SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः १५७ धर्मः खभावे रुचको भूषाभिन्मातु'लुङ्गयोः । पाताले वाडवो वधः सीसामलकः फले ॥१४॥ पिरजंगलसखातिपिटकामांसजन्तुषु ।। मधुपिण्डौ सुरातन्वौ नाम सेवालमध्ययोः ॥१४२॥ एकाद्रात्रः समाहारे तथा सूतकुकूलको । वलीकवैनीतकयोस्तद्वभ्रमरकस्य च ॥१४३॥ वल्कवल्मीकमरककल्कानां पुलकस्य च । करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥१४४॥ स्यान्मणिकस्तबकयोर्वितकैडकयोस्ततः । तटाकचूचकाभ्यां च तडाकेन सहैव च ॥१४५॥ वालंकालकतङ्कानां निष्कतालकयोरपि । स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥१४६॥ कोरकालीककरकपानकानां समन्ततः । विशेषकस्य चषककंठाकाभ्यां ततोऽपि च ॥१४७॥ स्याच्छाटककुन्दुकयो कमञ्चकयोरपि । विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥१४॥ पुस्तकेन पिभाकेन तथैवमुस्तकेन च।। मस्तकस्य वर्णकस्य मुक्कमूषिकयोरपि ॥१४॥ १ लिङ्गयोःCK २ पिटमङ्गलसवानां ३ जन्तुष्वित्यनन्तरमेवB ( Baroda) पुस्तकं समाप्यते । इति कल्पद्रुकोशः समाप्तः इति च तत्र लिखितम् ॥
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy