SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३४६ केशवकृतः कल्पद्रुकेोशः तटं त्रिषु प्रतीरं च तीरं रोधश्च रोधसम् । स्यादथास्त्री परं पारं पारेपारमवारकम् ॥२०॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तम् ॥२१॥ श्रम्मुक्तमस्त्री पुलिनं सैकतं सिकतामयम् । मर्यादा तटभूमिः 'स्त्री वेला स्यादवृद्धिरम्भसः ॥२२॥ डिण्डीरोब्धिकफः फेनो बुदबुदस्थासकौ समौ 1 निषद्वरोऽस्त्री 'जम्बालं तस्मिंस्तु कलिलो घने ॥ २३॥ श्रपि तु स्या स्यत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् । दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥ परिवाहः परीवाहो जलोच्छवासेऽथ निम्न | गभीर मतलस्पर्श गम्भारं चाप्यमी त्रिषु ॥ २५ ॥ *स्थाघमस्थाघं चागाधं मस्तारं त्रिष्वमूनि च । तद्वस्तुन्यप्यथोत्तानमगाधार्थविपर्यये ॥ २६ ॥ अनच्छं त्वप्रसन्नं स्यात्कच्च र मलिनं पुनः । कि पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥२७॥ दोहलं कलुषं चान्धमाविलं तद्विपर्यये । निर्मलं च त्रिषूत्तानात्पुंस्यगाधजले हृदः ॥ २८ ॥ १ स्त्री वेलेति B पुस्तके नापलभ्यते २ बुद्बुदाB ३ जम्बालस्तस्मिंस्तु B ४ स्याध्येव B ५ स्थायमस्थायं चागाधमस्तारं B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy