव्याख्या अमरकोशपञ्जिका (पदार्थकौमुदी) व्युत्पत्तिरनाकरो नारायणस्य p. xix देवसागरगणिकृतः शब्दार्थसंदीपिका नारायणविद्याविनोमहेन्द्रसूरिकृता टीका दस्य वादिश्रीवल्लभः " " सुबोधिनी नीलकण्ठस्य p. xxi नाम्नां सारोद्धारो वल्लभगणिकृतः । अमरकोशमाला परमानन्दस्य अभिधानचिन्तामणिशिलोन्छ: p. xxxvii | " , पम्जिका बृहस्पतेः शेषनाममाला ! मुग्धबोधिनी भरतसेनस्य p. xx शेषसंग्रहः " व्याख्यासुधा (सुबोधिनी) भानुशेषसारोद्धारः जीदीक्षितरामाश्रमस्य p.xix • The references are to the Introduction.
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy