SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४३८ केशवक्रुतः कल्पद्रुकोशः रोचिः शोचिः पुनश्चार्चिर्न ना 'पृश्निः शुचिश्च सा । गौर्मरीचि निधिगतृष्णा मरीचिका ॥ १६ ॥ परिधिः परिवेशश्च परिवेषश्च पुंस्ययम् । परीवेशः परीवेषः परीवेशनमण्डले ॥२०॥ कोष्णं कोण' मन्दोष्ण' कदुष्ण त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वदुपार्क 'मंडलं त्रिषु ॥२१॥ स्वाष्ट्री सरयूर्योग्या स्यात् सरण्युर्युमयीति च । वैवस्वतयमयम पर्याय जननीति च ॥ २२ ॥ एतत्पर्यायतश्छाया सवर्णा प्रतिरूपिणी । सावर्णि मन्दतपतीविष्टिपर्यायसूरपि ॥ २३ ॥ एते भार्ये वेश्वाः सप्तच्छन्दांसि यानि ते । जयो जयन्तो विजयो जयत्सेना जयद्दलः ॥२४॥ मनोजवो जितक्रोधो "हंसश्रेणियुजः कलाः । तपिनी तापिनी धूम्रा मरीचि ' ज्वलिनी रुचिः ॥२५॥ सुषुम्णा भोगदा विश्वा बोधिनी " धारणी क्षमा । कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके । १० सूर्यादिमः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः ॥२६॥ १ वृश्निः CK २ नाथ निB ३ परिवेषोपिB : परिवेशनेति स्यात् ५ मंडलं Ck ४ ६ प्रिति B ७ मेदCK ८ हंसः B 8 चिज्वालिनीCK १० धारिणीKC
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy