SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ४५१ क्षीजनं कीचकानां च भेरीशब्दस्तु द१रः । स्यात्प्रतर्ध्वनिपर्यायः प्रतिच्छन्दः 'प्रतिष्कशः ॥१०८॥ कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके । ब्रह्म 'प्रकाण्डः प्रथमः साङ्गः सिद्धिमुपागतः ॥१०॥ यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः । पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥१॥ दैत्यदानवपर्यायशत्रुपर्याय इत्यपि । बभ्रुश्चतुर्भुजः कृष्णो 'वासुभद्रो विरञ्चनः ॥२॥ केशटः शंभुरो जलु ः पद्मनाभिवृषाकपिः । विरञ्चिः कपिलो विष्णु विश्वक्सेनोऽपराजितः ॥३॥ बहुरूपो जगन्नाथः श्रीदत्तः प्रपितामहः । शाय॑च्युतो मधुरिपुः पद्मनाभो जनार्दनः ॥४॥ विष्वक्सेनः शतावर्तश्चक्री श्रीवत्सलाञ्छनः । अधोक्षजोऽव्यो वेधाः पुराणपुरुषः कविः ॥५॥ श्रीवासो यज्ञा रुषः सुषेणः पुरुषोत्तमः । विश्वंभरो विधुहंसस्तमोहा विषयी 'हरिः ॥६॥ १ प्रतिष्कक:OK २ प्रकाण्डो द्वितीयः इति स्यात्सूर्यादिमः प्रकाण्डोऽयं प्रथमइत्युक्तपूर्वस्वात् ३ वासुभद्रोB ४ विष्वका ५ रविःB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy