SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः विह्वला'र्थं तु नीहारो वश्यो वश्याय इत्यपि । नक्षत्रं 'तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८९॥ वा पुंसि ऋक्षं भं ज्योतिः स्तृ दिवाभीतमित्यपि । रात्रिदृश्यं च भासन्तमथ चन्द्रमसः स्त्रियः ॥ १८२॥ एकोक्त्या दक्षपुत्र्यस्ताः क्रमात्स्युरथ न द्वयोः । स्त्रियामश्विन्यश्विकिनी कीबे चाश्वयुगित्यपि ॥ १८३॥ दस्त्रपर्यायदेवत्यं वालिनी भरणी स्त्रियौ । भरणिर्य मपर्यायदेवत्यमथ कृत्तिकाः ॥ १८४ ॥ स्त्रियां भूम्न्येव बहुला अग्न्यर्थाद्देवतं च तत् । प्रजापत्यर्थ देवत्यं रोहिण्यथ मृगः पुमान् ॥ १८५ ॥ मार्गो' मृगशिरः षण् स्त्री मृगशीर्षं च पण स्त्रियाम् । चन्द्र पर्यायदेवत्यमिल्वला स्विवका पि ॥ १८६॥ इन्धकास्तच्छिरस्था यास्तारकाः पञ्च ता श्रथ । स्त्री रुद्रपर्यायदेवत्यमथ पुंसि च ॥ १८७॥ द्वित्वे पुनर्वसू चापि देवत्यमदितेरथ । द्वयोस्तिष्यश्च पुष्यश्च गुर्वर्थादेवतार्थकम् ॥ १८८ ॥ ४०० प्राश्लेषा सर्पदेवत्यमथ भूनि स्त्रियां पुनः । स्यान्मघाः पितृदेवत्यमथ द्वित्वे स्त्रियामि ॥ १८६॥ १ र्जतु B २ वस्याय B ३ तारकं ४ मार्गB ५ स्विन्वकाB ६ स्त्र्याB ७ न स्त्रियां पुनरिति B पुस्तके नास्ति ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy