SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४७४ केशवकृतः कल्पद्रुकोशः लाजावस्त्रदशा भूम्नी दायाः प्रत्ययभेदतः । अल्पाख्यापत्यवचनतद्धितस्तिन्दुकस्य तु ॥११४॥ चर्मप्रसेवकस्य स्या दृघुटिकस्य ततोऽपि च । शुण्डिकस्य सल्लंकस्य शल्यकस्याप्यनन्तरम् ॥११५॥ वृश्चिकस्य चुलुकस्य 'स्या डुक्तुरष्कयोः । पिपीलकस्य शुङ्गो घलम्बानां भुजशाटयोः ॥११६॥ सृपाटसटकीटानां स्याकिराटचपेटयोः। किट स्फटघटानां च तथा वर्वटकैटयोः ॥११७॥ "फडचुडगुडानां च तथैव फणशाणयोः । वारिपर्णस्य गर्तस्य रथाजमोदयोरपि ॥११८॥ विधकूपकलम्बानां जित्यस्य सहवध्रया । सहचर मुद्गरयो हीरस्य कृशरस्य च ॥११॥ नालिकेरस्य शारस्य "बहुकरकुठारयोः । स्यान्म"सूरशफरयोर्वल्लरस्य ततः पुनः ॥१२०॥ कीलरालपटोलानां तथा कम्बलभल्लयोः । १२दंशगण्डुपरभसलालसानां ततोऽपि च ॥१२१॥ विघसस्य वृत्तिकुटिवितस्तीनां कुटेरपि । १ऊमीशमीमेथिमेधिमसीनां पाटलेरपि ॥१२२॥ १ भूम्नीदाद्याः भूम्निदाछाःB २ वुदिकस्य B ३ स्याञ्च दुष्करपृष्टयोःB ४ पलबानां B५ स्फुट B ६ पर्यटB ७ फटचुटB ८ मुहरयोB ६ हरिस्यCK 1. पङ्गःB "मयर B १२ वराB १३ वेधसस्यCK १४ उमी B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy