SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ४०५ वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनको । ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥२२६॥ मासांस्त्रयोदश गुरुः शनिस्त्रिंशत्ततस्तमः । अष्टादश तथा केतुः प्रायो भौम'स्त्रयस्ततः ॥२२७॥ 'मासान्सप्तदशेज्योथ सहस्रं द्विशतोत्तरम् । सप्तर्षयस्तथागस्त्यो भुनक्तयब्दान्ध्रुवोऽपि तु ॥२२८॥ सर्वदा सकलान्राशीन्भचक्रस्योपरिस्थितः । कल्पद्रौ केशवकृते "भुवः स्कन्धे द्वितीयके ॥२२६॥ 'नभःस्थदेवकाण्डाऽयं तृतीयः सिद्धिमागतः । कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः । श्रामतिः समयः पीयुरथ वारस्तु वासरः ॥१॥ घस्रो घंसोघृणिौः स्यादिवसश्च तिथियोः । कर्म वाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥२॥ दिवाव्ययं याममालो व्युष्टांशश्चाथ पञ्च ताः । नन्दा भद्रा जया रिक्ता पूर्णाः सप्तापि ताः क्रमात् ॥३॥ २ स्ततस्त्रयःB ३ मासान्सप्तदशाज्योधKC मासान्सप्तदशाब्जोपिB ४ भुनक्तयदावोK भुनक्तयचा(वा)न्ध्रुवोB ५ मभ:CK ६ प्रकाण्डेन समं स्कन्धो द्वितीयःCK • कर्मचालाB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy