SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ४६२ केशवकृतः कल्पद्रुकोशः . फलपाकगृहे गञ्जाप्यथाहंपूर्वि कादिकाः । मघापकृत्तिका वर्षाः स्युर्बहुवे निरन्तराः ||१०|| वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः । गायत्र्युष्णिकप्रभृतयश्छन्दो भेदास्तथाष्टकाः || ११|| स्या' दल्छूकेष्टकेषी कोल्कोर्मिका कुञ्जिकेन्धिका । कनीनिका च कलिका कणिकापि च कूचिका ॥१२॥ कूर्चिका कोशिका केका कोणिका च कृपाटिका । स्यात्पचिका कञ्चुलिका ततोऽपि च गवेधुका ॥१३॥ जलौका झिरुका टीका त्रिका दृषा कृपा समा । धूका च ध्रुवकानीका पादुका च पताकया || १४ || स्यात्पाचिका पूपलिका पंचिकापि च पिंडिका । पर्यस्तिका बृहतिका मानिका मिहिका तथा ॥१५॥ मक्षिका चापि मूका स्याद्वाका तद्वद्विपादिका । धालुका शिविका 'न्यूका शम्बूकापि च सर्जिका ॥ १६ ॥ संवर्त्तिका हसनिका त्रविका च हसन्तिका । परिखाखा शिखा शाखा विशिखा च सुरङ्गन्या ॥१७॥ भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया । कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥१८ १ दनू के B a क्षपाटिका B २ पल्लिका ३ दूषांकया दूषिकया B ४ प्रस्ता * धापिका B ६ का B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy