SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः अनुहलावश्च ते इमादास्तत्पुत्रैरिवमावृतम् । विरोचनस्तु प्राहलादिर्वलिर्वैरोचनोऽपि च ॥ १६ ॥ वैरोचनिश्च दीर्घायुर्दाता वाणस्तु तत्सुतः । शैवाथ वृषपर्वा तु वृषपर्वोथ शम्बरः ॥१७॥ संवारोप्यथ 'मायावी स्यान्मयः कालनेमिनि । कालनेमिरितीत्याद्या दैत्यकालेयदानवाः ॥१८॥ रक्तबीजप्रभृतयो वैप्रचित्ता श्रथापरे । निवातकवचाद्याः स्युः कालेया असुराश्च ते ॥ १६ ॥ एक क्या पुनर्दैत्या महिषाद्यास्तथैव च । श्रनन्ताः सर्व एवैते सर्वे देवविरोधिनः ॥ २० ॥ कल्पद्रौ केशवकृते फलिते नामलुंवकैः । सिद्धिं गतः प्रकाण्डोऽयं पातालाहश्चतुर्दशः ॥२१॥ पातालप्रकाण्डः ३६३ सर्पो दर्वीकरश्चकी कुण्डल्याशीविषश्च सः । वायुपर्यायभक्षार्थो लेलिहानो विषायुधः ॥ १ ॥ चतुःपर्यायकर्णार्थी विलार्थाच्छ्रयनार्थकः । पि व्याहो दर्वि करो दर्वी धृद्दविभृत्फटी ॥२॥ १ मायायीk २ केाजकृते फक्षिते नामलुंबकैरिति केवलं B पुस्तके हरपते ३ भू
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy